विषवैद्यं - वैद्यपारम्पर्य्यः

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


पुरा प्रजानां रक्षार्त्थं कमलोत्भवनञ्जसा ।
वैद्यशास्त्रङ्ङल् निर्म्मिच्चिट्टवयेल्लां सलक्षणम् ॥१८.१॥

दक्षप्रजापतिक्कायि कोटुत्तानवनुं पुनः ।
अश्विनीदेवकल्क्कोक्के पठिप्पिच्चतु सादरम् ॥१८.२॥

पुरूहतनुमव्वण्णमवरोटु ग्रहिच्चत् ।
अवनाल्दत्तमाय्वन्नितत्रिपुत्रादिकल्क्किह ॥१८.३॥

अत्रिमामुनिपुत्रन्मारादियाय महत्तुकल् ।
मउल्ल मुनिमार्क्केल्लां द्विजन्मार्क्कुं कोटुत्तित् ॥१८.४॥

अवरोटु ग्रहिच्चिट्टुं पलरुण्टायि भूमियिल् ।
तत्र काश्यपगोत्रत्तिल्संभविच्चू गुरुर्म्मम ॥१८.५॥

श्रीगिरीशपुरीशस्य पूजायां तल्परस्स वै ।
यस्य वागमृतेनैव विषाविष्टः सुखी भवेल् ॥१८.६॥

तादृशस्य गुरोरासीदात्मजश्चात्मसन्निभः ।
तावुभौ वासुदेवाख्यौ वसुदेवशिवप्रियौ ॥१८.७॥

स्वकर्म्मणा च तपसा द्योतमानौ द्विजोत्तमौ ।
काश्यपान्वयवीर्य्याच्च सम्प्रदायबलेन च ॥१८.८॥

विषसंहरणे दक्षावेतौ भूसुरसत्तमौ ।
ताभ्यां गुरुभ्यामाज्ञप्तः कृपया वैद्यकर्म्मणि ॥१८.९॥

विशेषान्मातुलेनापि नियुक्तोहंसयोगिना ।
तेषां कृपाबलादाप्तवैद्यलेशेन निर्म्मिता ॥१८.१०॥

नारायणेन भाषेयं चिकित्सा ज्योत्स्निकाभिधा ।
आचार्य्यकरुणापूर्ण्णसुधाभानुवतेप्पोउम् ॥१८.११॥

आधारमाय्भ्विक्केणं मदुक्तं ज्योत्स्निकक्किह ।
साधुक्कलिलितिलेतानुं पिअयुण्टेङ्किलोक्केयुम् ॥१८.१२॥

पालिल्कीलालबिन्दुक्कलेन्नपोलोर्त्तु कोल्लुविन् ।
कल्याणमाय वाक्यत्तिलकल्याणमिरिक्किलुम् ॥१८.१३॥

अतुं कल्याणमायीटुं वाल्मीकेरनुभूतिवत् ।
तस्माल्गुरूणां देवानां सतां च विदुषामपि ॥१८.१४॥

अस्तु सम्यक्सदा मोदः तेभ्यः प्रतिदिनं नमः ।
इयं लोकोपकारार्त्थं चिकित्सा ज्योत्स्निकान्भिधा ॥१८.१५॥

गुरोरदभ्रकारुण्ण्याद्विलसत्ववनीतले?

इति ज्योत्स्निका चिकित्सायां वैद्यपारम्पर्य्याधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP