विषवैद्यं - वृश्चिकादिचिकित्साधिकारं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


वृश्चिकानां विषत्तिन्ए लक्षणङ्ङल् चिकित्सयुम् ।
किञ्चिल्चुरुक्किच्चोल्लुन्नेन्जनङ्ङल्क्कइवानिह ॥१२.१॥

अनिशं कम्पमुण्टाकुं छर्द्दिबुद्धिभ्रमङ्ङलुम् ।
शूलयुं स्वेदवुं पारं पनियुं रोमभेदवुम् ॥१२.२॥

दंशे वेदनयुं पारिच्चअलुं रक्तवर्ण्णवुम् ।
नानावृश्चिकजन्तुक्कल् विषत्तिन्नुलवाय्वरुम् ॥१२.३॥

आदौ शृंगजलूकादि कोण्टु रक्तं कलञ्ञुटन् ।
अश्वगन्धकरञ्जङ्ङल् पाययेन्नस्यमाचरेल् ॥१२.४॥

पुलिमोरिलरच्चिट्टु वेप्पिन्तोल्मुलकेन्निव ।
काच्चिक्कवोष्णमाकुंपोल् अतिनाल्धार कोल्लुक ॥१२.५॥

करञ्जतिन्त्रिणीकारस्करत्तिन्पत्रमेन्निव ।
पिइञ्ञनीरिलिन्तुप्पङ्ङेउतू कण्णु रण्टिलुम् ॥१२.६॥

हस्तं कोण्टु पिइञ्ञिट्टु वुङ्ङिन्ए पत्रमञ्जसा ।
कण्णिलुं मूक्किलुं पिन्ने वायिलुं कटिवायिलुम् ॥१२.७॥

प्रयोगिच्चाल्विषं तीरुं वृशिचिकोत्थमतोक्केयुम् ।
तथा तांबूलवुं कायं कूट्टिक्कोण्टु पिइञ्ञतुम् ॥१२.८॥

बालकुक्कुट पिञ्छङ्ङल् इन्तुप्पुं तिलकल्क्कवुम् ।
चतच्चिट्टु पुकच्चीटिल्तीर्न्निटुं तेल्विषं द्रुतम् ॥१२.९॥

वेप्पिन्पत्रमतुं नल्लमञ्ञलुं नरकेशवुम् ।
उमियुं कल्लितन्पत्रं पनयोलयुइञ्ञयुम् ॥१२.१०॥

कूट्टिप्पुकच्चु कोण्टालुं विषं वृश्चिकजं केटुम् ।
तथा दाव्वीरामठानां धूपवुं नन्नु केवलम् ॥१२.११॥


चिलन्तिविषत्तिन्
चिलन्तिक्कुल्ल चिन्हङ्ङालौषधङ्ङलुमङ्ङिने ।
सामान्यमिह चोल्लुन्नेन्विं शतिक्कुं क्रमाल्पुनः ॥१२.१२॥

शेषं नालुण्टवइन्नु चिकित्सा नास्ति भूतले ।
नालिलिलोन्निनेयङ्ङोट्टु कण्टाल्चत्तिटुमञ्जसा ॥१२.१३॥

इङ्ङोट्टु कण्टाल्चत्तीटुमोन्नु मएवनुं पुनः ।
छाय कोण्टु हनिच्चीटुं गन्धं कोण्टोरुवन्तथा ॥१२.१४॥

मउल्लतु चिकित्सिच्चाल्क्रमत्ताल्भेदवुं वरुम् ।
मन्त्रौषधङ्ङल् कोण्टशेषां विषशान्ति वरुत्तणम् ॥१२.१५॥

दंशप्रदेशे पुलकं शोफवुं स्फोटसंघवुम् ।
तीव्रवेदनयुं पारं शिरोरोगवुमङ्ङिने ॥१२.१६॥

वर्ण्णभेदवुमुण्टाकुं ज्वरवुं पारमाय्वरुम् ।
लूतजातविषत्तिन्नङ्ङीवण्णं लक्षणं विदुः ॥१२.१७॥

रक्तं विमुच्य तुलसीं रजनीं तेच्चुकोल्लणम् ।
पालिल्कलक्कि सेविप्पू तदेव विषशान्तये ॥१२.१८॥

ओट्टिन्पात्रमतिल्कायं तांबूलांबुनि मर्द्दयेल् ।
तेच्चुकोण्टालुणङ्ङीटुमरुत्तिट्टुल्लतोक्केयुम् ॥१२.१९॥

शिरीषनीलीमूलङ्ङल् तल्पत्रांबुवतिल्पुनः ।
पाययेल्लेपयेल्शीघ्रं विषं नश्यति लूतजम् ॥१२.२०॥

चेउचीरसमूलत्ते तेच्चुकोण्टु कुटिक्किलुम् ।
कोट्टं रामच्चवुं नीलीमूलवुं गन्धसारवुम् ॥१२.२१॥

पालिल्कुटिच्चुतेच्चलङ्ङटङ्ङुं लूतिकाविषम् ।
नन्नारि नीलिकामुलङ्ङल् धारयुं पानवुं गुणम् ॥१२.२२॥

काट्टुकय्प्पयुटे पत्रं तुलसीदलवुं समम् ।
नस्याञ्जनादि चेय्तीटिल्चिलन्ती विषवुं केटुम् ॥१२.२३॥

नीलीदलमतुं नल्ल तुलसी करिनोच्चियुम् ।
पिइञ्ञुण्टायवेल्लत्तिल्वेन्तुकोल्लू घृतं भिषक् ॥१२.२४॥

कल्क्कत्तिन्नुल्लियुं व्योषं अश्वगन्धं च चन्दनम् ।
मधुकं तकरं कोट्टं नन्नाइ करलेकवुम् ॥१२.२५॥

तुल्यमायिवयेल्लामे कूट्टि वेन्ततरिच्चुटन् ।
सेविच्चु कोण्टाल्तीर्न्नीटुं लूतजं विषसञ्चयम् ॥१२.२६॥

इवइन्वेर्कषायं वेच्चतिलुं वेन्तुकोल्ललाम् ।
इच्चोन्न पोले तेङ्ङानै काच्चित्तेच्चीटिलुं तथा ॥१२.२७॥


कीरिविषत्तिन्न्
कीरिक्कुल्ल विषं कोण्टु गलभंगं वरुं नृणाम् ।
दन्तोष्ठङ्ङल् कउत्तीटुं तथा तालुप्रदेशवुम् ॥१२.२८॥

वाक्किन्निटर्च्चयुं काणां चुकक्कुं नेत्रयुग्मवुम् ।
तीव्रज्वरं महापीड पल्तुं पारमाय्वरुम् ॥१२.२९॥

वेलिप्परुत्तितन्पत्रं फलवुं पुष्पमूलवुम् ।
नालुमोप्पिच्चरच्चिट्टु पाययेल्लेपयेद्द्रुतम् ॥१२.३०॥

नीलिकापत्रवुं वेरुं तेच्चुकोण्टु कुटिक्किलुम् ।
कीरितन्ए विषं तीरुं पारं पारिच्चतेङ्किलुम् ॥१२.३१॥

करुनोच्चियुमीवण्णं चेय्तुकोण्टाल्विषं केटुम् ।
इवआलेण्णनै वेन्तु प्रयोगिक्क विषापहम् ॥१२.३२॥

मार्ज्जारविषत्तिन्न्
मार्ज्जारविषमेईटिल्कउक्कुं तालुनाभिकल् ।
चोइयुं कटिकोण्टेटं नालुभागमरुत्तिटुम् ॥१२.३३॥

पनियुं छर्द्दियुं स्वेदं पेरुतायिवरुं तथा ।
एरण्डमूलवुं नल्लपत्थ्या पोन्कारमेन्निव ॥१२.३४॥

तेनिल्तेच्चु कुटिप्पिप्पू तथा व्योषं ससैन्धवम् ।
कय्युण्णिनीरिल्कायत्ते मेलिच्चिट्टु पुरट्टुक ॥१२.३५॥

इतिनालाज्यतैलादि पाकं चेय्ततुमुत्तमम् ।
मार्ज्जारविषमेल्लां पोमिच्चोन्नौषधसेवयाल् ॥१२.३६॥


श्वविषत्तिन्न्
नराणां नाय्दंशिच्चाल्कउक्कुं रक्तवुं व्रणे ।
रक्तस्रुतियुमुण्टाकुं वीक्कवुं पनियुं तथा ॥१२.३७॥

भीतियुं देहदुर्ग्गन्धं सन्धिसादं शिरोगदम् ।
सरणं मलबन्धं वा भविक्कुं श्वविषत्तिन् ॥१२.३८॥

अङ्कोलमूलं तच्चर्म्ममोप्पं काञ्चिकनीरतिल् ।
पानलेपादि चेय्तीटिल्केटुं श्वविषमञ्जसा ॥१२.३९॥

एण्णनैलेह्यमित्यादिक्कङ्कोलं तन्ने कोल्लुक ।
कषायं नीलिकामूलं कुटिप्पिक्क ससैन्धवम् ॥१२.४०॥

शिग्रुपत्रमतुं नल्ल मञ्ञलुं मरमञ्ञलुम् ।
दूर्व्वारसमतिल्पिष्ट्वा तेच्चुकोल्वू विषापहम् ॥१२.४१॥

शुद्धदूर्व्वारसे तेङ्ङानै काच्चिद्धारकोल्लुक ।
मधुकं चन्दनं जातिपत्रियुं कल्क्कमायिह ॥१२.४२॥

भ्रान्तुल्लतु कटिच्चीटिल्छर्द्दिप्पिक्क यथा बलम् ।
सरिप्पिच्चीटिलुं कोल्लां कुटिप्पिक्क कषाय नीर् ॥१२.४३॥

छर्द्दिप्पानुं सरिप्पानुं मूषिकन्ए चिकित्सयिल् ।
चोन्नपोलुल्लतेल्लामे प्रवर्त्तिप्पू शुनां विसे ॥१२.४४॥

नीली करञ्ज तुलसी पिचुमन्द लोध्रदार्व्वी
यवाषबृहतीद्वयपर्प्पटाब्दैः ।
व्योषं शिरीषसुरदार्व्वपि तुल्यभागैस्सिद्धं
पयः परिहरेद्विषविभ्रमं च ॥१२.४५॥

करञ्जपत्रवुं तोलुं वेरुं कोण्टु कषायवुम् ।
वेच्चेटुत्तु कुटिप्पिप्पू बुद्धिभ्रममतुं केटुम् ॥१२.४६॥

करञ्जनीलीमूलङ्ङल् कषायं तेनुमायुटन् ।
सेविच्चाल्विषवुं भ्रान्तुं तीर्न्निटुं विश्वकद्रुजम् ॥१२.४७॥

एवं क्रोष्टुककाकोले चेय्वू बुद्धिभ्रमे+अपि च ।
मन्त्रयन्त्रादिकल् कोण्टुं रक्ष कल्प्पिच्चु कोल्लणम् ॥१२.४८॥


अश्वविषत्तिन्न्
अश्वदष्टन्नु दंशत्तिल्वेदना रुधिरस्रुति ।
कण्मिइप्पान्वशक्केटुं सदा सर्व्वांगसादवुम् ॥१२.४९॥

पारमुण्टाय्वरुं पिन्ने दाहवुं भ्रमवुं तथा ।
अमुक्कुरमतुं नल्ल वयम्पुं लोध्रचर्म्मवुम् ॥१२.५०॥

क्षीरे पेषिच्चु सेविप्पू लेपनादियुमाचरेल् ।
वाजिदन्तोत्भ्वक्ष्वेलं तल्क्षणादेव नस्यति ॥१२.५१॥


वानरविषत्तिन्न्
दंशे वेदनयत्यर्त्थमुण्टाकुं वानरे विषे ।
चिइयुं पल्लुमङ्ङेल्लां कअक्कुं कृष्णरक्तवुम् ॥१२.५२॥

दंशप्रदेशाल्वन्नीटुं शरीरं वाटुमेअवुम् ।
रोमभेदमतुं काणां मेलेल्लां वर्ण्णभेदवुम् ॥१२.५३॥

नेन्मेनिवाकतन्मूलं तोलुं पत्रं च पुष्पवुम् ।
काययुं तुल्यमायिट्टु पाययेल्लेपयेल्द्रुतम् ॥१२.५४॥


मर्त्त्यदन्तविषत्तिन्न्
मर्त्त्यदन्तविषत्तिन्नु मूकत्वं वरुमञ्जसा ।
पनियुं गात्रभेदं च श्यामत्वंचोष्ठदन्तयोः ॥१२.५५॥

सन्धुनोन्तुं कनत्तीटुं लालास्रुतियुमङ्ङिने ।
वर्ण्णभेदं मुखत्तुण्टां चुवक्कुं नयनद्वयम् ॥१२.५६॥

नीलीमूलमतुं नल्ल नन्नाइ चेउचीरयुम् ।
पालिल्पिष्त्वा पिरट्टीट्टु कुटिप्पू तद्विषापहम् ॥१२.५७॥

इवयोरोन्नुतान्पोरुमोन्निच्चाकिल्गुणं तुलोम् ।
नस्याञ्जनादियुं चेय्वू नराणां विषमशु पोम् ॥१२.५८॥


मण्डूकविषत्तिन्न्
मण्डूकत्तिन्विषत्तिन्नु दंशे पारं चोइच्चिलुम् ।
नालुभागत्तुमङ्ङेअं पोल्लीटुं तीव्रजूर्त्तियुम् ॥१२.५९॥

मनःक्लेशमतुं नोवुं वीक्कवुं पारमाय्वरुम् ।
चुक्कुं तिप्पलियुं नल्ल कायं मुलकेन्निव ॥१२.६०॥

कूट्टिक्कोण्टतरच्चिट्टु कुटिप्पू लेपयेच्च तल् ।
मण्डूकदन्तसञ्जातविषमेल्लामोइञ्ञु पोम् ॥१२.६१॥


अरणविषत्तिन्न्
अरणेटे विषत्तिन्नु मेलेल्लां क्कशुवट्टमाय् ।
पोटुक्कुं कृष्णमायिट्टु चुवन्निट्टाकिलुं तथा ॥१२.६२॥

पनियुं नोम्परं पारं अंगसादमरोचकम् ।
शीतं मुखत्तु दुर्ग्गन्धं मलबन्धवुमाय्वरुम् ॥१२.६३॥

दीर्घवृन्तमतिन्तोलुं मुरिङ्ङत्तोलियुं तथा ।
नेन्मेनिवाकत्तोलियुं तथा निंबकरञ्जयोः ॥१२.६४॥

सर्व्वांगं तेच्चु सेविप्पू धूपिप्पू धार चेय्तिटू ।
नीलीमूलकषायत्ते कुटिच्चीटुकयुं गुणम् ॥१२.६५॥

उइतूक्कियुटे वेरुं गृहदूमवुमायत् ।
दूर्व्वानीरिलरच्चिट्टु सर्व्वांगं तेकयुं गुणम् ॥१२.६६॥


कृकलास(ओन्तु)विषत्तिन्न्
कृकलासविषत्तिन्नुं लक्षणङ्ङल् चिकित्सयुम् ।
मिक्कवाउमतीवण्णं कण्टुकोल्वू यथावले ॥१२.६७॥


गौलीविषत्तिन्न्
गौलितन्ए विषत्तिन्न् कुक्षिरोगं चोइच्चिलुम् ।
पणप्रमाणं मेलेल्लां पोटुक्कुं वअलुं चिइ ॥१२.६८॥

अगोरिकरलेकं च नन्नाइयमरी तथा ।
पानलेपादि चेय्तीटिल्पल्लितन्विषमाशुपोम् ॥१२.६९॥


कटन्नल्विसत्तिन्न्
कटन्नल्कुत्तुकिल्पारं कटयुं वीक्कवुं वरुम् ।
रोमभेदमतुण्टाकुं वरुं सर्व्वांगसादवुम् ॥१२.७०॥

पिष्ट्वा मुक्कुइ सर्व्वांगं नवनीते कलर्न्नत् ।
तेच्चशेषं विउङ्ङीटू तद्विषं नश्यति क्षणाल् ॥१२.७१॥

ञोङ्ङणं पुल्लुमीवण्णं नीलीमूलदलङ्ङलुम् ।
कृष्णमायुल्ल तुलसीमूलवुं पत्रवुं तथा ॥१२.७२॥

मेलेल्लां तेच्चुकोण्टीटिल्कटन्नल्क्कूटेटुत्तिटाम् ।
नीलीतुलसिका रण्टुं कटन्नल्विषनाशनम् ॥१२.७३॥


तेरट्टविषत्तिन्न्
तेरट्टविषमाकुम्पोल् वट्टत्तिल्तोलुपोयतिल् ।
अरुत्तीट्टु चोइञ्ञीटुं क्रमत्ताल्वलरुं पुनः ॥१२.७४॥

व्योषं शिरीषपञ्चांगं पाययेल्लेपयेद्व्रणे ।
पुत्तिरिच्चुण्ट तन्पत्रं केतकीदलमेन्निव ॥१२.७५॥

तेङ्ङनेय्यिल्वउत्तिट्टु पेषिच्चाशु पुरट्टुक?

(तोट्टालोट्टि) तोट्टार्तोट्टिविषत्तिन्न्
तोट्टार्तोट्टिविषत्तिन्नुमीवण्णं चेय्तुकोल्लुक ।
चेउचीरयतुं कोण्टु पानलेपादियुं गुणम् ॥१२.७६॥


अट्टविषत्तिन्न्
अट्टक्कुल्ल विषत्तिन्नु चोइयुं चोरयुं वरुम् ।
नन्नाइ मञ्ञलुं नेय्युं जलूकविषनाशनम् ॥१२.७७॥


मत्स्यविषत्तिन्न्
कटच्चिलुण्टामत्त्यर्त्थं व्रणे वेदनयुं तथा ।
पनिरोमाञ्चवुं वीक्कं मत्स्यक्ष्वेलोत्भवे भवेल् ॥१२.७८॥

तत्र कारस्करत्तिन्ए वेरुं तिरियुमञ्जसा ।
इटिच्चिट्टु जलं कोण्टु धार चेय्क निरन्तरम् ॥१२.७९॥

आरण्यसर्षपं वेरोटिटिच्चिट्टु कषायमाय् ।
वेच्चेटुत्तु पुकच्चीटिल्कटच्चिल्क्षणमे केटुम् ॥१२.८०॥

तदेव लेपयेच्छीघ्रं सव्योषं रामठान्वितम् ।
पूनर्न्नवामरतरु लेपयेच्छोपशान्तये ॥१२.८१॥

पालिल्प्पुउङ्ङिप्पेषिच्चिट्टमृतुं दशपुष्पवुम् ।
तेच्चुकोण्टाल्क्षणेनेव पृथुरोम विषं केटुम् ॥१२.८२॥


भृंगविषत्तिन्न्
भृंगं कोत्तुकिलप्पोए कटयुं वीक्कवुं वरुम् ।
पुन्नाटकनिशायुग्मं लेपयेत्तद्विषापहम् ॥१२.८३॥


स्थावरविषत्तिन्न्
फलपुष्पदलैर्म्मूलनिर्य्यासरसचर्म्मभिः ।
कन्दबीजपयोभिश्च भवेल्स्थावरजं विषम् ॥१२.८४॥

एवं पत्थुप्रकारत्तिलुण्टाकुन्न विषत्तिन् ।
लक्षणग्गलतुं चोल्लां चिकित्सापि विशेषथः ॥१२.८५॥

वीक्कमुण्टां चूटु पारं पनियुं चित्तशोकवुम् ।
सादवुं मोहवुं छर्द्दिशोषं विण्मूत्ररोधवुम् ॥१२.८६॥

चेउचीरयुटे मूलं तण्टुं पत्रमतुं समम् ।
शुद्धकाञ्चिकतोयत्तिल्पानलेपनमुत्तमम् ॥१२.८७॥

नीलिकामूलमिन्तुप्पुं तथा पीत्वा प्रलेपयेल् ।
इवकोण्टु कषायं वेच्चतुकोण्टु कुलिक्कणम् ॥१२.८८॥

इच्चोन्नौषधमेण्णक्कुं नैवेन्तीटानुमुत्तमम् ।
इन्तुप्पुं व्योषवुं रण्टु मञ्ञलुं कल्क्कमामिह ॥१२.८९॥

मिक्कवाउं विषत्तिन्नु शतधौत घृतं शुभम् ।
नाल्प्पमरक्कषायत्तिल्घृतमिट्टु निरन्तरम् ॥१२.९०॥

कटयेणं चुकप्पोलं नूउ नाइकयङ्ङिने ।
eshathaDhautha घृतंऽ चेति विषशोफोषणशान्तिकृल् ॥१२.९१॥


प्रत्यौषधविधिकल्
चेर्मरत्तिन्विषत्तिन्नु तान्नितन्तोलरच्चुटान् ।
सर्व्वांगं तेच्चु सेविप्पू सद्योनष्टमतां विषम् ॥१२.९२॥

मुक्कोल्प्पक्कोन्न सेविच्चु सरणं पारमायिटिल् ।
शतावरीजलं कोण्टु गुदधार कइक्कणम् ॥१२.९३॥

कुटिच्चीटुकयुं वेणं कुलिक्केणं तदंबुनि ।
नागदन्तिविषत्तिन्नुमीवण्णं चेय्तुकोल्लुक ॥१२.९४॥

पुअप्परत्तित्तोल्कोण्टु कण्णांपट्टि विषं केटुम् ।
मद्यत्तिन्मत्तु तीर्न्नीटुं चेउनारङ्ङ कोण्टुटन् ॥१२.९५॥

कञ्चाविन्नथ कोवक्का नन्नेअं वीर्यशान्तये ।
अमीन्मरुन्नु चेन्नीटिल्मतिघ्नीमूलवुं दलम् ॥१२.९६॥

मेत्तोन्निक्कमरीमूलं निर्व्विषी मरिचं तथा ।
पाषाणविषशान्तिक्कु मध्य्मं कटुकुत्तमम् ॥१२.९७॥

नीलिकामूलवुं तद्वल्मृणालं चे+इति केचन ।
पारतत्तिन्नु कूश्माण्डं प्रत्यौषधमितीरितम् ॥१२.९८॥

एरण्डत्तिरियुं नल्ल नवनीतं शवतावरि ।
आवलिन्ए विषत्तिन्नुं कोटुवेलिक्कुमामित् ॥१२.९९॥

काञ्ञिरत्तिरि सेविच्चाल्पल्लेल्लामेतृकोर्त्तुपोम् ।
कालुं विरलुमङ्ङेल्लां कूच्चुं करवुमङ्ङिने ॥१२.१००॥

कुन्नितन्पल्लवं पिष्त्वा कुटिप्पू लेपयेच्च तल् ।
वेगं तीर्न्नीटुमेन्नालक्कूच्चलुं पल्लु कोर्त्ततुम् ॥१२.१०१॥

वत्सनाभि कुटिच्चीटिल्निर्व्विषी परमौषधम् ।
मूलं नीलीभवं कूटे ननेअं तद्विषे नृणाम् ॥१२.१०२॥

दधिमोरोन्निवट्टिन्ए कन्मषं नीङ्ङुवानिह ।
नन्नेअं पअतायुल्लोरुप्पुमाङ्ङयुमण्टियुम् ॥१२.१०३॥

धूमपत्रं पिटिच्चीटिल्तेङ्ङाप्पाल्कोण्टु तीर्न्निटुम् ।
तथा लवणतोयेन तैलवीर्य्यं केटुं द्रुतम् ॥१२.१०४॥

तेक्किटा कोण्टु तीर्न्नीटुं पनसत्तिन्ए कन्मषम् ।
तथा तद्वीर्य्यशान्तिक्कु चुक्कुं कूटेग्गुणं तुलोम् ॥१२.१०५॥

प्रत्यौषधङ्ङल् वेइट्टिट्टेल्लाइन्नुमिरिक्किलुम् ।
नाना विषङ्ङल् तीर्न्नीटुं नीलिपानविलेपनाल् ॥१२.१०६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP