विषवैद्यं - सर्प्पोल्पत्ति

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


प्रणम्य दन्तिराजस्य वदनं सदनं श्रियः ।
वक्ष्ये सर्प्पन्वयोल्प्पत्तिं भाषया केरलाख्यया ॥१६.१॥

अनन्तोगुलिकश्चैव वासुकी शंख्पालकः ।
तक्षकश्च महापद्मः पद्मः कार्क्कोटकस्तथा ॥१६.२॥

नालु वंशत्तिलुं क्कूटे एट्टु नागङ्ङलिङ्ङिने ।
संभविच्चितु पोल्पण्टु भीमकामशरीरिकल् ॥१६.३॥

विप्रसर्प्पङ्ङलाकुन्नु शेषनुं गुलिकाहियुम् ।
वैश्वानरन्ए पुत्रन्मार्वर्ण्णवुं वह्नि पोलेयाम् ॥१६.४॥

सहस्रं कुअयातुण्टु फणमिच्चोन्नवर्क्किह ।
फणङ्ङल्क्कोक्केयुं पार्त्ताल्चक्रं पोलटयालमाम् ॥१६.५॥

इन्द्रात्मजन्माराकुन्नू वासुकी शंखपालकौ ।
वर्ण्णवुं पीतमायुल्लू राजसर्प्पङ्ङलामवर् ॥१६.६॥

मस्तकङ्ङलुमेण्णूईतुण्टु पोलटयालवुम् ।
लांगलं पोलेयाकुन्नु फणङ्ङल्क्केन्नु केल्प्पित् ॥१६.७॥

तक्षकश्च महापद्मस्ततो वायुसुतावुभौ ।
वैश्यजातिकलाकुन्नु देहवुं श्याम वर्ण्णमाम् ॥१६.८॥

अञ्ञूउ फणवुं तेषां छत्रं पोअलटयालवुम् ।
शूद्रजातिकलायीटुं पद्मकार्क्कोटकाहिकल् ॥१६.९॥

अवर्क्कु तातन्वरुणन्देहवर्ण्णं वेलुत्तुमाम् ।
तत्योः फणङ्ङल् मुन्नूईतवइल्स्वस्तिकाङ्कवुम् ॥१६.१०॥

एट्टुपेर्क्कुं सुतन्मारञ्ञूईतुलवायिपोल् ।
अजरा+अमरणास्सर्व्वे ताततुल्या भुजंगमाः ॥१६.११॥

अवर्क्कुं मक्कलुण्टायी संख्यकूटाते पाम्पुकल् ।
मिक्कतुं कोन्नु भक्षिच्चाल्वैनतेयन्महाबलन् ॥१६.१२॥

अनन्तन्विष्णुवेच्चेन्नु सेविच्चान्क्षीरसागरे ।
तथा वासुकिचेन्निट्टु शङ्करं शरणं ययौ ॥१६.१३॥

इन्द्रनेच्चेन्नु सेविच्चान्तक्षकन्तानुमङ्ङिने ।
शेषिच्चवर्भयप्पेट्टु नानादेशान्तरङ्ङलिल् ॥१६.१४॥

पुक्कोलिच्चु वसिच्चीटुन्नुण्टु पोलिन्नुमङ्ङिने ।
पारावारोदरे शैलकन्दरे बलिमन्दिरे ॥१६.१५॥

इन्द्रालये च भूमौ च वसिच्चीटुन्नु भोगिकल् ।
मूर्खन्मण्डलि राजिलमिवर्भूमौ वसिच्चवर् ॥१६.१६॥

वेन्तिरन्मारुमुण्टायीतवइन्सङ्करङ्ङलाय् ।
मूर्खन्मारिरुपत्तियाउ जाति मण्डलि षोडश ॥१६.१७॥

राजिलं पतिमून्नुण्टु मूव्वेउण्टङ्ङु वेन्तिरन् ।
कर्क्कटादित्रिमासत्तिलुण्टां सर्प्पिक्कु गर्भवुम् ॥१६.१८॥

नालुमासं तिकञ्ञीटुंनेरं मुट्टयिटुं क्रमाल् ।
एएउ मुट्ट मून्नेटत्तिरुपत्तोन्नङ्ङिने ॥१६.१९॥

चुकन्नुं पीतमायिट्टुं मिश्रमायिट्टुमामत् ।
चुकन्नतेल्लां स्त्रीलिंगं पुरुषन्पीतमायत् ॥१६.२०॥

मिश्रमायिट्टिरिय्क्कुन्नतेल्लां जाति नपुंसकम् ।
अविटेक्कात्तु निन्नीटुं मुट्टयिट्टोरु पाम्पु तान् ॥१६.२१॥

पतिनञ्चु दिनं चेन्नालण्डं पोट्टिश्शिशुक्कलाम् ।
नीलमञ्चंगुलं देहं चुकन्नु तल कृष्णमाम् ॥१६.२२॥

तान्तन्नेयेल्लां तिन्नीटुं मून्निनेत्तिन्कयिल्ल पोल् ।
एन्नतिल्स्त्रीयतामोन्नु पुरुषन्तन्ने मअत् ॥१६.२३॥

नपुंसकमतायीट्टु मूनिलोन्नु वरुं दृढम् ।
एउ रात्रि कइञ्ञाली मून्नुं काण्णु मिइच्चिटुम् ॥१६.२४॥

पिन्नेपतिनञ्चु दिनं चेन्नाल्सुबोधमुलवाय्वरुम् ।
तदा सूर्य्यने नोक्कीट्टु भजिक्कुं दृढमायवन् ॥१६.२५॥

एवं विंशति नाल् चेन्नाल्पल्लु मुप्पत्तिरण्टुलाम् ।
नालुण्टतिल्विषप्पल्ल् वामदक्षिणपार्श्वगः ॥१६.२६॥

ekarAlIऽ emakarIऽ ekAlarAthrIऽ च eyamadhUthikAऽ ।
इच्चोन्न नालुपल्लिन्नुं विषवृद्धि यथाक्रमम् ॥१६.२७॥

ओरुमासेन सिद्धिक्कुं पिन्ने मातावु पों वइ ।
सञ्चरिक्कुं सदा कालं तल्लयेप्पिरियुं पुनः ॥१६.२८॥

आउ मासं कइञ्ञीटिल्तोल्किइक्कुं क्रमाल्पुनः ।
कैनीलं नीलमुण्टाकुं वत्सरार्धेन पाम्पुकल् ॥१६.२९॥

इच्चोन्न कालत्तल्लाते जनिक्कुं वेन्तिराहिकल् ।
मूर्खादि मूनुपाम्पिन्नुं वातपित्तकफं क्रमम् ॥१६.३०॥

दोषं मिश्रमतायीटुं वेन्तिराहिक्कतोक्कवे ।
फणवुं वेगवुं पारमुण्टां दर्व्वीकराहिनाम् ॥१६.३१॥

नीलं चुरुङ्ङि मेलेल्लां मण्डलाकार रेखयुम् ।
शीघ्रं गमिच्चु कूटाते काणां मण्डलिजातिये ॥१६.३२॥

नीलत्तिलुं विलङ्ङत्तुं बहुरेखकल् पूण्टुटन् ।
स्नेहं पिरण्टपोलाकुं राजिलङ्ङलतोक्कयुम् ॥१६.३३॥

पाम्पिन्निरुपुअं कूटिप्पादमुण्टिरुपत्तुनाल् ।
अत्यन्तं चेरुतायुल्लू काण्मान्पणियेअवुम् ॥१६.३४॥

नेत्रङ्ङल् कोण्टु शब्दत्तेग्रहिक्कुं कर्ण्णमिल्ल पोल् ।
जिह्वाग्रं रण्टतां पाम्पिन्नोक्केयुं कोपवुं बहु ॥१६.३५॥

इटियुं मयिलुं पूच्च पन्नि चेन्नाय कीरियुम् ।
तथा श्येन चकोरादियोन्नुं कोन्निल्लयेङ्किलो ॥१६.३६॥

नूएट्टु वत्सरं पिन्नेयोरु पन्त्रण्टु वर्षवुम् ।
जीविच्चिरिक्कुं सर्प्पङ्ङलोक्केयुं धरणीतले ॥१६.३७॥


इति ज्योत्स्निका चिकित्सायां नागोल्प्पत्तिक्रमाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP