विवाहस्य अष्टप्रकारेषु एकः यस्मिन् वरः तथा च वधुः स्वेच्छया विवाहं कुरुतः।
Ex. अद्यतनीयः प्रेमविवाहः पौराणिकस्य गान्धर्वविवाहस्य एव रूपम् अस्ति।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benগান্ধর্ব বিবাহ
gujગંધર્વલગ્ન
hinगंधर्व विवाह
kanಗಂಧರ್ವ ವಿವಾಹ
kokगंधर्व विवाह
malഗാന്ധര്വ വിവാഹം
marगांधर्वविवाह
oriଗାନ୍ଧର୍ଭ ବିବାହ
panਗੰਧਰਵ ਵਿਆਹ
tamகந்தருவத்திருமணம்
telగాంధర్వ వివాహం
urdگندھرپ بیاہ