आचाराध्यायः - ग्रहशांतिप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


श्रीकामः शान्तिकामो व ग्रहयज्ञं समाचरेत् ।

वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि ॥२९५॥

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ॥

शुक्रः शनैश्र्चरो राहुः केतुश्र्चेति ग्रहाः स्मृताः ॥२९६॥

ताम्रकात्स्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।

राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥२९७॥

स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु च ॥२९८॥

गन्धश्र्च बलयश्र्चैव धूपो देयश्र्च गुग्गुलुः ।

कर्तव्या मन्त्रवन्तश्र्च चरबः प्रतिदेवतम् ॥२९९॥

आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।

उद्रुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥३००॥

बृहस्पते अतियदर्यस्तथैवान्नत्परिश्रुतः ।

शन्नो देवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा ॥३०१॥

अर्कः पलाशः खदिर अपामार्गोऽथि पिप्पलः ।

औदुम्बरः शमी दूर्वा कुशाश्र्च समिधः क्रमात् ॥३०२॥

एकैकस्य त्वष्टशतमष्टाविंशतिरेव च ।

होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ॥३०३॥

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।

दध्योदनं हविश्र्चूर्ण मांसं चित्रान्नमेव च ॥३०४॥

दद्याद्रहक्रमादेव द्विजेभ्यो भोजनं द्विजः ।

शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥३०५॥

धेनुः शखस्वतस्थानड्वान्हेम वासो हयः क्रमात् ।

कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ॥३०६॥

यस्य यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।

ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥३०७॥

ग्रहाधीना नरेन्द्राणामुछ्रायाः पतनानि च ।

भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥३०८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP