संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः ६ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः ६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ६ Translation - भाषांतर ऋषय ऊचुः-यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम्तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः ॥१॥सूत उवाच-अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम्प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च ॥२॥पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनःययातेरंबरीषस्य मांधातुर्नहुषस्य च ॥३॥तथैव मुचुकुंदस्य कुबेरोशीनरस्य चऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥४॥कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनःसोमस्य चैव राजर्षेर्दिलीपस्य तथैव च ॥५॥अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम्सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ॥६॥ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाःमहेंद्रो मलयःसह्यः शुक्तिमानृक्षवानपि ॥७॥विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताःतेषां सहस्रशो विप्रा पर्वतास्ते समीपतः ॥८॥अविज्ञाताः सारवंतो विपुलाश्चित्रसानवःअन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥९॥आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषा द्विजाःनदीं पिबंति विमलां गंगां सिंधुंसरस्वतीम् ॥१०॥गोदावरीं नर्मदां च बहूदां च महानदीम्शतद्रुं चंद्रभागां च यमुनां च महानदीम् ॥११॥दृषद्वतीं वितस्तां च विपापां स्वच्छवालुकाम्नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् ॥१२॥इरावतीं वितस्तां च पयोष्णीं देविकामपिवेदस्मृतिं वेदशिरां त्रिदिवां सिंधुला कृमिम् ॥१३॥करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगाम्गोमतीं धूतपापां च चंदनां च महानदीम् ॥१४॥कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीम्रहस्यां शतकुंभां च सरयूं च द्विजोत्तमाः ॥१५॥चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथाशरावतीं पयोष्णीं च भीमां भीमरथीमपि ॥१६॥कावेरीं चुलुकां चापि तापीं शतमलामपिनीवारां महितां चापि सुप्रयोगां तथा नदीम् ॥१७॥पवित्रां कृष्णलां सिंधुं वाजिनीं पुरमालिनीम्पूर्वाभिरामां वीरां च भीमां मालावतीं तथा ॥१८॥पलाशिनीं पापहरां महेंद्रां पटलावतीम्करीषिणीमसिक्नीं च कुशचीरीं महानदीम् ॥१९॥मरुतां प्रवरां मेनां हेमां घृतवतीं तथाअनावतीमनुष्णां च सेव्यां कापीं च सत्तमाः ॥२०॥सदावीरामधृष्यां च कुशचीरां महानदीम्रथचित्रां ज्योतिरथां विश्वामित्रां कपिंजलाम् ॥२१॥चंद्रावहफलद्यं चैव कुचीरामंबुवाहिनीम्वैनदीं पिंगलां वेणां तुंगवेगां महानदीम् ॥२२॥विदिशां कृष्णवेणां च ताम्रां च कपिलामपिधेनुं सकामां वेदस्वां हविःस्रावां महापथाम् ॥२३॥शिप्रां च पिच्छलां चैव भारद्वाजीं च निम्नगाम्कौर्णिकीं निम्नगां शोणां बाहुदामथ चंद्रमाम् ॥२४॥दुर्गामंतः शिलां चैव ब्रह्ममेध्यां दृषद्वतीम्परोक्षामथ रोहीं च तथा जंबूनदीमपि ॥२५॥सुनासां तमसां दासीं सामान्यां वरणामसिम्नीलां धृतिकरीं चैव पर्णाशां च महानदीम् ॥२६॥मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वतीम्एताश्चान्याश्च बहुला महानद्यो द्विजर्षभाः ॥२७॥सदा निरामयां कृष्णां मंदगां मंदवाहिनीम्ब्राह्मणीं च महागौरीं दुर्गामपि च सत्तमाः ॥२८॥चित्रोत्पलां चित्ररथामतुलां रोहिणीं तथामंदाकिनीं वैतरणीं कोकां चापि महानदीम् ॥२९॥शुक्तिमतीमनंगां च तथैव वृषसाह्वयाम्लोहित्यां करतोयां च तथैव वृषकात्वयाम् ॥३०॥कुमारीमृषितुल्यां च मारिषां च सरस्वतीम्मंदाकिनीं सुपुण्यां च सर्वां गंगां च सत्तमाः ॥३१॥विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाःतथा नद्यः सुप्रकाशाः शतशोथ सहस्रशः ॥३२॥इत्येता सरितो विप्राः समाख्याता यथास्मृतिअतऊर्द्ध्वं जनपदान्निबोध गदतो मम ॥३३॥तत्रेमे कुरुपांचालाः शाल्वमात्रेय जांगलाःशूरसेनाः पुलिंदाश्च बौधामालास्तथैव च ॥३४॥मत्स्याः कुशट्टाः सौगंध्याः कुत्सपाः काशिकोशलाःचेदिमत्स्यकरूषाश्च भोजाः सिंधुपुलिंदकाः ॥३५॥उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सहपंचालाः कोशलाश्चैव नैकपृष्ठयुगंधराः ॥३६॥बोधा मद्राः कलिंगाश्च काशयो परकाशयःजठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः ॥३७॥कुंतयोऽवंतयश्चैव तथैवापरकुंतयःगोमंता मल्लकाः पुंड्राः विदर्भा नृपवाहिकाः ॥३८॥अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसःअधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ॥३९॥मालवाश्चोपवास्याश्च चक्रावक्रालयाः शकाःविदेहा मगधाः सद्मा मलजा विजयास्तथा ॥४०॥अंगा वंगाः कलिंगाश्च यकृल्लोमान एव चमल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा ॥४१॥बाह्लिका वाटधानाश्च आभीराः कालतोयकाःअपरांताः परांताश्च पंकलाश्चर्मचंडिकाः ॥४२॥अटवीशेखराश्चैव मेरुभूताश्च सत्तमाःउपावृतानुपावृताः सुराष्ट्राः केकयास्तथा ॥४३॥कुट्टापरांता माहेयाः कक्षाः सामुद्र निष्कुटाःअंधाश्च बहवो विप्रा अंतर्गिर्यस्तथैव च ॥४४॥बहिर्गिर्य्योंगमलदा मगधा मालवार्घटाःसत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः ॥४५॥पुंड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथाशका निषादा निषधास्तथैवानर्त नैऋताः ॥४६॥पूर्णलाः पूतिमत्स्याश्च कुंतला कुशकास्तथातरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः ॥४७॥तिलभागामसाराश्च मधुमत्ताः ककुंदकाःकाश्मीराः सिंधुसौवीरा गांधारा दर्शकास्तथा ॥४८॥अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथादर्वी च मालवा दर्वा वातजामरथोरगाः ॥४९॥बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाःबंधाकरीकषाश्चैव कुलिंदा गंधिकास्तथा ॥५०॥वनायवोदशाः पार्श्वरोमाणः कुशबिंदवःकाच्छा गोपालकच्छाश्च जांगलाः कुरुवर्णकाः ॥५१॥किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाःऔड्रम्लेच्छाः ससैरिंद्राः पार्वतीयाश्च सत्तमाः ॥५२॥अथापरे जनपदा दक्षिणा मुनिपुंगवाःद्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः ॥५३॥कर्णाटका माहिषका विकंधा मूषिकास्तथाझल्लिकाः कुंतलाश्चैव सौहृदानलकाननाः ॥५४॥कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाःसमंगा कनकाश्चैव कुंकुरांगारमारिषाः ॥५५॥ध्वजिन्युत्सवसंकेतास्त्रिवर्गा माल्यसेनयःव्यूढकाः कोरकाः प्रोष्टाः संगवेगधरास्तथा ॥५६॥तथैव विंद्यरुलिकाः पुलिंदा बल्वलैः सहमालवा मलराश्चैव तथैवापरवर्तकाः ॥५७॥कुलिंदाः कालदाश्चैव चंडकाः कुरटास्तथामुशलास्तनवालाश्च सतीर्था पूतिसृंजयाः ॥५८॥अनिदायाः शिवाटाश्च तपनाः सूतपास्तथाऋषिकाश्च विदर्भाश्च स्तंगना परतंगकाः ॥५९॥उत्तराश्चापरेम्लेच्छा जना हि मुनिपुंगवाःजवनाश्च सकांबोजा दारुणा म्लेच्छजातयः ॥६०॥सकृघृहाः कुलट्याश्च हूणा पारसिकैः सहतथैव रमणाश्चान्यास्तथा च दशमालिकाः ॥६१॥क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि चशूराभीराश्च दरदाः काश्मीराः पशुभिः सह ॥६२॥खांडीकाश्च तुषाराश्च पद्मगा गिरिगह्वराःआद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः ॥६३॥द्रोषकाश्च कलिंगाश्च किरातानां च जातयःतोमरा हन्यमानाश्च तथैव करभंजकाः ॥६४॥एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव चउद्देशमात्रेण मया देशाः संकीर्तिता द्विजाःयथागुणबलं चापि त्रिवर्गस्य महाफलम् ॥६५॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : November 01, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP