दुर्गा सप्तशती - सप्तशतीविधिः

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील पापे नष्ट होऊन मुक्ति मिळते.

श्रीगणेशाय नमः ॥ गजवदनं शिखिवाहां श्रीदुर्गा सद्गुरुं च निजपितरौ ॥ नत्वा सप्तशतीयां कुर्वेऽनुष्ठानपद्धतिं सुलभाम् ॥१॥
सामंतवाटिकापुरवासिश्रीकृष्णशर्मणा क्रियते ॥ पद्धतिरियं यथामति विचार्य दुर्गामहोदधिग्रंथम् ॥२॥
श्रीदुर्गाप्रीत्यर्थे परोपकृतये च पद्धतिं कुर्वे ॥ अस्यामधिकं न्यूनं संतः संशोधयंतु वै दयया ॥३॥ ॥
॥अथ सप्तशतीविधिः ॥
॥ अथ साधकः कृतमंगलस्नानतिलकनित्यविधिः प्राङ्कुख आदावाचामेत् ॥ यथा - ॐ ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ ह्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा ॥ ॐ क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ॥ ॐ ऐंह्लींक्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ ततः पवित्रपाणिः प्राणायामं कुर्यात् । यथा मूलमंत्रेणेड्या ( वामनासया ) वायुमापूर्य कुंभके चतुर्वारं मूलं पठित्वा द्विवारं मूलमुच्चरन् पिंगलया ( दक्षनासया ) रेचयेत् इति ॥ ततः श्रीगणेशगुर्वादीन्नत्वा सुमुखश्चेत्यादिदेशकालसंकीर्तनांते नित्यपाठसंकल्पो यथा - अस्माकं सर्वेषां सकुटुंबानां क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्धयर्थे समस्तमंगलावात्य र्थ अमुकगोत्रोत्पन्नस्यामुकशर्मणः ( नाम्नः ) मम श्रीजगदंबाप्रसादेन सर्वापन्निवृत्तिसर्वाभीष्टफलावाप्तिधर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थे कवचार्गलाकीलकपठनैकादशन्यासपूर्वकं नवार्णमंत्राष्टोत्तरशतपरात्रिसूक्तपठनपूर्वकं देवीसूक्तपठननवार्णमंत्राष्टोत्तरशतजपरहस्यत्रयपठनांतं श्रीचंडीसप्तशत्याः पाठं करिष्ये ॥ ( विशेषकामनायां तत्तदूहः कार्यः ॥ सपल्लवादिशतचंडीचिकीर्षायां देशकालसंकीर्तनांते अमुकगोत्रोत्पन्नस्य मुकनाम्नो ममामुकव्याधिनाशपूर्वकं क्षिप्रारोग्यावाप्तिद्वारा श्रीमहाकाली० ३ दुर्गाप्रीत्यर्थे इत्यादि० अथवा अपमृत्युपरिहारपूर्वकमायुरभिवृद्धिद्वारा० अथवा अमुकशत्रुपराभवपूर्वकं अमुकवशीकरणसिद्धिद्वारा० अथवा ग्रहपीडानिवारणपिशाचोपद्रवादिसर्वानिष्टनिवारणपूर्वकं क्षेमायुः सकलैश्वर्यसिद्धिद्वारा श्रीजगदंबामहाकालीमहालक्ष्मीमहासरस्वतीस्वरुपिणीत्रिगुणात्मिकामुककुलदेवताप्रीत्यथे कवचा० चंडीसप्तशत्याः प्रतिमंत्रांते शरणागतेत्यादिमंत्रपल्लवितायाः पाठरीत्या शतपाठात्मकशतचंड्याख्यं अथवा प्रतिमंत्रं सर्वमंगलेत्यादिमंत्रसंपुटिताया अथवा प्रतिमंत्रादौ सर्वस्वरुप इत्यादिमंत्रयोजितायाः पाठरीत्या शतचंड्याख्यं नवचंडीचिकीर्षायां दशपाठात्मकनवचंड्याख्यं तथा हवनतर्पणमार्जनप्रतिनिधीभूतपाठद्वयसहितं एवं द्वादशपाठात्मकमित्यूहे विशेषः कार्यः ) कर्म करिष्ये ॥ इति प्रथमसंकल्पः ॥
ततो नित्यसंकल्पस्तु पूर्वसंकल्पितकामनासिद्धये पूर्वसंकल्पितशतचंडीसंख्यापरिपूर्तये नवचंड्यां नवचंडीसंख्यापरिपूर्तये पूर्वसंकल्पितरीत्या पाठाख्यं कर्म करिष्ये ॥ तदंगत्वेनादौ संक्षेपत आसनविधिभूशुद्ध्यादिकर्म दीपस्थापनपूजनं श्रीसप्तशतीपूजनं ( रहस्योक्तयंत्रस्थप्रधानदेवतापूजनं तंत्रोक्तनवार्णयंत्रस्थप्रधानदेवतापूजनं वा पायसेन इक्षुखंडकूष्मांडाद्यन्यतमफलेन वा पूजांगबलिदानं च ) सकलशापप्रतिवंधनिवृत्तये तंत्रोक्तशापोद्धारमंत्रस्य सप्तवारजपं इष्टफलसिद्धिप्रतिबंधनिवृत्तये तंत्रोक्तोत्कीलनमंत्रस्य पाठादौ पाठांते च एकविंशत्येकविंशतिसंख्याजपं च करिष्ये ॥ आदौ निर्विघ्नतासिद्धर्थ महागणपतिस्मरणं सद्गुरुपादुकास्मरणं च करिष्ये ॥ गणानांत्वाशौनको गृत्समदो गणपतिर्जगती निर्विघ्नतासिद्धयर्थे महागणपतिस्मरणे विनियोगः ॥ ॐ गणानात्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमम् ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पतआनः शृण्वन्नूतिभिः सीदसादनम् ॥ सिद्धिबुद्धिशक्तीसहितश्रीमहागणपतये नमो नमः निर्विघ्नं कुरु इति ॥ ततः ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः ॥ आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ॥ श्रीगुरुपरमगुरुपरमेष्ठीगुरुसद्गुरुपादुकाभ्यो नमो नमः ॥ इति श्रीमहागणपति सद्गुरुत्रयं च प्रणमेत् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP