चाणक्यनीतिदर्पणाः - चतुर्थोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


आयुः कर्म च वित्तञ्च विद्या निधनमेव च ।

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥१॥

साधुभ्यस्ते निवर्तन्ते पुत्रामित्राणि बान्धवाः ।

ये च तैः सह गन्तारस्तध्दर्मात्सुकृतं कुलम् ॥२॥

दर्शनाध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी ।

शिशुपालयते नित्यं तथा सज्जनसड्गतिः ॥३॥

यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः ।

तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति॥४॥

कामधेनुगुण विद्या ह्यकाले फलदायिनी ।

प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥५॥

एकोऽपि गुणवान् पुत्रो निर्गुणैश्च शतैर्वरः ।

एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्त्रशः ॥६॥

मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः ।

मृतः स चाऽल्पदुःखाय यावज्जीवं जडोदहेत् ॥७॥

कुग्रामवासः कुलहीनसेवा ।

कुभोजनं क्रोधमुखी च भार्या ॥

पुत्रश्च मूर्खो विधवा च कन्या ।

विनाग्निमेते प्रदहन्ति कायम् ॥८॥

किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी ।

कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥९॥

संसारतापदग्धानां त्रयो विश्रान्तेहेतवः ।

अपत्यं च कलत्रं च सतां सड्गतिरेव च ॥१०॥

सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ।

सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥११॥

एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।

चतुर्भिर्गमनं क्षेत्रं पंचभिर्बहुभी रणम् ॥१२॥

सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता ।

सा भार्या या पतिप्रीता साभार्या सत्यवादिनो ॥१३॥

अपुत्रस्य गृहं शून्यं दिशः शुन्यास्त्वबांधवाः ।

मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥१४॥

अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् ।

दरिद्रस्य विषं गोष्ठी वृध्दस्य तरुणी विषम् ॥१५॥

त्यजेध्दर्म दयाहीनं विद्याहीनं गुरुं त्यजेत् ।

त्यजेत्क्रोधमुखीं भार्यान्निः स्नेहानबंधवांस्त्यजेत् ॥१६॥

अध्वा जरा मनुष्याणां वाजिनां बंधनं जरा ।

अमैथुनं जरा स्त्रीणां वस्त्राणामातपं जरा ॥१७॥

कःकालः कानि मित्राणि को देशः को व्ययागमौ ।

कस्याहं का च मेशक्तिरिति चिन्त्यं मुहुर्मुहुः ॥१८॥

अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् ।

प्रतिमा त्वल्पबुध्दीनां सर्वत्र समदर्शिनाम् ॥१९॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP