चाणक्यनीतिदर्पणाः - पञ्चदशोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


यस्य चितं द्रवीभूतं कृपया सर्वजन्तुषु ।

तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥१॥

एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।

पृथिव्यां नास्ति तद्द्रव्यं यद् दत्त्वा चानृणी भवेत् ॥२॥

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।

उपानद् मुखभङ्गो वा दूरतैव विसर्जनम् ॥३॥

कुचैलिनं दन्तमलोपधारिणां

बह्वाशिनंनिष्ठुरभाषिणां च ।

सूर्योदये वाऽस्तमिते शयानं

विमुञ्चति श्रीर्यदि चक्रपाणिः ॥४॥

त्यजन्ति मित्राणि धनैर्विहीनं

दाराश्च भृत्याश्च सुहृज्जनाश्च ।

तं चार्थवन्तं पुनराश्रयन्ते ।

ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥५॥

अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति ।

प्राप्ते एकादशे वर्षे समूलं च विनश्यति ॥६॥

अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् ।

अमृतं राहवे मृत्युर्विषं शंकरभूषणम् ॥७॥

तद्भोजनं यद् द्विजभुक्तशेषं

तत्सौहृदं यत्क्रियते परस्मिन् ।

सा प्राज्ञता या न करोति पापं

दम्भं विना यः क्रियते पापं

दम्भं विना यः क्रियते स धर्मः ॥८॥

मणिर्लुण्ठति पादाग्रे काचः शिरसि धार्यते ।

क्रय विक्रयवेलायां काचः काचो मणिर्मणिः ॥९॥

अनन्तंशास्त्रं बहुलाश्च विद्याः

अल्पं च कालो बहुविघ्नता च ।

यत्सारभूतं तदुपासनीयं,

हंसो यथा क्षीरमिवम्बुमध्यात् ॥१०॥

दूरागतं पथि श्रान्तं वृथा च गृहमागतम् ।

अनर्चयित्वा यो भुङ्क्ते स वै चाण्डाल उच्यते ॥११॥

पठन्ति चतुरो वेदान् धर्मशास्त्राण्यनेकशः ।

आत्मानं नैव जानन्ति दवी पाकरसं यथा ॥१२॥

धन्या द्विजमयि नौका विपरीता भवार्णवे ।

तरन्त्यधोगताः सर्वे उपरिस्थाः पतन्त्यधः ॥१३॥

अयममृतनिधानं नायकोऽप्यौषधीनां ।

अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ॥

भवति विगतरश्मिर्मण्डलं प्राप्य भानोः ।

परसदननिविष्टः को लघुत्वं न याति ॥१४॥

अलिरयं नलिनीदलमध्यगः

कमलिनीमकरन्दमदालसः ।

विधिवशात्परदेशमुपागतः

कुटजपुष्परसं बहु मन्यते ॥१५॥

पीतः क्रुध्देन तातश्चरणतलहता वल्लभो येन रोषा-

दाबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी में ।

गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं

तस्मात्खिन्नासदात्हंद्विजकुलनिलयं नाथ युक्तं त्यजामि ॥१६॥

बंधनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत् ।

दारुभेदनिपुणोऽपिषण्डघ्निर्निष्क्रियोभवति पंकजकोशे ॥१७॥

छिन्नोऽपि चंदनतरुर्न जहाति गन्धं

वृध्दोऽपि वारणपतिर्न जहाति लीलाम् ।

यंत्रार्पितो मधुरतां न जहाति चेक्षुः

क्षीणोऽपि न त्यजति शीलगुणान् कुलीनः ॥१८॥

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया

तेन त्वांदिवि भूतले च ससतं गोवर्धनी गीयसे ।

त्वां त्रैलोक्यधरं वहामि कुचयोरग्रेण तद् गण्यते

किंवा केशव भाषणेन बहुनापुण्यैर्यशो लभ्यते ॥१९॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP