अर्थशास्त्रम् अध्याय ०१ - भाग १२

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१२.०१
ये च_अप्य् अस्मबन्धिनो अवश्य.भर्तव्यास् ते लक्षणम् अङ्ग.विद्यां जम्भक.विद्यां माया.गतम् आश्रम.धर्मं निमित्तम् अन्तर.चक्रम् इत्य् अधीयानाः सत्त्रिणः, संसर्ग.विद्यां च ॥

१२.०२
ये जनपदे शूरास् त्यक्त.आत्मानो हस्तिनं व्यालं वा द्रव्य.हेतोः प्रतियोधयेयुस् ते तीक्ष्णाः ॥

१२.०३
ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश् च ते रसदाः ॥

१२.०४
परिव्राजिका वृत्ति.कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य् अन्तःपुरे कृत.सत्कारा महा.मात्र.कुलान्य् अभिगच्छेत् ॥

१२.०५
एतया मुण्डा वृषल्यो व्याख्याताः ॥ इति संचाराः ।

१२.०६
तान् राजा स्व.विषये मन्त्रि.पुरोहित.सेना.पति.युव.राज.दौवारिक.अन्तर्वंशिक.प्रशास्तृ.समाहर्तृ.सम्निधातृ.प्रदेष्टृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.अध्यक्ष.दण्ड.दुर्ग.अन्तपाल.आटविकेषु श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशान् भक्तितः सामर्थ्य.योगाच् च_अपसर्पयेत् ॥

१२.०७
तेषां बाह्यं चारं छत्र.भृङ्गार.व्यजन.पादुक.आसन.यान.वाहन.उपग्राहिणस् तीक्ष्णा विद्युः ॥

१२.०८
तं सत्त्रिणः संस्थास्व् अर्पयेयुः ॥

१२.०९
सूद.आरालिक.स्नापक.संवाहक.आस्तरक.कल्पक.प्रसाधक.उदक.परिचारका रसदाः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मानो नट.नर्तक.गायन.वादक.वाग्.जीवन.कुशीलवाः स्त्रियश् च_आभ्यन्तरं चारं विद्युः ॥

१२.१०
तं भिक्ष्क्यः संस्थास्व् अप्रयेयुः ॥

१२.११
संस्थानाम् अन्तेवासिनः संज्ञा.लिपिभिश् चार.संचारं कुर्युः ॥

१२.१२
न च_अन्योन्यं संस्थास् ते वा विद्युः ॥

१२.१३
भिक्षुकी.प्रतिषेधे द्वाह्स्थ.परम्परा माता.पितृ.व्यञ्जनाः शिल्प.कारिकाः कुशीलवा दास्यो वा गीत.पाठ्य.वाद्य.भाण्ड.गूढ.लेख्य.संज्ञाभिर् वा चारं निर्हरेयुः. ॥

१२.१४
दीर्घ.रोग.उन्माद.अग्नि.रस.विसर्गेण वा गूढ.निर्गमनम् ॥

१२.१५
त्रयाणाम् एक.वाक्ये सम्प्रत्ययः ॥

१२.१६
तेषाम् अभीक्ष्ण.विनिपाते तूष्णीं.दण्डः प्रतिषेधः ॥

१२.१७
कण्टक.शोधन.उक्ताश् च_अपसर्पाः परेषु कृत.वेतना वसेयुर् असम्पातिनश् चार.अर्थम् ॥

१२.१८
त उभय.वेतनाः ॥

१२.१९
गृहीत.पुत्र.दारांश् च कुर्याद् उभय.वेतनान् ।

१२.१९
तांश् च_अरि.प्रहितान् विद्यात् तेषां शौचं च तद्विधैः ॥

१२.२०
एवं शत्रौ च मित्रे च मध्यमे च_आवपेच् चरान् ।

१२.२०
उदासीने च तेषां च तीर्थेष्व् अष्टादशस्व् अपि ॥

१२.२१
अन्तर्.गृह.चरास् तेषां कुब्ज.वामन.पण्डकाः ।

१२.२१
शिल्पवत्यः स्त्रियो मूकाश् चित्राश् च म्लेच्छ.जातयः ॥

१२.२२
दुर्गेषु वणिजः संस्था दुर्ग.अन्ते सिद्ध.तापसाः ।

१२.२२
कर्षक.उदास्थिता राष्ट्रे राष्ट्र.अन्ते व्रज.वासिनः ॥

१२.२३
वने वन.चराः कार्याः श्रमण.आटविक.आदयः ।

१२.२३
पर.प्रवृत्ति.ज्ञान.अर्थाः शीघ्राश्.चार.परम्पराः ॥

१२.२४
परस्य च_एते बोद्धव्यास् तादृशैर् एव तादृशाः ।

१२.२४
चार.संचारिणः संस्था गूढाश् च_अगूढ.संज्ञिताः ॥

१२.२५
अकृत्यान् कृत्य.पक्षीयैर् दर्शितान् कार्य.हेतुभिः ।

१२.२५
पर.अपसर्प.ज्ञान.अर्थं मुख्यान् अन्तेषु वासयेत् ॥

N/A

References : N/A
Last Updated : October 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP