दुर्गा सप्तशती - कुञ्जिकास्तोत्रम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

अथ कुञ्जिकास्तोत्रम् ॥

ॐ अत्य श्रीकुञ्जिकास्तोत्रमंत्रस्य सदाशिव ऋषिः ॥ अनुष्टुपूछंदः ॥ श्रीत्रिगुणात्मिका देवता ॥ ॐ ऐं बीजम् ॥ ॐ ह्लीं शक्तिः ॥ ॐ क्लीं कीलकम् ॥ मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ शिव उवाच ॥ श्रृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ॥ येन मंत्रप्रभावेण चण्डीजापः शुभो भवेत् ॥१॥
कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि वा ध्यानं न न्यासो न वार्चनम् ॥२॥
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ॥ अतिगुह्य तर देवि देवानामपि दुर्लभम् ॥३॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ॥ मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ॥४॥
पाठमात्रेण ससिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ॐ श्रूँ श्रूं श्रूँ शं फट् ऐं ह्लीं क्लीं ज्वल उज्ज्वल प्रज्वल ह्लीं ह्लीं क्ली स्रावय शापं नाशय नाशय श्रीं श्रीं श्रूं सः साश्य आदय स्वाहा ॥ ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वलोज्ज्वल अन्नं प्रगल हं सं लं क्षं फट् स्वाहा ॥ नमस्ते रुद्ररुपायै नमस्ते मधुमर्दिनी ॥ नमस्ते कैटभनाशिन्यै नमस्ते महिषार्दिनि ॥ नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरसूदिनि ॥ नमस्ते जाग्रते देवि जपे सिद्धिं कुरुष्व मे ॥ ऐंकारी सृष्टिरुपिण्यै ह्लींकारी प्रतिपालिका ॥ क्लीं काली कालरुपिण्यै बीजरुपे नमोऽस्तु ते ॥ चामुण्डा चण्डरुपा च यैङ्कारी वरदायिनी ॥ विच्चे त्वभयदा नित्यं नमस्ते मन्त्ररुपिणि ॥ धां धीं धूं धूर्जटैः पक्षी वां वीं वागीश्वरी तथा ॥ क्रां क्रीं क्रूं कुञ्जिकादेवि शां शीं शूं भे शुभं करु ॥ हुं हुं हूंकाररुपायै जां जीं जूं भालनादिनी ॥ भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्ये ते नमो नमः ॥ ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय ह्लीं क्षां क्षीं स्रीं जीवय जीवय श्रोटय त्रोटय जंभय जंभय दीपय दीपय मोचय मोचय हूं फट् जां वौषट् ऐं ह्लीं क्लीं रंजय रंजय संजय संजय गुंजय गुंजय बंधय बंधय भ्रां भ्रीं भ्रूं भैरवी भद्रे संकुच संचल त्रोटय त्रोटय म्लीं स्वाहा ॥ पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तधा ॥ म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्रहेतवे ॥ अभक्ताय न दातव्यं गोपितं रक्ष पार्वति ॥ विहीना कुञ्जिकादेव्या यस्तु सप्तशतीं पठेत् ॥ न तस्य जायते सिद्धिर्ह्यरण्ये रुदितं यथा ॥

श्रीडामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP