श्रीविष्णुपुराण - द्वितीय अंश - अध्याय ४

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥१॥

जम्बूद्वीपस्य विस्तारः शतसाहस्त्रसम्मितः । स एवं द्विगुणो ब्रह्मण प्लक्षद्वीप उदाहृतः ॥२॥

सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै । ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥३॥

सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥४॥

पूर्व शान्तहयं वर्षं शिशिरं च सुखं तथा । आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥५॥

मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानि श्रृणुष्व मुनिसत्तम ॥६॥

गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा । सोमकः सुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥७॥

वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः । वसन्ति देवगन्धर्वसहिताः सततं प्रजाः ॥८॥

तेषु पुण्या जनपदाश्चिराच्ज म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं हितत् ॥९॥

तेषां नद्यस्तु सत्पैव वर्षाणां च समुद्रगाः । नामस्तताः प्रवक्ष्यमि श्रुताः पापं हरन्ति याः ॥१०॥

अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमा । अमृता सकृता चैव सप्तैतास्तत्र निम्रगाः ॥११॥

एते शैलास्तथा नद्यः प्रधानाः कथितास्तव । क्षुद्रशैलास्तथा नद्यस्त्रत्र सन्ति सहस्त्रशः ।

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ॥१२॥

अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज । न त्वेवास्ति योगावस्था तेषु स्थानेषु सप्तसु ॥१३॥

त्रेतायुगसमः कालः सर्वदैव महामते । प्लक्षद्वीपादिषु ब्रह्मत्र्छकद्वीपान्तिकेषु वै ॥१४॥

पत्र्च वर्षसहस्त्राणि जना जीवन्त्यनामयाः । धर्माः पत्र्च तथैतेषु वर्णाश्रमविभगशः ॥१५॥

वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥१६॥

आर्यकाः कुरराश्चैव विदिश्या भाविनश्च ते । विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ॥१७॥

जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरू । प्लक्शस्तन्नमंसंज्ञो‍ऽयं प्लक्षद्वीपो द्विजोत्तम ॥१८॥

इज्यते पत्र भगवास्तैर्वणैरार्यकादिभिः । सोमरूपी जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥१९॥

प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥२०॥

इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः । संक्षेपेण मया भूयः शाल्मलं मे निशामय ॥२१॥

शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुतात्र्छुप्पु । तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥२२॥

श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥२३॥

शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥२४॥

तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यत्र्जका ये तु तथा सप्त च निम्रगाः ॥२५॥

कुमुदश्चोन्नतश्चैव्स तृतीयश्च बलाहकः । द्रोणा यत्र महौषध्यः स चतुर्थो महीधरः ॥२६॥

कंकस्तु पत्र्चमः षष्ठो महिषः सप्तमस्तथा । ककुद्यान्पर्वतवरः सरिन्नामानि मे श्रृणु ॥२७॥

योनिस्तोया वितृष्णा च चन्द्रा मुक्ता विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥२८॥

श्वेतत्र्ज हरितं चैव वैद्युतं मानसं तथा । जीमूतं रोहितं चैव सप्रुभं चापि शोभनम् ।

सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥२९॥

शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने । कपिलाश्चारूणाः पीताः कृष्णाश्चैव पृथक पृथक ॥३०॥

ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चैव यजन्ति तम् । भगवन्तं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितिम ॥३१॥

देवानामत्र सान्निध्यमतीव सुमनोहरे । शाल्मीलः सुमहान्वृक्षो नाम्रा निर्वृतिकारकः ॥३२॥

एष द्वीपः समुद्रेण सुरोदेन समावृतः । विस्ताराच्छ्साल्मलस्यैव समेन तु समन्ततः ॥३३॥

सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥३४॥

ज्योतिष्मतः कुशद्वीपे सप्त पुत्रात्र्च्छृणुष्व तान् ॥३५॥

उद्भिदो वेणुमांश्चैव वैरथो लम्बनो धृतिः । प्रभकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः ॥३६॥

तस्मिन्वसन्ति मनुजाः सह दैतेयदानवैः । तथैव देवगन्धर्वयक्षकिम्पुरुषादयः ॥३७॥

वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः स्त्रेहा मन्देहाश्च महामुने ॥३८॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥३९॥

यथोक्तकर्मकर्तृत्वात्स्वाधिकारक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मारूपं जनार्दनम् ।

यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥४०॥

विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा । कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ॥४१॥

वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने । नद्यश्च सप्त तासां तु श्रुणु नामान्यनुक्रमात् ॥४२॥

धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा । विद्युदम्भा मही चान्या सर्वपापहरास्त्विमाः ॥४३॥

अन्याः सहस्त्रशस्तत्र क्षुद्रनद्यस्तथाचलाः । कुशद्वीप कुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥४४॥

तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः । घृतोदश्च समुद्रो वै क्रौत्र्चद्वीपेन संवृतः ॥४५॥

क्रौत्र्चद्वीपो महाभाग श्रूयतात्र्चापरो महान् । कुशद्वीपस्य विस्ताराद् द्विगुणो यस्य विस्तरः ॥४६॥

क्रौत्र्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः । तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥४७॥

कुशलो मन्दगश्चोअष्णः पीवरोऽथान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुत मुने ॥४८॥

तत्रापि देवगन्धर्वसेविताः सुमनोहराः । वर्षाचला महाबुद्धे तेषां नामानि मे श्रृणु ॥४९॥

क्रौत्र्चश्च वामनश्चैव तृतीयश्चान्धकारकः । चतुर्थो रत्नशैलश्च स्वाहिनी हयसन्निभः ॥५०॥

दिवावृत्पत्र्चमश्चात्र तथान्यः पुण्डरीकवान् । दुन्दुभिश्च महाशैलो द्विगूणास्ते परस्परम् ।

द्वीपा द्वीपेषु ये शैला यथा द्वीपेषु ते तथा ॥५१॥

वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च । निवसन्ति निरातंकाः सह देवगणौः प्रजाः ॥५२॥

पुष्कराः पुष्कला धन्यास्तिष्याख्याश्च महामुने । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥५३॥

नदीमैत्रिय ते तत्र याः पिबन्ति श्रृणुष्व ताः । सप्तप्रधानाः शतशस्तत्रान्याःज क्षुद्रनिम्नगाः ॥५४॥

गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्रगाः ॥५५॥

तत्रापि विष्णुर्भगवान्पुष्कराद्यैर्जनार्दनः । यागै रुद्रस्वरूपश्च इज्यते यज्ञसन्निधौ ॥५६॥

क्रौत्र्चद्वीपः समुद्रेण दधिमण्डोदकेन च । आवृतः सर्वतः क्रोत्र्चद्वीपतुल्येन मानतः ॥५७॥

दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौत्र्चद्वीपस्य विस्ताराद्‍ द्विगुणेन महामुने ॥५८॥

शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः । सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः ॥५९॥

जलदश्च कुमारश्च सुकुमारो मरीचकः । कुसुमोदश्च मौदाकिः सप्तमश्‍च महाद्गुमः ॥६०॥

तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः सप्त वर्षाविच्छेदकारिणः ॥६१॥

पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः । आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥६२॥

शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्रत्यवातसंस्पर्शादाह्वादो जायते परः ॥६३॥

तत्र पुण्या जनपदाश्‍चातुर्वर्ण्यसमन्विताः । नद्यश्‍चात्र महापुण्याः सर्वपापभयापहाह ॥६४॥

सुकुमारी कुमारी च नलिनी धेनुका च या । इक्षुश्‍च वेणुका चैव गभस्ती सप्तमी तथा ॥६५॥

अन्याश्‍च शतशस्तत्र क्षुद्रनद्यो महामुने । महीधरस्तथा सन्ति शतशोऽथ सहस्त्रशः ॥६६॥

ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्थिताः । विर्षेषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥६७॥

धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् । मर्यादाव्यूत्क्रमो नापि तेषु देशेषु सप्तसु ॥६८॥

मगाश्च मागधाश्चैव मानसा मन्दगास्तथा । मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तथा ।

वैशास्तु मानसास्तेषां शुद्रास्तेषां तु मन्दगाः ॥६९॥

शाकद्वीपे तु तैर्विष्णुः सूर्यरूपधरो मुने । यथोक्तैरिज्यते सम्यक्‌कर्मभिर्नियतात्मभिः ॥७०॥

शाकद्वीपस्तु मैत्रेय क्षीरोदेन समावृतः । शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥७१॥

क्षीराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः । द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः ॥७२॥

पुष्करे सवनस्यापि महवीरोऽभवत्सुतः । धाताकिश्च तयोस्तत्र द्वे वर्षे नामचिह्निते ।

महावीरं तथैवान्यद्धातकीखण्डसंज्ञितम् ॥७३॥

एकश्‍चात्र महभग प्रख्यातो वर्षपर्वतः । मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥७४॥

योजनानां सहस्त्राणिं ऊर्ध्व पत्र्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥७५॥

पुष्करद्वीपवलयं मध्येन विभजन्निव । स्थितोऽसौ तेन विच्छिन्नं जातं तद्वर्षकद्वयम् ॥७६॥

वलयाकारमेकौकं तयोर्वषं तथा गिरिः ॥७७॥

दशवर्षसहस्त्राणि तत्र जीवन्ति मानवाः । निरामया विशोकाश्च रागद्वेषादिवर्जिताः ॥७८॥

अधमोत्तमौ न तेष्वास्तां न वध्यवधको द्विज । नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥७९॥

महावीरं बहिर्वर्ष धातकीखण्डमन्ततः । मानसोत्तरशैलस्य देवदैत्यादिसेवितम् ॥८०॥

सत्यानॄते न तत्रास्तां द्वीपें पुष्करसंज्ञिते । न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥८१॥

तुल्यवेषास्तु मनुजा देवास्तत्रैकरुपिणः । वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् ॥८२॥

त्रयी वार्ता दण्डनीतिशुश्रृषारहितत्र्च यत्‌ । वर्षद्वयं तु मैत्रेय भौमः स्वर्गोऽयमुत्तमः ॥८३॥

सर्वर्तुसुखदः कालो जरारोगादिवर्जितः । धातकीखण्डसंज्ञेऽथ महावीरे च वै मुने ॥८४॥

न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुतमम् । तस्मिन्निवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥८५॥

स्वादूदकेनोदधिना पुष्करः परिवेष्टितः । समेन पुष्करस्यैव विस्तरान्मण्डलं तथा ॥८६॥

एवं द्वीपाः समुद्रैश्च सप्त सप्तभिरावृताः । द्विपश्चैव समुद्रश्च समानौ द्विगुणौ परौ ॥८७॥

पयांसि सर्वदा सर्वसमुद्रेषु समानि वै । न्यूनातिरिक्तता तेषां कदाचित्रैव जायते ॥८८॥

स्थालीस्थमग्निसंओगादुद्रेकि सलिलं यथा । तथेन्दुवृद्धौ सलिलमम्भोधौ मुनिसत्तम ॥८९॥

अन्य़ूनानतिरिक्ताश्च वर्धन्त्यापो ह्नसन्ति च । उदयास्तमनोष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥९०॥

दशोत्तराणि पत्र्चैव हांगुलानां शतानि वै । अपां वृद्धिक्षयौ दृष्टो सामुद्रीणां महामुने ॥९१॥

भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् । षड्रसं भुज्जते विप्र प्रजाः सर्वाः सदैव हि ॥९२॥

स्वादूदकस्य परितो दृश्यतेऽलोकसंस्थितिः । द्विगुणा कात्र्चनी भूमिः सर्वजन्तुविवर्जिता ॥९३॥

लोकालोकस्ततश्शैलो योजनायुतविस्तॄतः । उच्छ्रायेणापि तावानित सहस्त्राण्यचलो हि सः ॥९४॥

ततस्मतः समावृत्य तं शैलं सर्वतः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥९५॥

पत्र्चाशत्कोटिविस्तारा सेयमुर्वी महामुने । सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥९६॥

सेयं धात्री विधात्री च सर्वभूतगुणाधिका । आधारभूता सर्वेषां मैत्रेय जगतामिति ॥९७॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशें चतुर्थोंऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP