संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथवर्ज्याविप्राः

धर्मसिंधु - अथवर्ज्याविप्राः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथवर्ज्याविप्राःक्षयश्वासमूत्रकृच्छ्रभगन्दरादिमहारोगी

हीनाङ्गोधिकाङ्गकाणोबधिरोमूकःशत्रुःकितवोभृतकाध्यापकोमित्रद्रोहीपिशुनःकुनखी

कृष्णदन्तःक्लीबोमातापितृगुरुत्यागी चोरोनास्तिकःपापकर्माविहितकर्मत्यागीनक्षत्रोपजीवीवैद्योराजभृत्योगायको लेखकः

कुसीदजीवीवेदविक्रयीकवित्वजीवीदेवार्चनजीवीनटोगृहदाहीसमुद्रगामीशस्त्रकर्तासोमविक्रयीपक्षिपोषकःपरिवेत्ता

दिधिषूपतिःकुमाराध्यापकःपुत्रात्प्राप्तविद्योद्रव्यप्रात्यर्थंवेदघोशकारीग्रामयाजीकेशपशुविक्रयीशिल्पी

पित्राविवादअकारीशूद्रयाजकोजटीश्मश्रुहीनोनिर्दयोरजस्वलापतिर्गर्भिणीपतिः

कुब्जोवामनोरक्तनेत्रोवाणिज्योपजीवीछिन्नोष्ठश्छिन्नलिङ्गोगडुमानज्वरितोदेवलकोविधुरोनिरग्निः

शूद्रगुरुःशूद्रशिष्योदाम्भिकोगोविक्रयीरसविक्रयीवेदनिन्दकोवृक्षरोपकः

कदर्यःसदायाचकःकृषिजीवीसाधुनिन्दितोमेषमहिषयोःपोषकः

कपिलकेशोविस्मृतवेदोनिष्ठुरवागित्यादयोविप्राहव्यकव्ययोर्वर्ज्याः धर्मार्थमुदरार्थवौषधकारीविगर्हितः ।

देवार्चनपरोनित्यं वित्तार्थीवत्सरत्रयम् १ असौदेवलकोनामदेवस्वग्राहकोपिच ।

वर्जनीयःसविज्ञेयःसर्वकर्मसुसर्वदा २ इदंमनुष्यस्थापितदेवताविषयमितिभाति दाराग्निहोत्रसंयोगंकुरुतेयोग्रजेस्थिते ।

परिवेत्तासविज्ञेयःपरिवित्तिस्तुअग्रजः १ अग्रजानुज्ञादौनदोषइत्युक्तम् ज्येष्ठायांयद्यनूढायांकन्यामामूह्यतेऽनुजा ।

साचाग्रेदिधिषूर्ज्ञेयापूर्वातुदिधिषूर्मता १ प्रतिमाविक्रयंयोवैकरोतिपतितस्तुसः

जीवानार्थपरास्थीनिनयतेपतितःसच २ गाननृत्यादिकमुदरार्थनिषिद्धंनतुभगर्वदर्थम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP