दुर्गा सप्तशती - चण्डीकवचम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथ चण्डीकवचम् ॥
श्री गणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो० श्रीकुलदेवतायै० ॥ अविघ्नमस्तु ॥ ॐ नारायणाय नमः ॥ ॐ नराय नरोत्तमाय नमः ॥ ॐ सरस्वतीदेव्यै नमः ॥ ॐ वेदव्यासाय नमः ॥ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छंदः, चामुण्डा देवता, अंगन्यासोक्तमातरो बीजम् , दिग्बंधदेवतास्तत्त्वम् , श्रीजगदंबाप्रीत्यर्थे सप्तशतीपाठांगजपे विनियोगः ॥ ॐ नमश्चण्डिकायै ॥ ॐ मार्कण्डेय उवाच ॥ ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ॥ यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥१॥
ब्रह्मोवाच ॥ अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ॥ देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥२॥
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ॥ तृतीयं चन्द्रघण्टॆति कूष्माण्डेति चतुर्थकम् ॥३॥
पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च ॥ सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥४॥
नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः ॥ उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥५॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ॥ विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥६॥
न तेषां जायते किंचिदशुभं रणसंकटे ॥ नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥७॥
यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ॥ प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥८॥
ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ॥ माहेश्वरी वृषारुढा कौमारी शिखिवाहना ॥९॥
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥१०॥
दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ॥ शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥११॥
खेटकं तोमरं चैव परशुं पाशमेव च ॥ कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥१२॥
दैत्यानां देहनाशाय भक्तानामभयाय च ॥ धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥१३॥
महाबले महोत्साहे महाभयविनाशिनी ॥ त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥!४॥
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ दक्षिणेऽवतु वाराही नैऋत्यां खङ्गधारिणी ॥१५॥
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥१६॥
ऊर्ध्व ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥१७॥
जया मे अग्रतः स्थातु विजया स्थातु पृष्ठतः ॥ अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥१८॥
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥१९॥
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥२०॥
कपोलौ कालिका रक्षेत् कर्णमूले तु शांकरी ॥ नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥२१॥
अधरे चामृतकला जिह्वायां च सरस्वती ॥ दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥२२॥
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला ॥२३॥
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ॥२४॥
खङ्गधारिण्युभौ स्कंधौ बाहू मे वज्रधारिणी ॥ हस्तयोर्दण्डिनी रक्षेदम्बिका चांगुलीस्तथा ॥२५॥
नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ॥ स्तनौ रक्षेन्महालक्ष्मीर्मनः शोकविनाशिनी ॥२६॥
हदयं ललिता देवी उदरं शूलधारिणी ॥ नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥२७॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ॥ भूतनाथा च मेढ्रं मे ऊरु महिषवाहिनी ॥२८॥
जंघे महाबला प्रोक्ता सर्वकामप्रदायिनी ॥ गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥२९॥
पादांगुलीः श्रीर्भे रक्षेत् पादाधस्तलवासिनी ॥ नखान्दंष्ट्राः कराली च केशांश्चैवोर्ध्वकेशिनी ॥३०॥
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ॥३१॥
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ पद्मावती पद्मकोशे कफे चूडामणिस्तथा ॥३२॥
ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु ॥ शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥३३॥
अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि ॥ प्राणापानौ तथा व्यानं समानोदानमेव च ॥३४॥
यशः कीर्ति च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥३५॥
पुत्रान्रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी ॥ मार्ग क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥३६॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ॥ तत्सर्व रक्ष मे देवि जयन्ती पापनाशिनी ॥३७॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ॥ कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥३८॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ॥ यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥३९॥
परमैश्चर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥४०॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृत्तः पुमान् ॥ इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥४१॥
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ दैवी कला भवेत्तस्य त्रैलोक्येऽप्यपराजितः ॥४२॥
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥४३॥
स्थावरं जंगमं वापि कृत्रिमं चापि यद्विषम् ॥ आभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥४४॥
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ॥ सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥४५॥
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥४६॥
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ नश्यन्ति दर्शनात्तस्य कवचे हदि संस्थिते ॥४७॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ॥ यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥४८॥
जपेत्सप्तशर्ती चण्डीं कृत्वा तु कवचं पुरा ॥ यावद्भूमंडलं धत्ते सशैलवनकाननम् ॥४९॥
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥५०॥
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ वाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचम् ॥१॥ ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP