संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चतुर्दशोऽध्यायः

मार्कण्डेयपुराणम् - चतुर्दशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


पुत्र उवाच

इति पृष्टस्तदा तेन शृण्वतां नो महात्मना ।
उवाच पुरुषो याम्यो घोरोऽपि प्रसृतं वचः ॥१॥

यमकिङ्कर उवाच

महाराज ! यथात्थ त्वं तथैतन्नात्र संशयः ।
किन्तु स्वल्पं कृतं पापं भवता स्मारयामि तत् ॥२॥

वैदर्भो तव या पत्नी पीवरी नाम नामतः ।
ऋतुमत्या ऋतुर्वन्ध्यस्त्वया तस्याः कृतः पुरा ॥३॥

शुशोभनायां कैकेय्यामासक्तेन ततो भवान् ।
ऋतुव्यतिक्रमात् प्राप्तो नरकं घोरमीदृशम् ॥४॥

होमकाले यथा वह्निराज्यपातमवेक्षते ।
ऋतौ प्रजापतिस्तद्वद् बीजपातमवेक्षते ॥५॥

यस्तमुल्लङ्घ्य धर्मात्मा कामेष्वासक्तिमान् भवेत् ।
स तु पित्र्यादृणात् पापमवाप्य नरकं पतेत् ॥६॥

एतावदेव ते पापं नान्यत् किञ्चन विद्यते ।
तदेहि गच्छ पुण्यानामुपभोगाय पार्थिव ॥७॥

राजोवाच

यास्यामि देवानुचर यत्र त्वं मां नयिष्यसि ।
किञ्चित् पृच्छामि तन्मे त्वं यथावद्वक्तुमर्हसि ॥८॥

वज्रतुण्डास्त्वमी काकाः पुंसां नयनहारिणः ।
पुनः पुनश्च नेत्राणि तद्वदेषां भवन्ति हि ॥९॥

किं कर्म कृतवन्तश्च कथयैतज्जुगुप्सितम् ।
हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम् ॥१०॥

परपत्रेण पाट्यन्ते कस्मादेतेऽतिदुः खिताः ।
करम्भवालुकास्वेते पच्यन्ते तैलगोचराः ॥११॥

अयोमुखैः खगैश्चैते कृष्यन्ते किंविधा वद ।
विश्र्लिष्टदेहबन्धार्ति-महारावविराविणः ॥१२॥

अयश्चञ्चुनिपातेन सर्वाङ्गक्षतदुः खिताः ।
किमेतेऽनिष्टकर्तारस्तुद्यन्तेऽहर्निशं नराः ॥१३॥

एताश्चान्याश्च दृश्यन्ते यातनाः पापकर्मिणाम् ।
येन कर्मविपाकेण तन्ममाशेषतो वद ॥१४॥

यमकिङ्कर उवाच

यन्मां पृच्छसि भूपाल ! पापकर्मफलोदयम् ।
तत् तेऽहं सम्प्रवक्ष्यामि संक्षेपेण यथातथम् ॥१५॥

पुण्यापुण्ये हि पुरुषः पर्यायेण समश्नते ।
भुञ्जतश्च क्षयं याति पापं पुण्यमथापि वा ॥१६॥

न तु भोगादृते पुण्यं किञ्चिद्वा कर्म मानवम् ।
पापकं वा पुनात्याशु क्षयो भोगात् प्रजायते ॥१७॥

परित्यजति भोगाच्च पुण्यापुण्ये निबोध मे ।
दुर्भिक्षादेव दुर्भिक्षं क्लेशात् क्लेशं भयाद्भयम् ॥१८॥

मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ।
गतिं नानाविधां यान्ति जन्तवः कर्मबन्धनात् ॥१९॥

उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् ।
श्रद्धधानाश्च शान्ताश्च धनदाः शुभकारिणः ॥२०॥

व्यालकुञ्जरदुर्गाणि सर्पचौरभयानि तु ।
हताः पापेन गच्छन्ति पापिनः किमतः परम् ॥२१॥

अनेकशतसाहस्त्र-जन्मसंचयसञ्चितम् ।
पुण्यापुण्यं नृणां तद्वत् सुखदुः खाङ्कुरोद्भवम् ॥२३॥

यथा बीजं हि भूपाल ! पयांसि समवेक्षते ।
पुण्यापुण्ये तथा कालदेशान्यकर्मकारकम् ॥२४॥

स्वल्पं पापं कृतं पुंसा देशकालोपपादितम् ।
पादन्यासकृतं दुः खं कण्टकोत्थं प्रयच्छति ॥२५॥

तत् प्रभूततरं स्थूलं शूलकीलकसम्भवम् ।
दुः खं यच्छति तद्वच्च शिरोरोगादि दुः सहम् ॥२६॥

अपथ्याशनशीतोष्ण-श्रमतापादिकारकम् ।
तथान्योऽन्यमपेक्षन्ते पापानि फलसङ्गमे ॥२७॥

एवं महान्ति पापानि दीर्घरोगादिविक्रियाम् ।
तद्वच्छस्त्राग्निकृच्छ्रार्ति-बन्धनादिफलाय वै ॥२८॥

स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छिति ।
स्पर्श वाप्यथवा शब्दं रसं रूपमथापि वा ॥२९॥

चिराद् गुरुतरं तद्वन्महान्तमपि कालजम् ।
एवञ्च सुखदुः खानि पुण्यापुण्योद्भवानि वै ॥३०॥

भुञ्जानोऽनेकसंसार-सम्भवानीह तिष्ठति ।
जाति देशावरुद्धानि ज्ञानाज्ञानफलानि च ॥३१॥

तिष्णन्ति तत्र युक्तानि लिङ्गमात्रेण चात्मनि ।
वपुषा मनसा वाचा न कदाचित् क्वचिन्नरः ॥३२॥

अकुर्वन् पापकं कर्म पुण्यं वाप्यवतिष्ठते ।
यद् यत् प्राप्नोति पुरुषो दुः खं सुखमथापि वा ॥३३॥

प्रभूतमथवा स्वल्पं विक्रियाकारि चेतसः ।
तावता तस्य पुण्यं वा पापं वाप्यथ चेतरत् ॥३४॥

उपभोगात् क्षयं याति भुज्यमानमिवाशनम् ।
एवमेते महापापं यातनाभिरहर्निशम् ॥३५॥

क्षपयन्ति नरा घोरं नरकान्तर्विवर्तिनः ।
तथैव राजन् ! पुण्यानि स्वर्गलोकेऽमरैः सह ॥३६॥

गन्धर्वसिद्धाप्सरसां गीताद्यैरुपभुञ्जते ।
देवत्वे मानुषत्वे च तिर्यक्त्वे च शुभाशुभम् ॥३७॥

पुण्यपापोद्भवं भुङ्क्ते सुखदुः खोपलक्षणम् ।
यद् त्वं पृच्छसि मां राजन् ! यातनाः पापकर्मिणाम् ।
केन केनेति पापेन तत् ते वक्ष्याम्यशेषतः ॥३८॥

दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ।
मानसेन च दुष्टेन परद्रव्यञ्च सस्पृहैः ॥३९॥

वज्रतुण्डाः खगास्तेषां हरन्त्येते विलोचने ।
पुनः पुनश्च सम्भूतिरक्ष्णोरेषां भवत्यथ ॥४०॥

यावतोऽक्षिनिमेषांस्तु पापमेभिर्नृभिः कृतम् ।
तावद्वर्षसहस्राणि नेत्रात्ति प्राप्नुवन्त्युत ॥४१॥

असच्छास्त्रोपदेशास्तु यैर्दत्ता यैश्च मन्त्रिताः ।
सम्यग्दृष्टेर्विनाशाय रिपूणामपि मानवैः ॥४२॥

यैः शास्त्रमन्यथा प्रोक्तं यैरसद्वागुदाहृता ।
वेददेवद्विजातीनां गुरोर्निन्दा च यैः कृता ॥४३॥

हरन्ति तेषां जिह्वाश्च जायमानाः पुनः पुनः ।
तावतो वत्सरानेते वज्रतुण्डाः सदारुणाः ॥४४॥

मित्रभेदं तथा पित्रा पुत्रस्य स्वजनस्य च ।
याज्योपाध्याययोर्मात्रा सुतस्य सहचारिणः ॥४५॥

भार्यापत्योश्च ये केचिद् भेदं चक्रुर्नराधमाः ।
त हमे पश्य पाट्यन्ते करपत्रेण पार्थिव ॥४६॥

परोपतापका ये च ये चाह्लादनिषेधकाः ।
तालवृन्तानिलस्थान-चन्दनोशीरहारिणः ॥४७॥

प्राणान्तिकं ददुस्तापमदुष्टानाञ्च येऽधमाः ।
करम्भवालुकासंस्थास्त इमे पापभागिनः ॥४८॥

भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः ।
दैवे वाप्यथवा पित्र्ये स द्विधा कृष्यते खगैः ॥४९॥

मर्माणि यस्तु साधूनामसद्वाग्भिर्निकृन्तति ।
तमिमे तुदमानास्तु खगास्तिष्ठन्त्यवारिता ॥५०॥

यः करोति च पैशुन्यमन्यवागन्यथामतिः ।
पाट्यते हि द्विधा जिह्वा तस्येत्थं निशितैः क्षुरैः ॥५१॥

माता-पित्रोर्गुरूणाञ्च येऽवज्ञां चक्रुरुद्धताः ।
त इमे पूयविण्मूत्र-गर्ते मज्जन्त्यधोमुखाः ॥५२॥

देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च ।
अभुक्तवत्सु येऽश्नन्ति तद्वत् पित्रग्निपक्षिषु ॥५३॥

दुष्टास्ते पूयनिर्यास-भुजः सूचीमुखास्तु ते ।
जायन्ते गिरिवर्ष्माणः पश्यैते यादृशा नराः ॥५४॥

एकपङ्क्त्या तु ये विप्रमथवेतरवर्णजम् ।
विषमं बोजयन्तीह विड्भुजस्त इमे यथा ॥५५॥

एकसार्थप्रयातं ये निः स्वमर्थार्थिनं नरम् ।
अपास्य स्वान्नमश्नन्ति त इमे श्लेष्मभोजिनः ॥५६॥

गोबाह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैर्नरेश्वर ।
तेषामेतेऽग्निकुम्भेषु लेलिह्यन्त्याहिताः कराः ॥५७॥

सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैस्तु कामतः ।
तेषां याम्यैर्नरैर्नेत्रे न्यस्तो वह्निः समेध्यते ॥५८॥

गावोऽग्निर्जननी विप्रोज्येष्ठभ्राता पिता स्वसा ।
जामयो गुरवो वृद्धा यैः स्पृष्टास्तु पदा नृभिः ॥५९॥

बद्धाङ्घ्रयस्ते निगडैलौहैरग्निप्रतापितैः ।
अङ्गारराशिमध्यस्थास्तिष्ठन्त्याजानुदाहिनः ॥६०॥

पायसं कृशरं छागो देवान्नानि च यानि वै ।
भुक्तानि यैरसंस्कृत्य तेषां नेत्राणि पापिनाम् ॥६१॥

निपातितानां भूपृष्ठे उद्वृत्ताक्षि निरीक्षताम् ।
सन्दंशैः पश्य कृष्यन्ते नरैर्याम्यैर्मुखात् ततः ॥६२॥

गुरु-देव-द्विजातीनां वेदानाञ्च नराधमैः ।
निन्दा निशामिता यैश्च पापानामभिनन्दताम् ॥६३॥

तेषामयोमयान् कीलानग्निवर्षान् पुनः पुनः ।
कर्णेषु प्रेरयन्त्येते याम्या विलपतामपि ॥६४॥

यैः प्रपा-देवविप्रौको-देवालयसभाः शुभाः ।
भङ्क्त्वा विध्वंसमानीताः क्रोधलोभानुवर्तिभिः ॥६५॥

तेषामेतैः शितैः शस्त्रैर्मुहुर्विलपतां त्वचः ।
पृथक् कुर्वन्ति वै याम्याः शरीरादतिदारुणाः ॥६६॥

गोब्राह्मणार्कमार्गेषु येऽवमेहन्ति मानवाः ।
तेषामेतानि कृष्यन्ते गुदेनान्त्राणि वायसैः ॥६७॥

दत्त्वा कन्यां च एकस्मै द्वितीयाय प्रयच्छति ।
स त्वेवं नैकधाच्छिन्नः क्षारनद्यां प्रवाह्यते ॥६८॥

स्वपोषणपरो यस्तु परित्यजति मानवः ।
पुत्र-भृत्य-कलत्रादि-बन्धुवर्गमकिञ्चिनम् ॥६९॥

दुर्भिक्षे सम्भ्रमे वापि सोऽप्येवं यमकिङ्करैः ।
उत्कृत्य दत्तानि मुखे स्वमांसान्यश्नुते क्षुधा ॥७०॥

शरणागतान् यस्त्यजति लोभाद् वृत्त्युपजीविनः ।
सोऽप्येवं यन्त्रपीडाभिः पीड्यते यमकिङ्करैः ॥७१॥

सुकृतं ये प्रयच्छन्ति यावज्जन्म कृतं नराः ।
ते पिष्यन्ते शिलापेषैर्यथैते पापकर्मिणः ॥७२॥

न्यासापहारिणो बद्धाः सर्वगात्रेषु बन्धनैः ।
कृमिवृश्चिककाकोलैर्भुज्यन्तेऽहर्निशं नराः ॥७३॥

क्षुत्क्षामास्तृट्पतज्जिह्वा-तालवो वेदनातुराः ।
दिवामैथुनिनः पापाः परदारभुजश्च ये ॥७४॥

तथैव कण्टकैर्देर्घैरायसैः पश्य शाल्मलिम् ।
आरोपिता विभिन्नाङ्गाः प्रभूतासृक्स्त्रवाविलाः ॥७५॥

मूषायामपि पश्यैतान् नाश्यमानान् यमानुगैः ।
पुरुषैः पुरुषाव्याघ्र ! परदारावमर्षिणः ॥७६॥

उपाद्यायमधः कृत्वा स्तब्धो योऽध्ययनं नरः ।
गृह्णाति शिल्पमथवा सोऽप्येवं शिरसा शिलाम् ॥७७॥

बिभ्रत् क्लेशमवाप्नोति जनमार्गेऽतिपीडितः ।
क्षुत्क्षामोऽहर्निशं भारपीडाव्यथितमस्तकः ॥७८॥

मूत्र-श्लेष्म-पूरीषाणि यैरुत्सृष्टानि वारिणि ।
त इमे श्लेष्मविण्मूत्र-दुर्गन्धं नरकं गताः ॥७९॥

परस्परञ्च मांसानि भक्ष्यन्ति क्षुधान्विताः ।
भुक्तं नातिथ्यविधिना पूर्वमेभैः परस्परम् ॥८०॥

अपविद्धास्तु यैर्वेदा वहनयश्चाहिताग्निभिः ।
त इमे शालशृङ्गाग्रात् पात्यन्तेऽधः पुनः पुनः ॥८१॥

पुनर्भूपतयो जीर्णा यावज्जीवन्ति ये नराः ।
इमे कृमित्वमापन्ना भक्ष्यन्तेऽत्र पिपीलिकैः ॥८२॥

पतितप्रतिग्रहादानाद्यजनान्नित्यसेवनात् ।
पाषाणमध्यकीटत्वं नरः सततमश्नुते ॥८३॥

पश्यतो भृत्यवर्गस्य मित्राणामतिथेस्तथा ।
एको मिष्टान्नभुग् भुङ्क्ते ज्वलदङ्गारसञ्चयम् ॥८४॥

वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ।
पृष्ठमांसं नृपैतेन यतो लोकस्य भक्षितम् ॥८५॥

अन्धोऽथ बधिरो मूको भ्राम्यतेऽयं क्षुधातुरः ।
अकृतज्ञोऽधमः पुंसामुपकारेषु वर्तताम् ॥८६॥

अयं कृतघ्रो मित्राणामपकारी सुदुर्मतिः ।
तत्पकुम्भे निपतति ततो यास्यति पेषणम् ॥८७॥

करम्भवालुकां तस्मात् ततो यन्त्रानपीडनम् ।
असिपत्रवनं तस्मात् करपत्रेण पाटनम् ॥८८॥

कालसूत्रे तथा छेदमनेकाश्चैव यातनाः ।
प्राप्य निष्कृतिमेतस्मान्न वेद्मि कथमेष्यति ॥८९॥

श्राद्धसङ्गतिनो विप्राः समुत्पत्य परस्परम् ।
दुष्टा हि निः सृतं फेनं सर्वाङ्गेभ्यः पिबन्ति वै ॥९०॥

सुवर्णस्तेयी विप्रघ्रः सुरापी गुरुतल्पगः ।
अधश्चोर्ध्वञ्च दीप्ताग्नौ दह्यमानाः समन्ततः ॥९१॥

तिष्ठन्त्यब्दसहस्राणि सुबहूनि ततः पुनः ।
जायन्ते मानवाः कुष्ठ-क्षयरोगादिचिह्नताः ॥९२॥

मृताः पुनश्च नरकं पुनर्जाताश्च तादृशम् ।
व्याधिमृच्छन्ति कल्पान्तपरिमाणं नराधिप ॥९३॥

गोघ्रो न्यूरतरं याति नरकेऽथ त्रिजन्मनि ।
तथोपपातकानाञ्च सर्वेषामिति निश्चयः ॥९४॥

नरकप्रच्युता यानि यैर्यैर्विहितपातकैः ।
प्रयान्ति योनिजातानि तन्मे निगदतः शृणु ॥९५॥

इति श्रीमार्कण्डेयपुराणे जडोपाख्याने यमकिङ्करसंवादो नाम चतुर्दशोऽध्यायः

N/A

References : N/A
Last Updated : March 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP