आचाराध्यायः - द्रव्यशुद्धिप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


सौवर्णराजताब्जानमूर्ध्वपात्रग्रहाश्मनाम् ।

शाकरज्जुमूलफलवासोविदलचर्मणाम् ॥१८२॥

पात्राणां चमसानां च वारिणा शुद्धिरिष्यते ।

चरुस्रुवसस्रेहपात्राण्युष्णेन वारिणा ॥१८३॥

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।

प्रोक्षणं संहनानां च बहूनां धान्यवाससाम् ॥१८४॥

तक्षणं दारुशृङ्गस्थानं गोवालैः फलसंभवान् ।

मार्जनं यज्ञपात्राणां पाणिनां यज्ञकर्मणि ॥१८५॥

सोरवैरुदकगोमूत्रैः शूद्धत्याविककौशिकम् ।

सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा ॥१८६॥

सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् ।

कारुहस्तः शुचिः पण्य भैक्षं योषिन्मुखं तथा ॥१८७॥

भूशुद्धिमार्जनाद्दाहात्कालद्रोक्रमणात्तथा ।

सेकादुल्लेखनाल्लेपाद्रृहं मार्जनलेपनात् ॥१८८॥

गोध्रातेऽन्ने तथा केशमक्षिकाकीटदूषिते ।

सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥१८९॥

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः

भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य तु ॥१९०॥

अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षकणात् ॥

वाक्शस्तमम्बुनिर्णिंक्तमज्ञातं च सदा शुचि ॥१९१॥

शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतं ।

तथा मांस श्र्वचाण्डालक्रव्यादादिनिपातितम् ॥१९२॥

रश्मिरग्रिरजश्र्छया गौरश्र्वो वसुधानिलः ।

विप्रुषो मक्षिकास्पर्शे वत्सः प्रस्रवने शुचिः ॥१९३॥

अजाश्र्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।

पन्थानश्र्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥१९४॥

मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः ।

श्मश्रु चास्यगतं दन्तसक्तं त्यकत्वा ततः शुचिः ॥१९५॥

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ॥

आचान्तः पुनराचोमेद्वासो विपरिधाय च ॥१९६॥

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्र्ववायसैः ॥

मारुतेनैव शुध्यन्ति पक्केष्टिकचितानि च ॥१९७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP