विषवैद्यं - सामान्य चिकित्सकल्

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


लक्षणं कोण्टइञ्ञिल्ल पाम्पिनेयेन्निरिक्किलो ।
नोक्किक्कोण्टु विचारिप्पू दष्टनां देहमोक्केयुम् ॥१४.१॥

वऋण्णभेदं विषत्तिन्ए वेगवुं दोषवृद्धियुम् ।
मउं चिलतु सूक्षिच्चुं ग्रहिच्चिल्लेङ्किलुं तथा ॥१४.२॥

कुटिक्केण्टुं मरुन्नेल्लां चोल्लुन्नेनतिनायिह ।
एल्ला विषवुमेल्लार्क्कुं तीर्न्नुपोमिवकोण्टुटन् ॥१४.३॥

वेलिप्परुत्तितन्पत्रं पुष्पवुं सममायिह ।
तन्मूलमपि क्षीरत्तिल्द्रुतं नाना विषे पिबेल् ॥१४.४॥

क्षीरत्तिलमरी मूलं निर्म्मले काञ्चिके+अपिवा ।
कुटिप्पू लेपनं चेय्वू निश्शेषविषनाशनम् ॥१४.५॥

चेउचीरयतुं नल्लोरमरीमूलवुं समम् ।
पानलेपादि चेय्तीटिल्तीर्न्निटुं विषमोक्केयुम् ॥१४.६॥

वाजिगन्ध्मतुं नल्ल मञ्ञलुं चेउचीरयुम् ।
क्षीरतोये+ अपि वा पीत्वा सद्यस्सर्व्वविषं जयेल् ॥१४.७॥

करञ्जं नीलिकातुल्यं मून्नुं तुल्यमतायिह ।
पनाद्यैर्न्नश्यति क्ष्वेलं यथा पापं त्रिमूर्त्तिभिः ॥१४.८॥

निशाद्वयं मेघनादं धूमवुं सममायिह ।
लिप्त्वा पीत्वा जयेल्सर्व्वं विषं स्तावरजंगमम् ॥१४.९॥

शुद्धिचेय्तोरु पोङ्कारं शीततोये कुटिक्कुक ।
पुरट्टि नय्सवुं चेय्वू गरमेल्लामोइञ्ञुपोम् ॥१४.१०॥

अमुक्कुरमतुं व्योषं वयम्पुं वाकमूलवुम् ।
नानाविषे कुटिच्चीटां कदलिक्कन्दनीरतिल् ॥१४.११॥

नस्यत्तिन्नुं गुणं तन्ने नेत्रत्तिङ्कलुमामित् ।
तोट्टु तेच्चालोइञ्ञिटुं विषवुं वीक्कवुं द्रुतम् ॥१४.१२॥

करलेकमतुं चुक्कुं पिष्ट्वा पीत्वा प्रलेपयेल् ।
मस्तके नासिकायां च पत्थ्यमेतद्विषे+ अखिले ॥१४.१३॥

तण्डुलीयकमूलं च वाजिगन्धं च गुल्गुलु ।
गृहदूमं च गोमूत्रे पाययेल्क्ष्वेलशान्त्ये ॥१४.१४॥

च्नदनं नीलिकामूलं कोट्टवुं चेउचीरयुम् ।
पाययेल्लेपयेल्क्षीरे नानाविषविनाशनम् ॥१४.१५॥

कायं वा सैन्धवं वा+अथ कूट्टिक्कोल्कार्क्कपत्रवुम् ।
पेषिच्चत्मजले पीत्वा लिप्त्वा सर्व्वविषं हरेल् ॥१४.१६॥

शिरीषार्क्कसुमं रण्टिल्बीजवुं व्योषवुं समम् ।
नस्यपानादि कोण्टाशु तीर्न्नुपों विषमोक्केयुम् ॥१४.१७॥

अरक्कुं कायवुं चुक्कुं उल्लियुं रण्टु मञ्ञलुम् ।
सैन्धवेन समं मूत्रे विषं लेपादिना हरेल् ॥१४.१८॥

व्योषम्श्वारियुं पाटक्किअङ्ङुं नीलियुं तथा ।
पेरुङ्कुरुम्पयुं व्योषं वयम्पुं कूट्टियुं तथा ॥१४.१९॥

तेआम्परलरच्चिट्टु कलक्किक्कोण्टतिल्पुनः ।
निर्म्मलं वस्त्रशकलं मुक्किक्कोण्टाउकाअतिल् ॥१४.२०॥

एवं मुक्कियुणक्केणं एट्टुपत्तुपत्तूअमत्तुणि ।
तैलं तन्निल्तिरुम्पीट्टु नस्यादुत्तिष्ठते विषी ॥१४.२१॥

हरीतकी तथा लोध्रं वेप्पुं कायवुमेन्निव ।
नान्नविषोपशान्तिक्कु चेय्वू पानादिकक्रियाः ॥१४.२२॥

मुरुक्कुतन्मेल्त्तोल्तन्ने काञ्चिकांबुनि मर्द्दयेल् ।
पानलेपादिकोन्टाशु तीर्न्नु पूं विषमोक्केयुम् ॥१४.२३॥

व्योषवुं कायवुं तुम्पनीरतिल्परिमर्द्दयेल् ।
नस्याञ्जने तथा कृत्वा विषमोहविनाशनम् ॥१४.२४॥

वेङ्कुन्निक्कुरुवुं कायमेरिञ्ञिक्कुरुबीजवुम् ।
शिग्रुपत्ररसं तन्निल्पिष्ट्वा नस्याञ्जने हितम् ॥१४.२५॥

वयम्पुं कायवुं नल्ल श्वेतमां मरिचं समम् ।
तांबूलनीरिल्पेषिच्चु चेय्वू नस्याञ्जनङ्ङले ॥१४.२६॥

शिरीषपुष्पस्वरसे भावितं मरिचं सितम् ।
नस्याञ्जनादिना भूयश्शीघ्रमुत्तिष्ठते विषी ॥१४.२७॥

वेङ्कुन्निक्कुरुवुं वह्निशिखयुं रामठं वचा ।
शुधकाञ्चिकतोयत्तिलञ्जनाद्यैर्व्विषं केटुम् ॥१४.२८॥

वच्चाश्वगन्धं त्रिकटु वाकमूलं च चन्दनम् ।
रंभाकन्दजले पिष्ट्वा विषं पानादिना हरेल् ॥१४.२९॥

वुङ्ङिन्कुरुतन्बीजं चुक्कुं मुलकु तिप्पलि ।
वेप्पिन्तोल्विषवेगं च कालकूटापहं भवेल् ॥१४.३०॥

कोशातकी वचा हिंगु शिरीषं व्योषमेन्निव ।
अर्क्कक्षीरे+ अपि संपिष्त्वा+अप्यजमूत्रे+अथवा पुनः ॥१४.३१॥

कण्णिल्तांबूलनीर्तन्निल्नस्यं तुम्पयुटे जले ।
शिग्रुवल्क्करसे पानं निश्शेषविषनाशनम् ॥१४.३२॥

पोटिच्चिक्ष्वाकु सर्व्वंगं कायमोटु कलर्न्नत् ।
नस्यं चेय्तालुणर्न्नीटुं विषमोहितनञ्जसा ॥१४.३३॥

मातृघातियुटे मूलं काटियिल्विषनाशनम् ।
मुयल्च्चेवियतुं तुम्प तुलसी शक्रवल्लियुम् ॥१४.३४॥

मार्ञ्ञरवन्दिनीपत्रं तथा पुव्वाङ्कुउन्तल ।
इवयेल्लां समं कण्टु पिइञ्ञुण्टायनीरतिल् ॥१४.३५॥

मरिचं तिप्पली चुकुमेलत्तरियुमेन्निव ।
चूऋण्णिच्चु कूट्टि नक्कीटिल् विषमेल्लामोइञ्ञुपोम् ॥१४.३६॥

वयम्पुं तकरं कोट्टं चन्दनं पद्मकेसरम् ।
धुर्धूर्बीजवुं तुल्यं काटि तन्निलरच्चुटन् ॥१४.३७॥

तोट्टुतेच्चालुणङ्ङिप्पों विसर्प्पं क्ष्वेलसंभ्वम् ।
नाल्प्पामरमतिन्तोलुं मधुकोशीरचन्दन्म् ॥१४.३८॥

दूर्व्वा च नीलिकामूलं काटि तन्निलरच्चुटन् ।
तोट्टुपूशुकिलोटिप्पों विसर्प्पं विससंभवम् ॥१४.३९॥

चन्द्रशेखरमूलीटे पत्रवुं कायवुं समम् ।
तिरुम्मीट्टतिनाल्मूक्कुं वायुं पोत्तियमर्त्तुटन् ॥१४.४०॥

पिटिच्चुकोल्व्वू मून्नूअं कालकूटविनाशनम् ।
व्योषं तकरवुं कोट्टं माञ्चियिन्तुप्पुरेणुकम् ॥१४.४१॥

तुलसी शारिबा मुस्ता यस्टि हिंगु निशाद्वयम् ।
विलंगमेलत्तरियुं तुल्यभागमितोक्केयुम् ॥१४.४२॥

प्लाशिन्नीर्तन्नुलरक्केणं दिनद्वयम् ।
प्लाशिन्ए कअयुं कूट्टीट्टोरुपात्रत्तिलिट्टुटन् ॥१४.४३॥

पाकं चेय्युन्नतिल्क्कुटेयिट्टु वेविच्चुकोल्लुक ।
गोशृंगे संग्रहेदेतल्गरलघ्नरसायनम् ॥१४.४४॥

तोट्टु किञ्चिल्पिरट्टीटिल्तीर्न्नुपों विषमोक्केयुम् ।
नस्यपानादियतिनुं गुणं गुप्तमितेअवुम् ॥१४.४५॥

देवदारुनिशाद्वन्द्वं तकरं मधुकं वचा ।
कन्मदं मुलकुं वुङ्ङुं शिरीषार्क्ककणस्समम् ॥१४.४६॥

मुम्पेतुपोले सूक्षिच्चु गोशृंगान्ते विसापहं
शिऋईषमेलत्तरियुं अरक्कुं माञ्च्यरेणुकम् ॥१४.४७॥

यष्टीपकुन्द सिन्धूत्थं त्र्यूषणं काट्टुवेल्लरि ।
दार्व्वी मञ्चट्टिचूर्ण्णं च मञ्ञलेन्निवयोक्केयुम् ॥१४.४८॥

पूर्व्ववल्शृंग संस्थाप्यं विषेषु परमौषधम् ।
एतल्सर्व्वेपि धूपे+ अपि कुर्य्याल्क्ष्वेलोपशान्तये ॥१४.४९॥

नन्त्यार्वट्टमतिन्मूलं वटक्कोट्टु गमिच्चत् ।
ग्रहणारंभकालत्तङ्ङेटुप्पू शस्त्रकं विना ॥१४.५०॥

स्तंभिच्च नेरवुं पिन्नेयोइयुम्पोउमङ्ङिने ।
अरच्चु गुलिकीकृत्य संग्रहेल्शुद्धभाजने ॥१४.५१॥

आदिक्कितु कुटिप्पिच्चाल्दष्टन्न् विषमेएयाम् ।
स्तंभिप्पिक्कुं विषं तथा क्ष्वेलं स्तंभ्नत्तिलेटुत्तत् ॥१४.५२॥

तथा मोचनकालत्तेतोइक्कुं विषमोक्केयुम् ।
आदिय्क्कताचरिक्कोल्ला प्रयोगं गुप्तमामित् ॥१४.५३॥

नेन्मेनिवाकपञ्चांगं कृष्णपञ्चमिणालुटन् ।
इरिम्पु तट्टातेयङ्ङेटुप्पू तुल्यमायित् ॥१४.५४॥

गोमूत्रे+अप्यजमूत्रे वा मर्द्दयेद्दिवसत्रयम् ।
गुलिकीकृत्य निअलिलुणक्किक्कोण्टु संग्रहेल् ॥१४.५५॥

अनेनाञ्जनपानाद्यैर्व्विषी भवति निर्व्विषः ।
गुप्तमत्य्न्तमेतत्तु शास्त्रेषु च मनीषिभिः ॥१४.५६॥

जातवत्समलं कोट्टं रण्टुं तुल्यं कलर्न्नुटन् ।
पूर्व्ववल्गुलिकीकृत्य प्रयोक्तव्यं विषे+अखिले ॥१४.५७॥

वयम्पु कायं वेल्लुल्लि व्योषवुं सममायिह ।
काञ्चिके गुलिकीकुर्य्याल्पूर्व्ववद्विषनाशनम् ॥१४.५८॥

विल्वस्य मूलं सुरसस्य पुष्पं
फलं करञ्जस्य नतं सुराह्वम् ।
फलत्रयं व्योषनिश्शद्वयं च
बस्तस्य मूत्रेण सुसूक्ष्म पिष्टम् ॥१४.५९॥

भुजंग लूतोन्दुरु वृश्चिकाद्यैव्विषूचिका
जीर्ण्णगरज्वरैश्च
आर्त्तान्नरान्भूतविधर्षित्तांश्च
स्वस्थीकरोत्यञ्जनपाननस्यैः ॥१४.६०॥

हिंग्वश्वगन्ध सिन्धूत्थमेरुमक्कन्नु तन्मलम् ।
तिप्पली मुलकुं चुक्कुं समभागमितोक्केयुम् ॥१४.६१॥

पेषिच्चु सप्तदिवसमेरिक्किन्पालतिल्पुनः ।
उरुट्टिक्कोण्टुणक्कीट्टु केवलं निअल्तन्निले ॥१४.६२॥

विषार्त्तन्नितु सेविच्चालोटिप्पों विषमोक्केयुम् ।
छर्द्दिच्चुपोयियेन्नाकिल्गति नामजपं नृणाम् ॥१४.६३॥

रसजंबालबीजङ्ङलोप्पं पेच्चुरनीरतिल् ।
पेषिच्चु तीर्त्त वटकं अशेषविषनाशनम् ॥१४.६४॥

गोरोचनवुमिन्तुप्पुं मरमञ्ञल् कटुत्रयम् ।
पोङ्कारं निर्व्विषीकायं अश्वगन्धं नतं वचा ॥१४.६५॥

पारतं गरुडद्वन्द्वं चन्दनं विषवेगवुम् ।
पत्थ्या पाशुपतं मूर्व्वा समभागमितोक्केयुम् ॥१४.६६॥

नारङ्ङनीर्पिइञ्ञिट्टु मर्द्दिप्पू दिवसत्रयम् ।
कुन्निक्कुरुप्रमाणत्तिलुरुट्टिक्कोण्टुणक्कुक ॥१४.६७॥

विषामयेषु सर्व्वेषु सुखदं वटकं त्विदम् ।
सञ्चितव्यं प्रयत्नेन नाम्ना etharuNabhAskaraMऽ ॥१४.६८॥

रसं चायिल्यवुं पिन्नेप्पषाणं रण्टु कूट्टवुम् ।
वज्रनागं वयम्पोटु तुरिशुं मनयोलयुम् ॥१४.६९॥

गन्धकं सागरैरण्डक्कुरुवुं निर्व्विषी पुनः ।
श्वेतमायुल्ल पोङ्कारं तथा पोन्नरितारवुम् ॥१४.७०॥

तुल्यांशं चेउनारङ्ङानीरतिल्पेषयेल्क्रमाल् ।
गुलिकीकृत्य मूर्द्धाविल्पुरट्टू मोहमाशु पोम् ॥१४.७१॥

तथा पीत्वा व्रणे लिप्त्वा जयेल्काकोल सञ्चयम् ।
पवित्रमेतद्वटकं सञ्चितव्यं प्रयत्नतः ॥१४.७२॥

नाभी निर्व्विष पाषाणं रस गन्धक टङ्कणम् ।
तुत्तुं मनश्शिला हिंगु तुरिशुं सैन्धवं वचा ॥१४.७३॥

अश्वगन्धं विषं व्योषं त्रिफलानि च मिश्रितम् ।
श्वेतार्क्कमूलं नेर्व्वालं गरुडद्वयमिश्रितम् ॥१४.७४॥

ईश्वरी मूलमाश्रित्य दशपुष्पेण मिश्रितम् ।
सर्व्वाणि समभागानि जंबीर रसमर्द्दितम् ॥१४.७५॥

दिनत्रयं मर्द्दयित्वा तिलमात्रेण लेपयेल् ।
जिह्वाग्रे लेपनं मात्रं तल्क्षणादेव नश्यति ॥१४.७६॥

तच्छेषं व्रणलेपेन तल्सर्व्वविषनाशनम् ।
पोङ्कारं ताम्रकारं च नल्कारं नवसारवुम् ॥१४.७७॥

तुत्तुं तुरिशु पाषाणं रसं त्रिकटु सैन्धवम् ।
गन्ध्कं वज्रनागं च वाजिगन्धं पकुन्नयुम् ॥१४.७८॥

कार्त्तोट्टि करलेकं च करिनोच्चियुइञ्ञयुम् ।
नीली पुष्करमूलं च त्र्त्ता कृष्णमतायतुम् ॥१४.७९॥

उङ्ङिन्तोल्दिरिगन्धं च बलाश्वं काञ्ञिरस्य वेर् ।
सिन्धुवेर्ण्डबीजङ्ङलेकोनैस्त्रिंशदौषधैः ॥१४.८०॥

तूक्कित्तुल्यमताक्कीट्टु योजिप्पू पयसि क्षिपेल् ।
अर्क्कस्नुहिगवां क्षीरं मूनुं योजिच्चु तुल्यमाय् ॥१४.८१॥

तस्मिन्क्षिप्त्वा द्विसप्ताहं पश्चादुद्धृत्य पेषयेल् ।
कुअच्चु गुलिकीकृथ्य शोषयेल्निअल्तन्निले ॥१४.८२॥

विषवेगाल्परं वेगमस्या+अस्तीति तद्विदः ।
नाम्ना मृत्युञ्जयाख्यैषा सर्व्वोल्कृष्टा सुखप्रदा ॥१४.८३॥

पाल्तुत्तुं गन्धकं नल्ल तुरिशुं नीउमुट्टयुम् ।
श्वेतमां कुन्नितन्बीजं पुराणमुलकुं पुनः ॥१४.८४॥

इरञ्ञीक्कुरुबीजं च एल्लामोरो कअञ्चताम् ।
गोमूत्रत्तिल्पचिक्केणं करिञ्ञीटाते कण्टत् ॥१४.८५॥

पणत्तूक्कं चतुष्षष्टि रसं तांबूलनीरतिल् ।
तालत्तिलाक्कि मर्द्दिप्पू कुअयाते दिनत्रयम् ॥१४.८६॥

पिन्ने नन्नायरकेणमतु मून्नुदिनं क्रमाल् ।
वेविच्चु मुम्पे वेच्चुल्लोरौषधङ्ङलुमिट्टुअटन् ॥१४.८७॥

पेषिच्चु कोल्लू तोण्णूउ नाइका पिन्नेयुं क्रमाल् ।
उरुट्टिक्कोण्टुणक्केणं कुन्निमात्रमनातपे ॥१४.८८॥

दष्टन्मोहिच्चुवेन्नकिलतु वेइलनीरतिल् ।
पातियम्पोटरच्चिट्टङ्ङोरु कण्णिल्विलेपयेल् ॥१४.८९॥

एन्नालप्पुमंगत्तिल्जीवनुण्टां पुनस्तथा ।
मएक्कण्णिलुमञ्जिच्चालोइयुं विषमोक्कयुम् ॥१४.९०॥

उल्लिल्जीवनतिल्लाय्किल्नेत्रमेल्लां वेलुत्तु पोम् ।
emtRthunYjayAnYjanaऽन्त्वेतल्प्रसिद्धं क्ष्वेलनाशनम् ॥१४.९१॥

अञ्ज्नक्कल्लुमिन्तुप्पुं पाल्तुत्तुं स्वर्ण्णकारवुम् ।
व्योषवुं पारतं नीलीबीजवुं ताम्रचूर्ण्णवुम् ॥१४.९२॥

शंखच्चुर्ण्णवुमेल्लमे कअञ्चोन्नर कोल्लुक ।
नागदन्तियुटे बीजं तूक्कीट्टोरु कअञ्चिह ॥१४.९३॥

अतिल्पाति मुरिङ्ङेटे बीजवुं चेर्त्तु कोण्टत् ।
चेउनारङ्ङनीर्तन्निल्मर्द्दिप्पू दिवसत्रयम् ॥१४.९४॥

एल्लां तुल्यमतायीट्टुं कूट्टीटामेन्नु केचन ।
एङ्किल्पारतवुं नीलीबीजवुं परिवर्ज्जयेल् ॥१४.९५॥

सूक्षिच्चरच्चु कोण्टाशु गुलिकीकृत्य पिन्नत् ।
सूर्य्यरश्मि तोटाते कण्टुणक्किक्कोण्तु संग्रहेल् ॥१४.९६॥

तिलप्रमाणं क्ष्व्वेलार्त्तन्नेउतू रण्टु कण्णिलुम् ।
अष्टादश विषं तीरुं तिमिरं पटलङ्ङलुम् ॥१४.९७॥

काचवुं सन्निपातङ्ङल् विविधङ्ङलुमाशु पोम् ।
यक्षराक्षसगन्धर्व्व भूतप्रेतादिकांस्तथा ॥१४.९८॥

पिशाचादीन्जयिच्चीटां इतुकोण्टिह सत्वरम् ।
हृद्यमत्यन्तमेतत्तु नाम्नापि गरुडाञ्जनम् ॥१४.९९॥

सिन्धूत्थं चन्दनं माञ्चि तिप्पली मुलकुं पुनः ।
मधुकं पद्मवुं तुल्यं गोमूत्रत्तिलरक्कुक ॥१४.१००॥

नारङ्ङनीरिलुं कूटेयरच्चाल्गुणमेअवुम् ।
गुलिका पूर्व्ववल्कार्य्या विषमोहाञ्जनाय च ॥१४.१०१॥

अमरी तुलसी दन्ती शिग्रुनिंबशिरीषजम् ।
बीजं मरिचवुं तद्वल्बकुलत्तिन्ए बीजवुम् ॥१४.१०२॥

गुञ्जाकरञ्जसञ्जातमेल्लामोरो कअञ्चताम् ।
पाल्त्तुत्तुं रण्टरत्तूक्कं कअञ्चप्पोले टङ्कणम् ॥१४.१०३॥

अञ्जनक्कल्लुमिन्तुप्पुमोन्नेकालां कअञ्चिह ।
तूक्किक्कोण्टिवयेल्लामे पतिनेअर निष्कवुम् ॥१४.१०४॥

नारङ्गनीरिलुं पिन्ने तुलसीदलनीरिलुम् ।
मर्द्दिच्चु कोल्लू तोण्णुउ नाइका नेरमिङ्ङिने ॥१४.१०५॥

पिन्नेग्गुलिकयाक्कीट्टु सूक्षिप्पू शुद्धभाजने ।
विषमोहं कलर्न्नोर्क्कङ्ङेउतू नेत्रयोरिदम् ॥१४.१०६॥

विषवुं मोहवुं नानानेत्ररोगं च बाधयुम् ।
सद्योनशिक्कुं मर्त्त्यानां दशबीजाञ्जनं त्विदम् ॥१४.१०७॥

मुरिङ्ङतन्मेलुण्टाकुं मुलकुं बकुलास्थियुम् ।
नारङ्ङनीरिल्पेषिच्चु कण्णिल्तेप्पू विषापहम् ॥१४.१०८॥

बर्हिबर्हं तिलं मञ्ञल् कार्प्पासक्कुरुवेन्निव ।
उमियिल्चेर्त्तु धूपिप्पू सत्वरं विषनाशनम् ॥१४.१०९॥

कल्लिनिंबल् तन्पत्रं नरकेशं च मञ्ञलुम् ।
उमिकूट्टिक्कलर्न्निट्टु दंशे धूपं विषापहम् ॥१४.११०॥

तिलकल्क्कं च सिन्धूथं चरणायुध पिञ्छवुम् ।
केकीपिञ्छमतुं कूट्टिप्पुकच्चल्गरलं केटुम् ॥१४.१११॥

मृगचर्म्मं तिलं पोत्रिविष्ठयुं बर्हिपिञ्छवुम् ।
विषामयेषु धूपिच्चल्क्षयिक्कुं विषमप्पोए ॥१४.११२॥

मार्ज्जारास्थि मयिल्प्पीलि व्योषं नकुलरोमवुम् ।
आट्टिन्पालिल्ननच्चिट्टु धूपिच्चाल्गरमाशु पोम् ॥१४.११३॥

शिखिपिञ्छं वचा हिंगु लशुनं मरिचं पुनः ।
चूर्ण्णिच्चु कीरितन्नेल्लुं विषार्त्ते धूपमाचरेल् ॥१४.११४॥

विश्वं च लोध्रं मरिचं कोन्न मालूरवल्क्कौम् ।
पच्चोलप्पम्पु तन्नेल्लुं दूपयेद्विषशान्तये ॥१४.११५॥

इच्चोन्नौषधवुं रण्टु मुखमामुरगास्थियुम् ।
तीयिलिट्टु पुकच्चीटू नष्टमां विषमोक्कयुम् ॥१४.११६॥

पाठानिर्ग्गुण्डिकाङ्कोलपर्ण्णैश्च लशुनं समम् ।
मर्द्दिच्चु कोण्टु धूपिच्चाल्गरलामयनाशनम् ॥१४.११७॥

वयम्पुकोट्टं तकरं तेआम्परलतिन्तोलि ।
सैन्धवं कटलक्कायुं शूलिगुञ्जाफलङ्ङलुम् ॥१४.११८॥

विषवेगमतिन्वेरुं शिखिपिञ्छङ्ङलेन्निव ।
तुल्यमायतीनोटोप्पं योजिप्पू मातृघातियुम् ॥१४.११९॥

अर्द्धांशं लशुनं चेर्प्पू तदर्धं रामठं पुनः ।
मेलयित्वाचरेद्धूपं गरमाशु विनश्यति ॥१४.१२०॥

इतुकोण्टु गृहं तन्निल्पुकच्चाल्पाम्पु पों द्रुतम् ।
गुलिकीकृत्यसेविच्चु कोण्टालुं नन्नितेअवुम् ॥१४.१२१॥

करिनोच्चियुटे वेरुं वेप्पिन्कुरुवतुं पुनः ।
चकोरश्येनपक्षङ्ङल् पुट्टल्पीरं समूलवुम् ॥१४.१२२॥

अतिलाओन्निरिञ्ञित्तोलरक्केट्टोन्नु कूट्टुक ।
मुम्पिल्चेन्नौषधत्तोटु कूट्टि मेलिच्चु कोण्टत् ॥१४.१२३॥

पुकच्चाल्विषमेल्लां पों तथा वेइट्टुमामित् ।
अपराह्ने प्रदोषे वा पुकप्पू सन्ध्यओर्द्वयोः ॥१४.१२४॥

इति ज्योत्स्निकायां औषधाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP