अस्त्रविशेषः लोहस्य हस्तमात्रं समुष्टिः तीक्ष्णपत्रम्।
Ex. आमिषभक्षकः छुरिकया मांसानि छित्वा अत्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
शस्त्री असिपुत्री असिधेनुका छुरी छूरी छूरीका खुरी कृपाणिका धेनुपुत्री कृपाणी
Wordnet:
asmডেগাৰ
bdदेगार
benছুড়ি
gujકટાર
hinकटार
kanಕಠಾರಿ
kasکھنٛجَر چُھرۍ
kokकट्यार
malകഠാര
marकट्यार
mniꯊꯥꯡ
oriକୃପାଣ
panਛੁਰਾ
tamகுத்துவாள்
telకత్తి
urdکٹار , خنجر