चाणक्यनीतिदर्पणाः - एकादशोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।

अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥१॥

आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् ।

स्वयमेव लयं याति यथा राज्यमधर्मतः ॥२॥

हस्ती स्थूलतनुः सचांकुशवशः कि हस्तिमात्रेकुंशः ।

दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ॥

वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रन्नगाः ।

तेजो यस्य विराजते स बलवान्स्थूलेषुकः प्रत्ययः ॥३॥

कलोदश सहस्त्राणि हरिस्त्यजति मेदिनीम् ।

तदर्ध्दं जान्हवीतोयं तदर्ध्दं ग्रामदेवताः ॥४॥

गृहासक्तस्य नो विद्या न दया मांस भोजिनः ।

द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥५॥

न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः ।

आमूलसिक्तः पयसाघृतेन न निम्बवृक्षौमधुरत्वमेति ॥६॥

अन्तर्गतमलौ दुष्टः तीर्थस्नानशतैरपि ।

न शुध्दयति यथा भाण्डं सुरदा दाहितं च यत् ॥७॥

न वेत्ति तो यस्य गुण प्रकर्ष

स तं सदा निन्दति नाऽत्र चित्रम् ।

यथा किरती करिकुम्भलब्धां

मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥८॥

ये तु संवत्सरं पूर्ण नित्यं मौनेन भुंजते ।

युगकोटि सहस्त्रन्तु स्वर्गलोके महीयते ॥९॥

कामं क्रोधं तथा लोभं स्वादुश्रृंगारकौतुकम् ।

अतिनिद्राऽतिसेवा च विद्यार्थी ह्यष्ट वर्जयेत् ॥१०॥

अकृष्टफलमुलानि वनवासरितः सदा ।

कुरुतेऽहरहः श्राध्दमृषिर्विप्रः स उच्यते ॥११॥

एकाहारेण सन्तुष्टः षट्कर्मनिरतः सदा ।

रीतुकालेऽभिगामी च स विप्रो द्विज उच्यते ॥१२॥

लौकिके कर्मणि रतः पशूनां परिपालकः ।

वाणिज्यकृषिकर्ता यः स विप्रो वैश्य उच्यते ॥१३॥

लाक्षादितैलनीलानां कौसुम्भमधुसर्पिषाम् ।

विक्रेता मद्यमांसानां स विप्रः शुद्र उच्यते ॥१४॥

परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः ।

छली द्वेषी मृदुक्रूरो विप्रो मार्जार उच्यते ॥१५॥

वापीकूपतडागानामारामसुरवेश्यनाम् ।

उच्छेदने निराशंकः स विप्रो म्लेच्छ उच्यते ॥१६॥

देवद्रव्यं गुरुद्रव्यं परदाराभिमर्षणम् ।

निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ॥१७॥

देयं भोज्यधनं सुकृतिभिर्नो संचयस्तस्य व

श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता ।

अस्माकं मधुदानभोगरहितं नष्टं चिरात्सचितं

निर्वाणादिति नष्टपादयुगल घर्षन्यहो मक्षिकाः ॥१८॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP