Dictionaries | References अ अनुबन्धः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अनुबन्धः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वैद्यकशास्त्रानुसारेण वातादिदोषाणाम् अप्राधान्यम् । Ex. अनुबन्धः एव बुभुक्षायाः अभावस्य कारणम् इति वैद्यः अवदत् । ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) noun केनापि रोगेण सह जायमानः अन्यः गौणः विकारः दोषः वा । Ex. मुख्यस्य रोगस्य निवारणेन अनुबन्धस्य निवारणम् अपि भविष्यति । ONTOLOGY:रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun) noun पाणिनीयव्याकरणानुसारेण धातुप्रत्यययोः वर्तमानः वर्णः यस्य लोपः भवति यश्च प्रत्यहारार्थम् उपयुज्यते । Ex. माहेश्वरसूत्रेषु ण् ञ् ङ् इत्येते अनुबन्धाः सन्ति । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:hinअनुबंध see : सम्बन्धः, गण्डकः, परिणामः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP