विषवैद्यं - सर्प्पलक्षणाद्य्धिकारं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


शेषाद्य्षट भुजंगानां प्रवक्ष्ये देहलक्षणम् ।
सञ्चारसमयं चैषां निवासस्थलमप्यथ ॥१७.१॥

अनन्तन्नु शिरस्सिङ्कल्कण्णिलुं बिन्दुवुण्टिह ।
स्तब्धङ्गलाकुं नेत्रङ्ङलीवण्णं लक्षणङ्ङलाम् ॥१७.२॥

वासुकिय्क्कुत्तमांगत्तिल्स्वस्तिकं पोले रेखयुम् ।
इटत्ते भागमे कूटे वीक्षणङ्ङलुमाय्वरुम् ॥१७.३॥

तक्षकाहि वलत्तूटे कटाक्षिक्कुं मुहुर्म्मुहुः ।
अवन्नु वेगवुं पारं मूर्द्धाविल्पञ्चबिन्दुवुम् ॥१७.४॥

शूलरेखशिरस्सिङ्कलुरस्स्यर्द्धेन्दु रेखयुम् ।
कण्ठरेख सदायानमपि कार्क्कोटकन्निह ॥१७.५॥

पुच्छमेअमिलक्कीटुं पद्मनां फणिनायकन् ।
अव्न्नु मस्तकत्तिङ्कल्पद्मं पोलुल्ल रेख्युम् ॥१७.६॥

निमेषवुं सदाकालं कण्ठत्तिल्मून्नु रेखयुम् ।
इन्दीवराङ्कवुं मूर्द्ध्नि महापद्मन्नु लक्षणम् ॥१७.७॥

शंखप्पालन्नु मूर्द्धाविल्शंखु पोलुल्ल रेख्युम् ।
भीषणाकारमायुल्ल नोक्कुमुण्टां पुनः पुनः ॥१७.८॥

निश्वासोच्छ्वासशब्दङ्ङल् पारमांगुलिकन्निह ।
तत्तज्जातियिलुल्लोर्क्कुमीवण्णं तन्ने लक्षणम् ॥१७.९॥

पूर्व्वाह्ने सञ्चरिच्चीटुं विप्रसर्प्पङ्ङलोकेयुम् ।
भक्षिक्कुं वायुवेत्तन्ने चोल्लां वाउन्न देशवुम् ॥१७.१०॥

निधिनिक्षेपधान्यङ्ङल् संग्रहिक्कुन्न शालयिल् ।
पर्व्वतेषु वनेष्वेव सन्ततं च वसन्ति ते ॥१७.११॥

राजसर्प्पङ्गल् मद्ध्यहने सञ्चरिक्कुं भयं विना ।
अवर्क्कु भक्षणत्तिन्नु मूषिकन्मारुमाय्वरुम् ॥१७.१२॥

प्राकारङ्ङलिलुं तद्वल्पुण्यवृक्षङ्ङल् तन्निलुम् ।
वसिक्कुं राजसप्पङ्ङल् पद्मषण्डादियिङ्कलुम् ॥१७.१३॥

तथा सायाहनकालत्तु चरिक्कुं वैश्यजातिकल् ।
भक्षणत्तिन्नु मण्डूकमाकुमिच्चोन्नवर्क्किह ॥१७.१४॥

तेरुवीथियिलुं नाना भूरुहङ्ङलिलुं पुनः ।
पुरमुअत्तटुत्तेटं कूटे वाउं सदैव ते ॥१७.१५॥

शूद्रादिकल्क्कु सञ्चारं रात्रियिङ्कलताय्वरुम् ।
लभिच्चतेल्लां भक्षिक्कुं वाणीटुं जलसन्निधौ ॥१७.१६॥

यज्ञालये पशुगृहे जीर्ण्णकूपे चतुष्पथे ।
कण्टकाढ्यद्रुमेष्वेव द्वीपेषु च वसन्ति ते ॥१७.१७॥

मणवुं मार्द्दवं पारंमुल्ल पुष्पङ्ङलोक्केयुम् ।
भक्षिक्कुं ब्राःमणन्मारां सर्प्पजातिकलोक्कवे ॥१७.१८॥

तथा भूपाल नागङ्ङल् भुजिक्कुन्नव चोल्लुवन् ।
क्षीरं तुषारतोयादि स्वादुद्रव्यङ्ङलामिव ॥१७.१९॥

ऊरव्योरगमेल्लामे भक्षिक्कुं लवणामिषम् ।
भेकादि मुन्पे चोन्नुल्लतवयुं कण्टुकोल्लुक ॥१७.२०॥

शूद्रजातिकलायीटुं पन्नगन्मार्क्कोरिक्कलुम् ।
भक्षणद्र्व्यकृत्यङ्ङलिल्लपोल्चोल्लुवानिह ॥१७.२१॥

सभायां देवगेहे च क्षेत्रे शून्यगृहे तथा ।
पलाशाश्वत्थवृक्षेषु वसन्ति द्विजपन्नगाः ॥१७.२२॥

कुड्यादौ च रथत्तिन्मेलत्तियाल्पुलि तन्निलुम् ।
शिंशपार्ज्जुनवृक्षेषु वसन्त्येव नृपोरगाः ॥१७.२३॥

मुरुक्कुमिलवुं मउं कण्टकाढ्यद्रुमङ्ङलिल् ।
जलकूपत्तिलुं कूटे वाणिटुं वैश्यजातिकल् ॥१७.२४॥

सर्व्वत्रमेवुं शूद्रन्माराय सर्प्पङ्ङलोक्कयुम् ।
वल्मीकत्तिलितेल्लारुं वाणिटुं सर्प्पजातिकल् ॥१७.२५॥

पुत्तन्मअ वरुं कालं मृत्गन्धानुभवाशया ।
सञ्चरिक्कुं सदा कालं सर्व्वे सर्व्वत्र भोगिनः ॥१७.२६॥

ऊर्द्ध्वलोकत्तु नोक्कीटुं विप्रसर्प्पङ्ङलोक्कयुम् ।
नेरे नोक्कुं राजसर्प्पं रण्टु भागत्तु वैश्यनुम् ॥१७.२७॥

कीप्पोट्टु भूमिये नोक्कियाटीटुं शूद्रजातिकल् ।
तङ्ङल् तङ्ङल् वसिक्कुन्न देशत्तिङ्कन्नतोक्केयुम् ॥१७.२८॥

सञ्चरिक्कुन्न नेरत्तुं कटिच्चीटुं भुञंगमम् ।
कालदेशङ्ङल् चिन्तिच्चु जातिये निश्चयिक्कणम् ॥१७.२९॥

पन्नगङ्ङल् कटिच्चीटान्कारणं पलतुण्टिह ।
भीतिकोण्टुं कटिच्चिटुं मदं कोण्टुं तथैव च ॥१७.३०॥

विशप्पुं दाहवुं पारं पेरुत्तालुं कटिच्चिटुम् ।
पुत्रनाशं वरुत्तीटुमेन्नोर्त्तुं मुट्टयिट्ट नाल् ॥१७.३१॥

कटिक्कुं पिन्नतल्लाते स्पर्शिच्चालुं कटिच्चिटुम् ।
भक्षणद्रव्यमेन्नोर्त्तुं दंशिच्चीटुं भुजंगमम् ॥१७.३२॥

विषं वर्द्धिच्चु सहियातिरिकुन्नेरवुं तथा ।
जन्मान्तरङ्ङलिल्द्वेषमुल्ल पाम्पुं कटिच्चिटुम् ॥१७.३३॥

वैरमुल्लतु दंशिच्चल्वरुं मरणमञ्जसा ।
मदं कोण्टुकटिच्चालुं तथा तेक्कोट्टु पों दृढम् ॥१७.३४॥

कोपिच्चिट्टाकिलुं तद्वल्पिन्ने क्षुत्तुल्लतेङ्किलो ।
विषमेअमतुण्टाकुं निर्व्विषं भीतसर्प्पजम् ॥१७.३५॥

मउल्ल हेतुव्वालेङ्किल्क्षिप्रं नीक्कीटलां विषम् ।
वेल्लत्तिल्वीणप्पम्पिन्नु विषमेअं क्षयिच्चुपोम् ॥१७.३६॥

पेटिच्चतिन्नु काकोलं नितरां स्वल्पमाय्वरुम् ।
क्रीडकोण्टु तलर्न्नुल्ल प्पम्पिनुं पुनरङ्ङिने ॥१७.३७॥

पाञ्ञु पाञ्ञन्यदेशत्तु पोन्नतिन्नुं कृशं विषम् ।
कीरियोटेउतोइट्टु पाञ्ञ पाम्पतिनुं तथा ॥१७.३८॥

मण्डूकादिकलेत्तिन्न नेरवुं स्वल्पमां विषम् ।
विषशान्ति वरुत्तुन्नोरौषध्त्तिन्ए कीइलो ॥१७.३९॥

चिरकालं किटन्नोरु पाम्पिन्नुं स्वल्पमां विषम् ।
तेषां बलाबलत्तिन्नु तक्कवण्णं चिकित्सकल् ॥१७.४०॥

चेय्वू मन्त्रौषधाद्यैश्च गुरुवाक्यक्रमाल्भिषक् ।
अनुवर्त्तिच्चिअक्केणं विप्रराजाहिकल् विषम् ॥१७.४१॥

अन्यसर्प्पविषं विद्वान्बलाल्क्कारेण संहरेल् ।
इच्चोन्नतेल्लां चिन्तिच्चु रक्षिक्क विषदष्टने ॥१७.४२॥

वर्द्धिक्कुं कीर्त्तियायुस्सुं लभिक्कुं मंगलङ्ङलुं?

इति ज्योत्स्निका चिकित्सायां सर्प्पलक्षणाद्यधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP