संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथप्राचीनावीती

धर्मसिंधु - अथप्राचीनावीती

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथप्राचीनावीती आद्यन्तेयोरपोशच्छनगन्धाद्यैः पूजनंचरेत अमुकशर्मनयथानामंगोत्रायंतेगन्धःस्वधानमइति

एकविप्रत्वेशर्माणोयंगन्ध इत्यादिनात्रिस्त्रिर्गन्धदानंशेषंप्राग्वत् केचिदमितेगन्धाइतिबहुत्वगंन्धेप्राहुः

अर्घ्यदानभिन्नेसर्वत्रस्वधानम इत्यन्तेनदानम् अत्रपित्र्यविप्रपूजनेगन्धादेःपदार्थानुसमयःकाण्डानुसमयोवा

संपूर्णवाचनादिप्राग्वत्कृत्वाचतुष्कोणंवर्तुलंचयथाक्रमं वारिणागोमयभस्मादिनावामण्डलानिसव्यापसव्याभ्यांकुर्यात्

तत्रनैऋतीमारभ्येशानिपर्यन्तंदैवे ईशानीतोनैऋतीपर्यन्तंपित्र्येच प्रादक्षिण्याप्रादक्षिण्याभ्यांकार्याणि

तत्रपूर्वोक्तपात्राण्यासादयेत् नायसान्यपिपात्राणिपैत्तलानिनतुक्वचित् ।

नचसीसभयानीहशस्यन्तेत्रपुजान्यपि १ कास्यपात्रंविकल्पितं पर्णपात्रेषुपलाशमधूकोदुम्बरकुटजप्लक्षजानिशस्तानि

कदलीचूतपनसजम्बुचम्पकानिमध्यमानि

एवंपात्राण्यासाद्यपितृपूर्वकंपरितोभस्ममर्यादांपितृपूर्वकविप्राणंकरशुद्धिंचसव्यापसव्याभ्यांकुर्यात्

तत्रपिशङ्ग इतिरक्षाण इतिमन्त्राद्वयंकेचिद्वाहुः आचम्यकरशुद्धिजलंपादक्षालनमण्डलेक्षिपेत् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP