आचाराध्यायः - गणपतिकल्प्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


विनायकः कर्मविघ्नसिद्धर्थ निवियोजितः ।

गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥२७१॥

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।

स्वप्नेऽवगाहतेऽत्यर्थ जलं मुण्डांश्र्च पश्यति ॥२७२॥

काषायवाससश्र्चैव क्रव्यादांश्र्चाधिरोहति ।

अन्त्यजैर्गर्दभैरुष्ट्रेः सहैकत्रावतिष्ठते ॥२७३॥

वज्रन्नपि तथात्मानं मन्येतेऽनुगतं परैः ।

विमना विफलारम्भः ससदित्यनिमित्ततः ॥२७४॥

तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।

कुमारी च न भर्तारमपत्यं गर्भङ्गना ॥२७५॥

आचार्यत्वं श्रोत्रियश्र्च न शिष्योऽध्ययनं तथा ।

वणिग्लाभं न चाप्नोति कृषि चापि कृषीवलः ॥२७६॥

स्नपन तस्य कर्तव्यं पुण्यंऽह्नि विधिपूर्वकम् ।

गौरसर्षपल्केन साज्येनोत्सदितस्य च ॥२७७॥

सर्वोषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।

भद्रासनोपविष्टस्य स्वस्ति वाच्या द्विजैः शुभाः ॥२७८॥

अश्र्वस्थानाद्रजस्थानाद्वल्मीकात्संगमाद्रदात् ।

मृत्तिकां रोचनां गन्धान्गुग्गुलं चाप्सु निक्षिपेत् ॥२७९॥

या आहृता ह्येकवर्णेश्र्चतुर्भिः कलशैर्ह्रदात् ।

चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासन ततः ॥२८०॥

सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।

तेन त्वामभिषिञ्चमि पावमान्यः पुनन्तु ते ॥२८१॥

यत्ते केशेषु दौर्भाग्य सीमन्ते यच्च मूर्धनि ॥

ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ॥२८३॥

स्नातस्य सार्षपं तैलं स्रुवेणोदुम्बरेण तु ॥

जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य तु ॥२८४॥

मितश्र्च संमितश्र्चैव तथा शालकटङ्कटौ ॥

कूश्माण्डो राजपुत्रश्र्चेत्यन्ते स्वाहासमन्वितैः ॥२८५॥

नामभिर्बलिमन्त्रैश्र्च नमस्कारसमन्वितैः

दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥२८६॥

कृताकृतांस्तन्दुलांश्र्च पललौदनमेव च ॥

मत्स्यान्पकांस्तथैवामान्मांसमेतावदेव तु ॥२८७॥

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।

मूलकं पूरिकापूपं तथैवोण्डेरकस्रजः ॥२८८॥

दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।

एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥२८९॥

रूपं देहि यशो देहि भंग भवति देहि मे ।

पुत्रान्देहि धनं देहि सर्वकामांश्र्च देहि मे ॥२९१॥

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।

ब्राह्मणान्भोजयेद्दद्याद्वस्रयुग्मं गुरोरपि ॥२९२॥

एवं विनायकं पूज्य ग्रहांश्र्चैव विधानतः ।

कर्मणां फलमाप्नोति श्रियं चाप्नोत्यनुत्तमाम् ॥२९३॥

आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ॥

महागणपतेश्र्चैव कुर्वान्सिद्धिमवाप्नुयात् ॥२९४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP