श्री केतुस्तोत्रम् - केतुः कालः कलयिता धूम्रके...

मनुष्य आपल्या पूर्व जन्मींच्या कर्मानुसार हा जन्म भोगत असतो, पण या जन्मीच्या सर्व पीडा नवग्रहांच्या पूजा अर्चा करून जीवन सुखमय बनवू शकतो.


केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः
लोककेतुर्महाकेतुः सर्वकेतुर्भगप्रदः ॥१॥

रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् ।
पलालधूमसङ्काशः चित्रयज्ञोपवीतधृक् ॥२॥

तारागणविमर्दी च जैमिनेयो ग्रहाधिपः
गणेशदेवो विघ्नेशः विषरोगार्तिनाशनः ॥३॥

प्रव्रज्यादो ज्ञानदश्च तीर्थयात्राप्रवर्तकः ।
पञ्चविंशतिनामानि केतोर्यः सततं पठेत् ॥४॥

तस्य नश्यति बाधा च सर्वा केतुप्रसादतः
धनधान्यपशूनां च भवेद्वृद्धिर्न सशंयः ॥५॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP