मराठी मुख्य सूची|स्तोत्रे|नवग्रह स्तोत्रे| ग्रहाणामादिरादित्यो लोकरक... नवग्रह स्तोत्रे सूर्यः पूर्वापराद्रि सञ्च... जपाकुसुम संकाशं काश्यपेयं... भास्वान् मे भासयेत्तत्त्व... राहुर्दानवमन्त्री च सिंहि... नारद उवाच- ध्यात्वा गणपति... आरोग्यं सविता तनोतु जगतां... केतुः कालः कलयिता धूम्रके... शुक्रः काव्यः शुक्ररेताः ... गुरुर्बृहस्पतिर्ज्जीवः सु... बुधो बुद्धिमतां श्रेष्ठो ... श्री चन्द्राष्टाविंशतिनामस्तोत्रम् ग्रहाणामादिरादित्यो लोकरक... पीडाहरनवग्रहस्तोत्रम् - ग्रहाणामादिरादित्यो लोकरक... मनुष्य आपल्या पूर्व जन्मींच्या कर्मानुसार हा जन्म भोगत असतो, पण या जन्मीच्या सर्व पीडा नवग्रहांच्या पूजा अर्चा करून जीवन सुखमय बनवू शकतो. Tags : devatadevigoddessnavagrahदेवतादेवीनवग्रह पीडाहरनवग्रहस्तोत्रम् Translation - भाषांतर ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।विषमस्थानसंभूतां पीडां हरतु मे रविः ॥१॥रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।विषमस्थानसंभूतां पीडां हरतु मे विधुः ॥२॥भूमिपुत्रो महातेजा जगतां भयकृत् सदा ।वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥३॥उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥४॥देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।अनेकशिष्यसंपूर्णः पीडां हरतु मे गुरुः ॥५॥दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥६॥सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥७॥महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलःअतनुश्चोर्ध्वकेशश्च पीडां हरतु मे तमः ॥८॥अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।उत्पातरूपो जगतां पीडां हरतु मे शिखी ॥९॥ N/A References : N/A Last Updated : December 31, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP