आचाराध्यायः - श्राद्धप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।

द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥२१७॥

व्यतीपातो गजच्छाया ग्रहणं चंद्रसूर्ययो५ ।

श्राद्धं प्रति रुचिश्र्चैव श्राद्धकालाः प्रकीर्तिताः ॥२१८॥

अग्रयाः सर्वेषु वेदेषु श्रोत्रिया ब्रह्माविद्युवा ।

वेदार्थविज्जयेष्ठसामा त्रिमधुस्त्रिसुपर्णिकः ॥२१९॥

स्वस्त्रीयऋत्विग्जामातृयाज्यश्र्वशुरमातुलाः ।

त्रिणाचिकेतदौहित्रशिष्यंसंबन्धिबान्धवाः ॥२२०॥

कर्मनिष्ठास्तपोनिष्ठाः पञ्चग्निर्ब्रह्मचारिणः ।

पितृमातृपराश्र्चैव ब्राह्मणाः श्राद्धंसंपदः ॥२२१॥

रोगी हीनातिरिक्ताङ्गः काणः पौनभर्वस्तथा ।

अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥२२२॥

भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।

मित्रध्रुक्पिशुनः सोमवविक्रयी परिविन्दकः ॥२२३॥

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।

परपूर्वापतिः स्तेनः कर्मदुष्टाश्र्च निन्दिताः ॥२२४॥

निमन्त्रयेत पूर्वेद्युर्ब्राद्यणानात्मवान्शुचिः ॥

तैश्र्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥२२५॥

अपराह्णे समभ्यच्ये स्वागतेनागतांस्तु तान् ।

पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥२२६॥

युग्मान्दैव यथान्दैवे यथाशक्ति पित्र्ये युग्मांस्तथैव च ।

परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥२२७॥

द्वौ दैवे प्राक्त्रयः पित्र्ये उदगेकैकमेव च ।

मातामहानामप्येवं तन्त्रं वा वैश्र्वदेविकम् ॥२२८॥

पाणिप्रक्षालनं दत्वा विष्टरार्थ कुशानपि ।

आवाहेयेदनुज्ञातो विश्र्वेदेवास इत्यृचा ॥२२९॥

यवैरन्ववकीर्याथ भाजने सपवित्रके ।

शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा ॥२३०॥

या दिव्या इति मन्त्रेण हस्तेष्वध्यर् विनिक्षिपेत् ।

दत्वोदकं गनमाल्यं धूपदानं सदीपकम् ॥२३१॥

तथाच्छादनदानं च करशौचार्थमम्बु च ।

अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् ॥२३२॥

द्विगुणांस्तु कुशान्दत्वा ह्युशन्तस्त्वेत्यृचा पितृन् ।

आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥२३३॥

अपहता इति तिलान्विकीर्य च समन्ततः ।

यवार्थास्तु तिलैः कार्या कुर्यादर्ध्यादि पूर्ववत् ॥२३४॥

दत्वार्ध्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।

पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥२३५॥

अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥

कुरुष्वेभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥२३६॥

हुतेशेषं प्रदद्यात्त भाजनेषु समाहितः ॥

यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥२३७॥

दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।

कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥२३८॥

सव्याहृतिकां गायत्रीं मधुवाता इति तृचम् ।

जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तऽपि वाग्यताः ॥२३९॥

अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽवरः ।

आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥२४०॥

अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च ॥

तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥२४१॥

सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥

उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥२४२॥

मातामहानामप्येवं दद्यादाचमनं ततः ॥

स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥२४३॥

दत्वा तु दक्षिणां शक्त्य़ा स्वधाकारमुदाहरेत् ।

वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥२४४॥

ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् ।

विश्र्वेदेवाश्र्च प्रीयन्तां विप्रैश्र्चोक्ते इदं जपेत् ॥२४५॥

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ॥

श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्तु ॥२४६॥

इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥

वाजे वाज इति प्रीतः पितृपूर्व विसर्जयेत् ॥२४७॥

यस्मिंस्ते संस्रवाः पूर्वमर्ध्यपात्रे निवेशिताः

पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥२४८॥

प्रदक्षिणमनुव्रज्य भुंजीत पितृसेवितम् ।

ब्रह्मचारी भवेत्तां तु रजनी ब्राह्मणैः सह ॥२४९॥

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितृन् ।

यजेत दधिकर्कन्धुमिश्रान्पिण्डान्यवैः क्रियाः ॥२५०॥

एकोद्दिष्टं देवहीनमेकार्ध्यैकपवित्रकम् ।

आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥२५१॥

उपतिष्ठतामक्ष्यय्यस्थाने विप्रविसर्जने ॥

अभिरम्यतामिति वदेदब्रुयुस्तेऽभिरताः स्म ह ॥२५२॥

गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥

अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसिञ्चयेत् ॥२५३॥

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥

एतत्सपिण्डीकरणप्रेतोद्दिष्टं स्त्रिया अपि ॥२५४॥

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।

तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥२५५॥

मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ॥

प्रतिसवंत्सरं चैवमाद्यमेकादशेऽहनि ॥२५६॥

पिंडांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥

प्राक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥२५७॥

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।

मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥।२५८॥

एणरौरववाराहशाशैमासैर्यथाक्रमम् ।

मासवृद्ध्य़ाऽभितृप्यन्ति दत्तैरिह पितामहाः ॥२५९॥

खड्गगामिषं महाशल्कं मधु मुन्यन्नमेव च ।

लोहामिषं महाशाकं मांसं वार्ध्रींणसस्य च ॥२६०॥

यद्ददति गयास्थञ्च सर्वमानन्त्यमश्रुते ।

तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥२६१॥

कन्यां कन्यावेदिनश्र्च पशून्वै सत्सुतानपि ।

द्यूतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥२६२॥

ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकृप्यके ।

जातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥२६३॥

प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।

शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥२६४॥

स्वर्गं ह्यपत्यमोजश्र्च शौर्य क्षेत्रं बलं तथा ।

पुत्रं श्रेठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥२६५॥

प्रवृत्तचक्रतां चैव वाणिज्यप्रभुतीनपि ।

अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥२६६॥

धनं वेदान् भिषक्सिद्धिं कुप्यं गाा अप्यजाविकम् ।

अश्र्वानायुश्र्च विधिवद्यः श्राद्धं संप्रयछच्ति ॥२६७॥

वसुदुद्रादितिसुताः पितरः श्राद्धदेवताः ।

प्रीणयन्ति मनुष्याणां पितृञ्श्राद्धेन तर्पिताः ॥२६८॥

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।

प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥२६९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP