आचाराध्यायः - स्नातकधर्मप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ।

न विरूद्धप्रसंगेन संतोषी च भवेत्सदा ॥१२९॥

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।

दम्भिहैतुकपाखण्डिबकवृत्तींश्र्च वर्जयेत् ॥१३०॥

शुक्लाम्वरधरो नीचकेशश्मश्रुनखः शुचिः ।

न भार्यादर्शनेऽश्रीयान्नैकवासा न सांस्थितः ॥१३१॥

न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।

नाहीतं नानृतं चैव न स्तेनः स्नान्न वार्धुषी ॥१३२॥

दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।

कुर्यात्प्रदक्षिणं देवमृद्रो विप्रवनस्पतीन् ॥१३३॥

न तु मेहेन्नदीछायावर्त्मगोश्ठाम्बुभस्मसु ।

न प्रत्यग्य्रर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥१३४॥

नेक्षेतार्कं न नग्रां च स स्त्री न च संसृष्टमैथुनाम् ।

न च मूत्रं पुरीषं वा नाशुचा राहुतारकाः ॥१३५॥

अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् ।

वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥१३६॥

ष्ठीवनासूक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।

पादौ प्रतापयेन्नाग्रौ न चैनमभिलङ्घयेत् ॥१३७॥

जलं पिबेन्नाञ्जलिना शयानं न प्रबोधयेत्

नाक्षैः कीडेत धर्मघ्नैर्व्याधितैश्र्च न संविशेत् ॥१३८॥

विरूद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।

केशभस्मतुषाङ्गरकपालेषु च संस्थितिम् ॥१३९॥

नाचक्षीत धयन्ती गां नाद्वारेण विशेत्क्वचित् ।

न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्रवर्तिनः ॥१४०॥

प्रतिग्रहे सूनिचक्रिध्वजिवेश्यामराधिपाः ।

दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥१४१॥

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।

हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥१४२॥

पौषमासस्य रोहिण्यामष्टकायामथापि वा ।

जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥१४३॥

त्र्यहं प्रतेष्वनध्यायः शिष्यर्त्विग्गुरुवन्धुषु ।

उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥१४४॥

संध्यागर्जितानिर्घातभूकम्पोल्कानिपातने ।

समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥१४५॥

पञ्चदश्यां चतुर्दश्यामष्टभ्यां राहुसूतकं ।

ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य वा ॥१४६॥

पशुमण्डूकनकुलश्र्वाहिमार्जारमूषकैः ।

कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥१४७॥

श्र्वक्रोष्टुगर्दभोलूकसामबाणार्तनिःस्वने ।

अमेध्यशवशूद्रान्त्यश्मशानपतितान्त्रिके ॥१४८॥

देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।

भुक्त्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥१४९॥

पांसुवर्षे दिशां दाहे संध्यानीहारभतिषु ।

धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥१५०॥

खरोष्ट्रयानहस्त्यश्र्वनौवृक्षेरिणरोहिणं ।

स्प्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१५१॥

देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः ।

नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥१५२॥

विप्रा हि क्षत्रियात्मानो नावज्ञेयाः कथंचन ।

आमृत्योः श्रियामाकांक्षेत्र कंचिन्मर्माणि स्पृशेत् ॥१५३॥

दूरादुच्छिविण्मूत्रपादाभ्भांसि समत्सृजेत् ।

श्रुतिस्मृत्युदितं सम्यङ्नित्यमाचारमाचरेत् ॥१५४॥

गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् ।

न निन्दाताडने कुयात्पुत्रं शिष्यं च ताडयेत् ॥१५५॥

कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।

अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ॥१५६॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः ।

वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥१५७॥

ऋृत्विक्पुरोहितापत्यभार्यादाससनाभिभिः ॥

विवादं वर्जायित्वा तु सर्वांल्लोञ्जेयेद्रृही ॥१५८॥

पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।

स्नायान्नदीदेवखातह्नदप्रस्रवणेषु च ॥१५९॥

परशय्यासनोद्यानगृहयानानि वर्जयेत् ।

अदत्तान्यग्रिहीनस्य नान्नमद्यादनापदि ॥१६०॥

कदर्यबद्धचोराणां क्लीबरङ्गावतारिणाम् ।

वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥१६१॥

चिकित्सकातुरक्रुद्धपुंश्र्चलीमत्तविद्विषाम् ।

क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥१६२॥

अवीरास्त्रीस्वर्णकारस्त्री जितग्रामयाजिनाम् ।

शस्त्रविक्रयकर्मारतन्तुवायश्र्ववृत्तिनाम् ॥१६३॥

नृशंसराजरजककृतघ्नवधजीविनाम् ।

चैलधावसुराजीवसहोपपातिवेश्मनाम् ॥१६४॥

पिशुनानृतिनोश्र्चैव तथा चाक्रिकबान्दिनाम् ।

एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥१६५॥

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।

भोज्यान्ना नापिताश्र्चैव यश्र्चात्मानं निवेदयेत् ॥१६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP