विषवैद्यं - चिकित्साक्रमाधिकारं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


करलेकं च कय्युण्णि वचा कायङ्ङलेन्निव ।
प्रस्रवे भृंगतोये वा पिष्ट्वा मूर्द्ध्नि व्विलेपयेल् ॥८.१॥

पाअलिल्पचिच्चु नेल्लिक्क मूर्द्धाविङ्कलिटां तथा ।
नन्नारि चन्दनं कूटेयरच्चिट्टुमिटां पुनः ॥८.२॥

कर्प्पूरं नीलिकामूलमुत्तमांगे तलोटुक ।
तिरुतालियतुं रण्टुमञ्ञलुं कूट्टियुं तथा ॥८.३॥

नेन्मेनिवाकयुं पाटक्किअङ्ङुं नान्नु मूर्द्धनि ।
इन्तुप्पाकाशतार्क्ष्यं च कूट्टियुं तलमेलिटाम् ॥८.४॥

ब्रह्मि रोहिणि मुत्तङ्ङ पिष्ट्वा शिरसि लेपयेल् ।
गोपिका गन्ध्सारं च वेण्णयुं कूट्टियुं तथा ॥८.५॥

उइतूक्कियतुं नल्ल माञ्चि कोट्टममुक्कुरम् ।
अरच्चु तलयिल्तेप्पू तथा मञ्चट्टि दूर्व्वयुम् ॥८.६॥

कुरुम्प तकरं कायं योजिप्पिच्चुमिटां तथा ।
निंबदूर्व्वा करञ्जत्तोलिवयुं नान्नु मूर्द्धनि ॥८.७॥

चन्दनोशीरसिन्धूत्थ विषवेगं कटुत्रयम् ।
कय्युण्णिनीरिल्प्पेसिच्चु मूर्द्धाविङ्कलिटां तथा ॥८.८॥

सिरावेधङ्ङल् चेय्तिट्टुं रक्तं नीक्कुक दष्टने ।
दंशिच्चतिन्ए मेल्भागं कीईट्टुं चोरनीक्कणम् ॥८.९॥

कन्मषङ्ङलिरिक्कुन्न सन्धियिङ्कन्नुमङ्ङिने ।
स्कन्धे पृष्ठेप्यूरुदेशे जानुनोर्म्मोक्षयेल्क्रमाल् ॥८.१०॥

उल्लंकै रण्टिलुं तद्वल्पादद्वन्द्वतलत्तिलुम् ।
नेइमेल्निन्नुमव्वण्णं पञ्चस्थानङ्ङलिङ्ङने ॥८.११॥

प्रधानमायिच्चोल्लुन्नु रक्तं नीक्कुवतिन्निह ।
प्राणसन्देहमेन्नाकिल्मूर्द्धाविल्कीŸइ नोक्किटाम् ॥८.१२॥

युक्त्या मउल्ल देशत्तु कीएण्टिवरुमेकदा ।
तत्तल्कालोचितं ञ्जात्वकुर्याल्पटुमतिर्भिषक् ॥८.१३॥

ओरोदेशत्तुकीएण्टुं शस्त्रत्तिन्ए क्रमङ्ङलुम् ।
मर्म्मवुं मउमेल्लामे निर्ण्णयिच्चाचरेदिदम् ॥८.१४॥

मत्तनुं क्षीणनुं पिन्नेक्कातरन्नुं विषण्णनुम् ।
कृशनुं स्थूलदेहिक्कुं रोगमुल्लवनुं तथा ॥८.१५॥

पैदाहमेअमुल्लोर्क्कुं वृद्धनुं बालकन्नपि ।
गर्भमुल्ल जनत्तिन्नुं कीईटरुतु नादिये ॥८.१६॥

इच्चोन्नवर्क्कु रक्तत्ते कोंपुवच्चिट्टु नीक्कणम् ।
अट्टयिट्टुं कलञ्ञीटां सिरावेधं विवर्ज्जयेल् ॥८.१७॥

एअं नटन्नुवन्नोर्क्कुं संगमक्षीणनुं पुनः ।
रक्तं शृंगादिकल्क्कोण्टुं नीक्कोल्लेन्नुपदेशमाम् ॥८.१८॥

दष्टन्ए देहत्तिङ्कन्नु रक्तं नाइ कलञ्ञीटाम् ।
अतिलेअं कलञ्ञीटिल्नानाधातुक्षयं वरुम् ॥८.१९॥

दुष्टरक्तङ्ङलेल्लामे नीकेणं तल्कउत्तताम् ।
कौसुंभपुष्पवर्ण्णत्तिल्रक्तं कण्टाल्समापयेल् ॥८.२०॥

कालाकालङ्ङलुं पिन्नेबलाबलविशेषवुम् ।
निरूपिच्चतुचेय्येणं बुद्धिमानाय मानुषन् ॥८.२१॥

विषातुरन्ए भुक्तिक्कु नवरत्तण्डुलं शुभम् ।
रण्टुमासत्तिलुण्टाकुं नेल्लेल्लां गुणमेअवुम् ॥८.२२॥

वरकुं तिनयुं नन्नु कोद्रवं मुलनेल्लुमाम् ।
चेन्नेल्लरियुमव्वण्णं मद्ध्यमं चेŸउपुञ्चपोल् ॥८.२३॥

चूर्र्ण्णिच्चु तिप्पलीचुक्कुमन्नत्तिल्चेर्त्तुकोण्टत्† ।
नेय्युं चेरुपरिप्पोतुं कूटे भक्षिक्क दष्टकन् ॥८.२४॥

केवलं चोउतानुण्टाल्मतियेन्निह केचन ।
ऊणिन्नोटुक्कमिन्तुप्पुं व्योषवुं काटियिल्पिबेल् ॥८.२५॥

कञ्ञियेन्नालतिल्चुक्कु चेउचीर पुनर्न्नवम् ।
इट्टुकोण्टिह वेच्चिट्टु चेउचूटोटे पाययेल् ॥८.२६॥

अमरीमूलवुं पिन्ने जेरिज्जिल्वाजिगन्धवुम् ।
कूट्टीट्टु कञ्ञि वेच्चीटां तकरं कूट्टियुं तथा ॥८.२७॥

कŸइक्कु शाकवर्ग्गत्तिल्चेउचीर गुणं तुलोम् ।
तथा वेलिप्परुत्तीटे पत्रवुं पुष्पवुं गुणम् ॥८.२८॥

मीनङ्ङाणियतुं कोल्लां मुत्तलुं कुप्पमञ्ञलुम् ।
जीवन्तीपत्रपुष्पं च करिन्तालियतुं तथा ॥८.२९॥

कूश्माण्डं वेल्लरिक्कायुं कय्प्पक्का च पटोलवुम् ।
कोल्लां चुण्टङ्ङयुं तद्वल्कण्टरिक्कयतुं पुनः ॥८.३०॥

कŸउत्त कदलिक्कायुं कोल्लां दष्टन्नु कूट्टुवान् ।
मांसत्तिल्कीरितन्Ÿएयुं मयिलिन्Ÿएतुमुत्तमम् ॥८.३१॥

कुयिल्मांसमतुं कोल्लां परल्मीनुं तथैव च ।
मद्ध्यमं पुल्लिमानाम शल्यमांसवुमङ्ङिने ॥८.३२॥

मत्स्यमांसं विषं तन्ने स्तंभिप्पिक्कुमतेअवुम् ।
वर्द्धिप्पिक्कयतुं चेय्युं मुल्लुकूटाते कूट्टुकिल् ॥८.३३॥

इञ्चियुं चेउनारङ्ङा पएतां कण्णिमाङ्ङयुम् ।
कूटे नन्निह दष्टन्नु भुक्तिक्केन्नार्य्यसम्मतम् ॥८.३४॥

उल्लि कायवुमिन्तुप्पुं मरिचं चुक्कु मञ्ञलुम् ।
चेर्त्तुकोल्लू कइक्केल्लां विषशान्तिकरं परम् ॥८.३५॥

क्षीरनेय्यादियायुल्ल पञ्चगव्यं विषापहम् ।
कालोचितङ्ङलोर्क्काञ्ञालतुतन्नेन्न्यथा भवेल् ॥८.३६॥

शास्त्रेषु मतभेदङ्ङल् पलतुण्टु चिकित्सयिल् ।
प्रमाणमतिनाचार्य्यनियोगं तन्ने केवलम् ॥८.३७॥

तैलं तांबूलमप्पं गुलमोटु पुलियुं
सर्षपं तेङ्ङ्ग मोरुं
क्षारद्रव्यं च मांसं दधियोटु सुरयुं
शाकमत्यन्तभुक्ति
अत्युष्णं चेक्षु दण्डं पनसवुमविलुं
तोर माषं कुलस्थं
नित्यं वर्ज्ज्यं विषार्त्तैर्युवतिसुखमथो
द्ध्वानधूमातपाश्च ॥८.३८॥

तुहिनपवनसेवा धूलियेल्क्केन्नतुं
मअरुतिहपदसञ्चारङ्ङलुं दष्टकानाम् ।
तदनु बहुलकोपं चित्तशोकं च हासं
पुनरिह पकल्निद्रां चापि वर्ज्जिक्क दष्टन् ॥८.३९॥

अत्युच्चं पअ केन्नतुं परिहरेद्व्यापादचिन्तां
तथा निष्ठूर्रोक्तिकल् शापवाक्यमवयुं
वर्ज्जिक्क केल्क्कुन्नतुं पिन्ने मानसदेहपीदकल् वरुत्तीटुन्न
कर्म्मङलङ्ङेल्लां वर्ज्ज्यमितेन्नु तन्ने नितरां
प्रोक्तं भिषक्भिः पुरा ॥८.४०॥

प्राबल्यत्तिल्कुटिच्चिटां मोअक्काअक्कतां जलम् ।
बालन्मार्क्कतिलर्द्धं पोल्कुटिक्कुन्नोउषधं पुनः ॥८.४१॥

तान्निक्कतन्प्रमाणत्तिल्कलक्कीट्टु कुटिक्कणम् ।
लेह्यङ्ङलेल्लां मुम्मून्नु कअञ्चीतिह भक्षयेल् ॥८.४२॥

पुरट्टुन्नौषधं केमं नेल्लिनोटोत्तिरिक्कणम् ।
अञ्जनङ्ङल् यवत्तोलं नीलत्तिलेउतू दृशोः ॥८.४३॥

नस्यङ्ङल् नासिकयां तु पन्तिरण्टीतु तुल्लिकल् ।
धारयुं चेय्क यामार्द्धं तदर्द्धमिति केचन ॥८.४४॥

एरण्डाङ्कोलपत्रङ्ङलटक्कामणियन्पुनः ।
तिन्त्रिणी भूमितालत्तिन्पत्रवुं निंबपत्रवुम् ॥८.४५॥

करञ्जलांगलीवाक बकुलत्तिन्Ÿए पत्रवुम् ।
इवयोरोन्नुम्मीरण्टुं विषशक्तिक्कु तक्कत्† ॥८.४६॥

काटि तन्निल्पतईट्टु नालोन्नु कुŸउकीटिनाल् ।
अतुकोण्टु वियर्प्पिप्पू यथान्यायं विषार्त्तने ॥८.४७॥

मुनिवृक्षकषायेण स्वेदिप्पिक्कामतेन्निये ।
तेन तन्ने पचिच्चिट्टुं वियर्प्पिक्कां विषार्त्तने ॥८.४८॥

वियर्प्पु माŸइयाल्तैलं तेप्पू काच्चियतञ्जसा ।
नन्नŸइ वाकक्कुरुवुं नोच्चि पूव्वाङ्कुउन्तल ॥८.४९॥

इवयिट्टिट्टु जलं वेच्चिट्टेट्टोन्नु कुउकीटिनाल् ।
अतुकोण्टु कुलिप्पिक्क कोष्णमाम्पोल् विषार्त्तने ॥८.५०॥

मञ्ञलुं तानितन्तोलुं विषवेगमतुं पुनः ।
वेतु वेच्चुं कुलिप्पिक्कां कोल्लां स्वेदोक्तमायतुम् ॥८.५१॥

वयम्पुं लशुनं किञ्चिल्सैन्ध्वत्तिन्Ÿए चूर्ण्णवुम् ।
पाŸŸइक्कोल्लु कुटिच्चीटानुल्ल मन्दोष्णवारियिल् ॥८.५२॥

वियर्प्पिक्कयतुं तद्वल्कुलिक्केन्नुल्लतुं पुनः ।
पकले चेय्तु कोल्लेणं रात्र्यिल्परिवर्ज्जयेल् ॥८.५३॥

पालिल्पचिच्चु नेल्लिक्का पिष्त्वा मूर्द्धनि लेपयेल् ।
कुलिच्चालुटने चुक्कुं वाकमूलमतुं पिबेल् ॥८.५४॥

अमरीनिंबपत्रङ्ङल् वितइक्कोण्टतिल्पुनः ।
किटन्नीटुक ननेअं विषशान्तिक्कु दष्टन्† ॥८.५५॥

विषं निल्क्कुन्नतिन्मीतेयुल्ल धातु चिकित्सये ।
चेय्तुकोल्लेणमल्लाय्किल्विषं मेल्प्पोट्टुपों द्रुतम् ॥८.५६॥

सेविच्चोरौषधत्तिन्नुं वीर्य्यं पोरातेपोकिलुम् ।
धातुयोग्यमतल्लाते चिकित्सिच्चीटुकिलुं तथा ॥८.५७॥

विषं भिन्निच्चु भिन्निच्चु सन्धितोउमिरुन्नुपोम् ।
अप्पोल् सन्धुक्कलेल्लामे तलरुं कम्पवुं वरुम् ॥८.५८॥

दाहवुं मउ देहत्तिल्नानापीदकलुं वरुम् ।
मोहं तानुलवायेन्नुं वरुं कालविलंबने ॥८.५९॥

ञट्टाञटुङ्ङतन्मूलं कषायं वेच्चुपालतिल् ।
कुटिच्चालुटने तीरुं स्तंभिच्च विषमोक्कयुम् ॥८.६०॥

रस्मोटुकलर्न्नीट्टु समूलं निलनारकम् ।
पेषिच्चेटुत्तु तेक्केणं दष्टमां देहमोक्कवे ॥८.६१॥

स्तंभिच्च विषमेल्लां पों सन्धिसादादियुं केटुम् ।
तोयधारयतुं नन्नु विषशान्तिक्कु केवलम् ॥८.६२॥

विषवुं दाहवुं मोहं भ्रान्तुमालस्यमुष्णवुम् ।
मउमेल्लां समिप्पानङ्ङेअं नन्नु जलं तुलोम् ॥८.६३॥

मुइयाते विŸअक्कोलं जलधार क×इच्चुटन् ।
जाल्यशान्तिक्कु तोयत्तिल्मरिचप्पोटि पाययेल् ॥८.६४॥

औषधङ्ङलतेल्लामे तत्तत्समयमोर्त्तुटन् ।
चेय्तुकोल्लुकयुं वेणं पश्चाल्गरलशान्तये ॥८.६५॥


इति ज्योत्स्निकाचिकित्सायां चिकित्साक्रमाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP