श्रीविष्णुपुराण - द्वितीय अंश - अध्याय १४

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥१॥

जोवाचरा

भगवन्यत्त्वया प्रोक्त परमार्थमयं वचः । श्रुते तस्मिन्भ्रन्तीव मनसो मम वृत्तयः ॥२॥

एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु । भवता दर्शितं विप्र तप्तरं प्रकृतेर्महत् ॥३॥

नाहं वहामि शिबिकां शिबिका न मयि स्थिता । शरिरमनुयदस्मत्तो येनेयं शिबिका धृता ॥४॥

गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता । प्रवर्तन्ते गुणा ह्योते किं ममेति त्वयोदितम् ॥५॥

एतस्मिन्पमार्थज्ञ मम श्रोत्रपथं गते । मनो विह्वलतामेति परमार्थाथितां गतम् ॥६॥

पूर्वमेव महाभागं कपिलर्षिमहं द्विज । प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥७॥

तदन्तरे च भवता यदेतद्वाक्यमीरितम् । तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥८॥

कपिलर्षिर्भवतः सर्वभूतस्य वै द्विज । विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥९॥

स एव भगवान्नुनस्माकं हितकाम्यया । प्रत्यक्षतामत्र गतो यथैतद्भवतोच्यते ॥१०॥

तन्मह्यां प्रणताय त्वं यच्छ्रेयः परमं द्विज । तद्वदाखिलविज्ञानजलवीच्युदधिर्भवान् ॥११॥

ब्राह्मण उवाच

भ्रूप पृच्छसि किं श्रेयः परमार्थ नु पृच्छसि । श्रेयांस्यपरमाथानि अशेषाणि च भूपते ॥१२॥

देवताराधनं कृत्वा धनसम्पदमिच्छति । पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥१३॥

कर्म यज्ञात्मकं श्रेयः फलं स्वर्गात्पिलक्षणम् । श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥१४॥

आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परम् । श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥१५॥

श्रेयांस्येवमनेकानि शतशोऽथ सहस्त्रशः । सन्त्यत्र परमार्थस्तु न त्वेते श्रुयतां च मे ॥१६॥

धर्माय त्यज्यते किन्नु परमार्था धनं यदि । व्यवश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥१७॥

पुत्रश्चैत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर । परमार्थभूतः सोऽन्यस्य परमार्थो हि तप्तिता ॥१८॥

एवं न परमार्थोऽस्ति जगत्यस्मित्र्चराचरे परमार्थो हो कार्याणि कार्णानामशेषतः ॥१९॥

राज्यादिप्राप्तिरत्रोक्ता परर्मार्थतया यदि । परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥२०॥

ऋग्यजुः सामनिष्पाद्यं यज्ञकर्म मतं तव । परमार्थभूतं तत्रापि श्रूयतां गदतो मम ॥२१॥

यत्तु निष्पाद्यते कार्य मृदा कारणभूतया । तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥२२॥

एवं निनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः । निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥२३॥

अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥२४॥

तदेवाफलदं कर्म परमार्थो मतस्तव । मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥२५॥

ध्यानं चैवात्मनो भूप परमार्थार्थशब्दितम् । भेदकारि परेभ्यस्तु परमर्थो न भेदवान् ॥२६॥

परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्‍द्रव्यं हि नैति तद्‌द्रव्यतां यतः ॥२७॥

तस्माच्छ्रेयांस्यषाणि नृपैतानि न संशयः । परमार्थस्तु भूपाल संक्षेपाच्छूयतां मम ॥२८॥

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः । जन्मवृद्धयादिरहित आत्मा सर्वगतोऽव्ययः ॥२९॥

परज्ञानमयोऽसद्भिर्नामजात्यादिभिर्विभुः । न योगवान्न युक्तोऽभून्नैव पार्थिव योक्ष्यते ॥३०॥

तस्यात्मपरदेहेषु सतोऽप्येकमयं हि यत् । विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यदर्शिनः ॥३१॥

वेणुरन्ध्रुप्रभदेन भेदः षड्‌जादिसंज्ञितः । अभेदव्यापिनो वायोस्तथास्य परमात्मनः ॥३२॥

एकस्वरूपभेदश्च बाह्यकर्मप्रवृत्तिजः । देवादि भेदेऽपध्वस्ते नास्त्येवावरणे हि सः ॥३३॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP