चाणक्यनीतिदर्पणाः - चतुर्दशोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।

दारिद्र्य-रोग-दुःखानि बन्धनव्यसनानि च ॥१॥

पुनर्वित्तम्पुनर्मित्रं पुनर्भार्या पुनर्मही ।

एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥२॥

बहुनां चैव सत्त्वानां समवायो रिपुञ्जयः ।

वर्षन्धाराधरो मेघस्तृणैरपि निवार्यते ॥३॥

जलै तैलं खले गुह्यं पात्रे दानं मनागपि ।

प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ॥४॥

धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् ।

सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥५॥

उत्पन्नपश्चात्तापस्य बुध्दिर्भवति यादृशी ।

तादृशी यदि पूर्वं स्यात्कस्य स्यान्न महोदयः ॥६॥

दाने तपसि शौर्यं वा विज्ञाने विनये नये ।

विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा ॥७॥

दरस्थोऽपि न दूरशो यो यस्य मनसि स्थितः ।

यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥८॥

यस्माच्च प्रियमिच्छेतु तस्य ब्रूयात्सदा प्रियम् ।

व्याधो मृगवधं गन्तुं गीतं गायति सुस्वरम् ॥९॥

अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः ।

सेव्यतां मध्यभागेन राजविह्निगुरुस्त्रियः ॥१०॥

अग्निरापः स्त्रियो मूर्खाः सर्पो राजकुलानि च ।

नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥११॥

स जीवति गुणा यस्य यस्य धर्मः स जीवति ।

गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥१२॥

यदिच्छसि वशीकर्तुं जगदेकेन कर्मणा ।

पुरः पञ्चदशास्येभ्यो गां चरन्तीं निवारय ॥१३॥

प्रस्तवासदृशं वाक्यं प्रभावसदृशं प्रियम् ।

आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥१४॥

एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।

कुणपंकामिनी मांसं योगिभिः कामिभिः श्वभिः ॥१५॥

सुसिध्दमौषधं धर्मं गृहच्छिद्रं च मैथुनम् ।

कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥१६॥

तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः ।

यावत्सर्वजनानन्ददायिनी वाक् प्रवर्तते ॥१७॥

धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् ।

सुगृहीतं च कर्त्तव्यमन्यथा तु न जीवति ॥१८॥

त्यज दुर्जनसंसर्ग भज साधुसमागमम् ।

कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥१९॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP