चाणक्यनीतिदर्पणाः - द्वितीयोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


अनृतं साहसं माया मूर्खत्वमातिलोभिता ।

अशौचत्वं निर्दयत्वं स्त्रीणांदोषाःस्वभावजाः ॥१॥

भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराड्गना ।

विभवो दानशक्तिश्च नाऽल्पस्य तपसः फलम् ॥२॥

यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी ।

विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥३॥

ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः ।

तन्मित्रंयत्रविश्वासःसा भार्या यत्र निवृतिः ॥४॥

परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम्॥

वर्ज्जयेत्तादृशं मित्रं विषकुम्भम्पयोमुखम् ॥५॥

न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् ।

कदाचित्कुपितं मित्रं सर्वगुह्यं प्रकाशयेत् ॥६॥

मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् ।

मंत्रेण रक्षयेद् गूढं कार्य्य चापि नियोजयेत् ॥७॥

कष्टञ्च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।

कष्टात् कष्टतरं चैव परगेहे निवासनम् ॥८॥

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।

साधवो नहि सर्वत्र चन्दनं न वने वने ॥९॥

पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः ।

नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः ॥१०॥

माता शत्रुः पिता वैरी येन बालो न पाठितः ।

न शोभते सभामध्ये हंसमध्ये वको यथा ॥११॥

लालनाद् बहवो दोषास्ताडनाद् बहवो गुणाः ।

तस्मात्पुत्रं च शिष्यं च ताडयेन्नतुलालयेत् ॥१२॥

श्लोकेन वा तदर्ध्दाऽर्ध्दाक्षरेण वा ।

अवन्घ्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥१३॥

कान्ता वियोगः स्वजनापमानि ।

रणस्य शेषः कुनृपस्य सेवा ॥

दरिद्रभावो विषमा सभा च ।

विनाग्निना ते प्रदहन्ति कायम् ॥१४॥

नदीतीरे च ये वृक्षाः परगेहेषु कामिनी ।

मंत्रिहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥१५॥

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा ।

बलंवित्तञ्चवैश्यानां शूद्राणां परिचर्यिका ॥१६॥

निर्ध्दनं पुरुषं वेश्या प्रजा भग्नं नृप त्यजेत् ।

खगा वीतफलं वृक्षं भुक्त्वाचाभ्यागतोगृहम् ॥१७॥

गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।

प्राप्तविद्यागुरुंशिष्योदग्धारण्यंमृगास्तथा ॥१८॥

दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः ।

यन्मैत्रीक्रियते पुम्भिर्नरःशीघ्रं विनश्यति ॥१९॥

समाने शोभते प्रीतिः राज्ञि सेवा च शोभते ।

वाणिज्यंव्यवहारेषु स्त्री दिव्या शोभते गृहे ॥२०॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP