११
मातरिश्वा समभरद्धाता समदधात् परु: ।
इन्द्राग्नी अभ्यरक्षतां त्वष्टा नाभिमकल्पयत् ॥१॥
भवस्त्वा अभ्यरुक्षद् रुद्रस्ते अंसुमाभरत् ।
रात्री त्वाभ्यगोपायत् सा त्वं भूते अजायथाः ॥२॥
द्यौष्ट आयुर्गोपायदन्तरिक्षमसुं तव ।
माता भूतस्य भव्यस्य पृथिवी त्वाभि रक्षतु ॥३॥
यां त्वा देवाः समदधुः सहस्रपुरुषं सतीम् ।
सा देवी त्वमस्येदमपाज व्यजा विषम् ॥४॥
या: पुरस्तात् प्रस्यन्दन्ते दिवा नक्तं च योषित: ।
आप: पुरु स्रवन्तीस्ता उ ते विषदूषणी: ॥५॥
आतपस्ते वर्षमासीदग्निश्छायाभवत्तपः ।
उल्बं ते अभ्रमासीत् सा त्वं भूते अजायथाः ॥६॥
गन्धर्वस् ते मूलम् आसीच् छाखाप्सरसस् तव।
मरीचीरासन् पर्णानि सिनीवाली कुलं तव ॥७॥
अजरा देवा अदधुरमृतं मर्त्येष्वा ।
तस्यैतदग्रमा ददे तदु ते विषदूषणम् ॥८॥
अनभ्रौ खनमानं विप्र गम्भीरे अपसम् ।
भिषक् चक्षुर्भिषक् खने तदु ते विषदूषणम् ॥९॥
याः पुरस्ताद् वितिष्ठन्ते गाव: प्रव्राजिनीरिव ।
अमृतस्येव वा अस्यथो हास्यरुन्धती ॥१०॥
यो मय: सरघायाः प्रखाय मध्वाभरत् ।
ततो यवः प्राजायत्सोभवद् विषदूषण: ॥११॥
यवस्यैतत् पलालिनो गोधूमस्य तिलस्य च ।
व्रीहेर्यवस्य दैव्येन कृणोम्यरसं विषम् ॥१२॥
महीं योनिं समुद्रस्यान्वविन्दन् ऋतायवः ।
तां देवा गुह्यामासीनां समुद्राच्चिदुदाभरन् ॥१३॥
समुद्राच्चिदुदाभृत्य तामु पुष्कर आ दधु: ।
अस्या: पृथिव्या देव्याश्चक्षुराकाश्यमसि विषदूषणम् ॥१४॥
(इति द्वादशर्चोनाम नवमकाण्डे द्वितीयो ऽनुवाकः)

१२
समानमर्थं पर्यन्ति देवा रूपंरूपं तपसा वर्धमाना: ।
यदादित्यमभिसंविशन्ति तदेकं रूपममृतत्वमेषाम् ॥१॥
देवो देवेभिरा गमन् महान् नो अतिथिष्पिता ।
स प्रैति जातवेदसमेकरूपो गुहा भवन् ॥२॥
आतिथ्यमग्निं निरपप्तदेव उभयेभि: पितृभिः संविदानः ।
महान् नु मर्त्य उप भक्षं नागन् संगृभ्यादित्यान् न्यविष्ट वह्निः ॥३॥
त आ विशन्ति पुरुषं शयानं प्राणा निविष्टा न ससन्त्येनम्।
ते नो रात्र्या सुमनस्यमाना अह्ना रक्षन्त्यहृणीयमाना: ॥४॥
पशुभ्यो नः पशुपते मृड़ सर्व सं वृह आयताम् ।
मा न: प्राणेषु रीरिषः ॥५॥
वायुः सत्ये अधि श्रितः प्राणापानावभिरक्षन् ।
सं प्रजा ऐरयदिमाः ॥६॥
देवा यत्ताः प्रजापतावादित्याश्च येमिरे ।
पूषा रश्मिष्वायत आदित्यो विष्णुराक्रमे स रोहं दिवि रोहति ॥७॥
प्रजाद्देवा: सवितु: सवे त्वष्टा रूपाणि पिंशतु ।
अञ्जन्तौ मधुना पयो ऽतन्द्रं यातमश्विना ॥८॥
विश्वे देवा: प्र यातनादित्यास: सजोषसः ।
पुरः पश्चात् स्वस्तये ॥९॥
ब्रह्म वर्म बृहस्पतिः संगवो नोऽभि रक्षतु ।
देवो देवैः पुरोहितः ॥११०॥
मरुतो वृष्ट्या न आ गत सत्यधर्माण ऊतये ।
अपराह्नेषु जिन्वत ॥११॥
इन्द्रो राजा दिवस्पतिरहर्विमाय तिष्ठति ।
स न इमाः कल्पयाद् दिशः ॥१२॥

१३
आवतस्ते परावत: परावतस्त अवत: । तु. शौ.सं. ५.३०
इहैव भव मा नु गा मा पूर्वाननु गा गतानसुं बध्नामि ते दृढम् ॥१॥
यत्त्वाभिचेरुः पुरुषः सो यदरुणो जन: ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥
यद् दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥
यदेनसो मातृकृताच्छेषे पितृकृतादुत ।
उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥
यत्ते माता यत्ते पिता जामिर्भ्राता च सर्जत: ।
प्रत्यक् सेवस्य भेषजं जरदष्टिं कृणोमि त्वा ॥५॥
एहोहि पुनरेहि सर्वेण मनसा सह ।
दूतो यमस्य मानु गा अधि जीवपुरा इहि ॥६॥
अनुहूतः पुनरेहि विद्वानुदयनं पथः ।
आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥
मा बिभेर्न मरिष्यसि जरदष्टिर्भविष्यसि ।
निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥
शीर्षरोगो अङ्गरोगो यश्च ते हृदयामयः ।
यक्ष्मः श्येन इव प्रापप्तद्वाचा नुत्तः परस्तरम् ॥९॥
ऋषी बोधप्रतीबोधात्तस्वप्नो यश्च यागृविः ।
ते ते प्राणस्य गोप्तारो दिवा नक्तं च जाग्रतु ॥१०॥

१४
अयमग्निरुपसद्य इह सूर्य उदेतु ते । तु. शौ.सं. ५.३०.११
उदेहि मृत्योर्गम्भीरात् कृच्छाच्चित्तमसस्परि ॥१॥
नमो यमाय नमोऽस्तु मृत्यवे नम: पितृभ्य उत ये नयन्ते ।
उत्पारणस्य यो वेद तमग्निं तत् पुरो दधे ॥२॥
ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।
शरीरमस्य सं विदां तत् पद्भ्यां प्रति तिष्ठतु ॥३॥
प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।
वेत्थामृतस्य मा मृत मो षु भूमिगृहो भुवत् ॥४॥ ,
मा ते प्राण उप दसन् मापानो अपि धायि ते ।
सूर्यस्त्वाधिपतिर्नृत्योरुदायच्छाति रश्मिभिः ॥५॥
इयमन्तर्वदत्युग्रा जिह्वा पनिष्पदा ।
तया रोगान्वि नयामः शतं रोपीश्च तक्मनः ॥६॥
अयं लोक: प्रियतमो देवानामपराजित: ।
यस्मै त्वमिह जज्ञिषे दिष्टः पुरुष मृत्यवे ।
तस्मै त्वानु ह्वयामसि मां पुरा जरसो मृथाः ॥७॥

१५
ते ऽवदन् प्रथमा ब्रह्मकिल्बिषे ऽकूपार: सलिलो मातरिश्वा। ऽकुपारः तु. शौ.सं. ५.१७
वीडुहरास्तप उग्रं मयोभुव आपो देवी: प्रथमजा ऋतस्य ॥१ ॥भूव
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।
अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
हस्तेनेव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत् ।
न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥
यामाहुस्तारका विकेशीं दुच्छुनां ग्राममवपद्यमानाम् ।
सा ब्रह्मजाया प्र दुनोति राष्ट्रं यत्र प्रापादि शशः कल्कुषीमान् ॥४॥
ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः ।
भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥
ये गर्भा अवपद्यन्ते जगत् यच्चापलुप्यते ।
वीरा ये हन्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥
सर्वे गर्भाः प्रव्यथन्ते कुमारा दशमास्याः ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजाया अचित्त्या ॥८॥
पुनर्वै देवा अददु: पुनर्मनुष्या उत ।
राजानः सत्यं कृण्वन्तो ब्रह्मजायां पुनर्ददुः ॥९॥
यो पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् । किल्विषम्
ऊर्जं पृथिव्या भत्क्वोरुगायमुपासते ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP