अर्थशास्त्रम् अध्याय ०१ - भाग १८

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१८.०१
विनीतो राज.पुत्रः कृच्छ्र.वृत्तिर् असदृशे कर्मणि नियुक्तः पितरम् अनुवर्तेत, अन्यत्र प्राण.आबाधक.प्रकृति.कोपक.पातकेभ्यः ॥

१८.०२
पुण्ये कर्मणि नियुक्तः पुरुषम् अधिष्ठातारं याचेत् ॥

१८.०३
पुरुष.अधिष्ठितश् च सविशेषम् आदेशम् अनुतिष्ठेत् ॥

१८.०४
अभिरूपं च कर्म.फलम् औपायनिकं च लाभं पितुर् उपनाययेत् ॥

१८.०५
तथा_अप्य् अतुष्यन्तम् अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तम् अरण्याय_आपृच्छेत ॥

१८.०६
बन्ध.वध.भयाद् वा यः सामन्तो न्याय.वृत्तिर् धार्मिकः सत्य.वाग्.अविसंवादकः प्रतिग्रहीता मानयिता च_अभिपन्नानां तम् आश्रयेत ॥

१८.०७
तत्रस्थः कोश.दण्ड.सम्पन्नः प्रवीर.पुरुष.कन्या.सम्बन्धम् अटवी.सम्बन्धं कृत्य.पक्ष.उपग्रहं च कुर्यात् ॥

१८.०८
एक.चरः सुवर्ण.पाक.मणि.राग.हेम.रूप्य.पण्य.आकर.कर्म.अन्तान् आजीवेत् ॥

१८.०९
पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं वा देव.द्रव्यम् आढ्य.विधवा.द्रव्यं वा गूढम् अनुप्रविश्य सार्थ.यान.पात्राणि च मदन.रस.योगेन_अतिसंधाय_अपहरेत् ॥

१८.१०
पारग्रामिकं वा योगम् आतिष्ठेत् ॥

१८.११
मातुः परिजन.उपग्रहेण वा चेष्टेत ॥

१८.१२
कारु.शिल्पि.कुशीलव.चिकित्सक.वाग्.जीवन.पाषण्डच्.छद्मभिर् वा नष्ट.रूपस् तद्.व्यञ्जन.सखश्.छिद्रेषु प्रविश्य राज्ञः शस्त्र.रसाभ्यां प्रहृत्य ब्रूयात् - "अहम् असौ कुमारः, सह.भोग्यम् इदं राज्यम्, एको न_अर्हति भोक्तुम्, ये कामयन्ते मां भर्तुं तान् अहं द्विगुणेन भक्त.वेतनेन_उपस्थास्यामि" इति ॥ इत्य् अपरुद्ध.वृत्तम् ।

१८.१३
अपरुद्धं तु मुख्य.पुत्र.अपसर्पाः प्रतिपाद्य_आनयेयुः, माता वा प्रतिगृहीता ॥

१८.१४
त्यक्तं गूढ.पुरुषाः शस्त्र.रसाभ्यां हन्युः ॥

१८.१५
अत्यक्तं तुल्य.शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्राव् उपगृह्य_आनयेयुः ॥

१८.१६
उपस्थितं च राज्येन मद्.ऊर्ध्वम् इति सान्त्वयेत् ।

१८.१६
एकस्थम् अथ सम्रुन्ध्यात् पुत्रवांस् तु प्रवासयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP