श्रीमहालक्ष्मी-पूजन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


श्रीमहालक्ष्मी-पूजन

भगवती महालक्ष्मी चल एवं अचल, दृश्य एवं अदृश्यं सभी सम्पत्तियों, सिद्धियों एवं निधियोंकी अधिष्ठात्री साक्षात्‍ नारायणी हैं । भगवान्‍ श्रीगणेश सिद्धि, बुद्धिके एवं शुभ और लाभके स्वामी तथा सभी अमड्गलों एवं विघ्नोंके नाशक हैं, ये सत्‍-बुद्धि प्रदान करनेवाले हैं । अत: इनके समवेत-पूजनसे सभी कल्याण-मड्गल एवं आनन्द प्राप्त होते है ।
कार्तिक कृष्ण अमावास्याको भगवती श्रीमहालक्ष्मी एवं भगवान्‍ गणेशकी नूतन प्रतिमाओंका प्रतिष्ठापूर्वक विशेष पूजन किया जाता है । पूजनके लिये किसी चौकी अथवा कपडेके पवित्र आसनपर गणेशजीके दाहिने भागमें माता महालक्ष्मीको स्थापित करना चाहिये । पूजनके दिन घरको स्वच्छ कर पूजन-स्थानको भी पवित्र कर लेना चाहिये और स्वयं भी पवित्र होकर श्रद्धा-भक्तिपूर्वक सायंकालमें इनका पूजन करना चाहिये । मूर्तिमयी श्रीमहालक्ष्मीजीके पास ही किसी पवित्र पात्रमें केसरयुक्त चन्दनसे अष्टदल कमल बनाकर उसपर द्रव्य-लक्ष्मी (रुपयों) को भी स्थापित करके एक साथ ही दोनोंकी पूजा करनी चाहिये । पूजन-सामग्रीको यथास्थान रख ले ।
सर्वप्रथम पूर्वाभिमुख अथवा उत्तराभिमुख हो आचमन, पवित्रीधारण, मार्जन-प्राणायाम कर अपने ऊपर तथा पूजा-सामग्रीपर निम्न मन्त्र पढकर जल छिडके -
ॐ अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा ।
य: स्मरेत्‍ पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि: ॥

आसन-शुद्धि और स्वस्ति-पाठ कर हाथमें जल-अक्षतादि लेकर पूजनका संकल्प करे-

संकल्प-ॐ विष्णु: .......... मासोत्तमे मासे कार्तिकमासे कृष्णपक्षे पुण्यायाममावास्यायां तिथौ अमुक वासरे अमुक गोत्रोत्पन्न: अमुक नाम शर्मा (वर्मा,गुप्त:,दास:) अहं श्रुतिस्मृतिपुराणोक्तफलावाप्तिकामनया ज्ञाताज्ञातकायिकवाचिकमानसिकसकलपापनिवृत्तिपूर्वकं स्थिरलक्ष्मीप्राप्तये श्रीमहालक्ष्मीप्रीत्यर्थं महालक्ष्मीपूजनं कुबेरादीनां च पूजनं करिष्ये । तदड्गत्वेन गौरीगणपत्यादिपूजनं च करिष्ये ।
यह संकल्प-वाक्य पढकर जलाक्षतादि गणेशजीके समीप छोड दे । अनन्तर सर्वप्रथम गणेशजीका पूजन करे । गणेश-पूजनसे पूर्व उस नूतन प्रतिमाकी निम्न-रीतिसे प्राण-प्रतिष्ठा कर ले -

प्रतिष्ठा-
बायें हथमें अक्षत लेकर निम्न मन्त्रोंको पढते हुए दाहिने हाथसे उन अक्षतोंको गणेशजीकी प्रतिमापर छोडता जाय -
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतीर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ ।
ॐ अस्यै प्राणा: प्रतिष्ठन्तु अस्यै प्राणा: क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

इस प्रकार कर भगवान्‍ गणेशका षोडशोपचार पूजन करे । तदनन्तर नवग्रह, षोडशमातृका तथा कलश-पूजन करे ।
इसके बाद प्रधान-पूजामें भगवती महालक्ष्मीका पूजन करे । पूजनसे पूर्व नूतन प्रतिमा तथा द्रव्यलक्ष्मीकी ‘ॐ मनो जूति०’ तथा ‘अस्यै प्राणा:’ इत्यादि मन्त्र पढकर पूर्वोक्त रीतिसे प्राण-प्रतिष्ठा कर ले ।
सर्वप्रथम भगवती महालक्ष्मीका हाथमें फूल लेकर इस प्रकार ध्यान करे -

ध्यान-
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
या लक्ष्मीर्दिव्यरुपैर्मणिगणखचितै: स्नापिता हेमकुम्भै: सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम्‍ ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
ॐ महालक्ष्म्यै नम: । ध्यानार्थे पुष्पाणि समर्पयामि । (ध्यानके लिये पुष्प अर्पित करे ।)

आवाहन-
सर्वलोकस्य जननीं सर्वसौख्यप्रदायिनीम्‍ ।
सर्वदेवमयीमीशां देवीमावाहयाम्यहम्‍ ॥
ॐ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्‍ ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्‍ ॥
ॐ महालक्ष्म्यै नम: । महालक्ष्मीमावाहयामि, आवाहनार्थे पुष्पाणि समर्पयामि । (आवाहनके लिये पुष्प दे ।)

आसन-
तप्तकाञ्चनवर्णाभं मुक्तामणिविराजितम्‍ ।
अमलं कमलं दिव्यमासनं प्रतिगृह्यताम्‍ ॥
ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम्‍ ।
श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम्‍ ॥
ॐ महालक्ष्म्यै नम: । आसनं समर्पयामि । (आसनके लिये कमलादिके पुष्प अर्पण करे ।)

पाद्य-
गड्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम्‍ ।
पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥
ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्‍ ।
पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम्‍ ॥
ॐ महालक्ष्म्यै नम: । पादयो: पाद्यं समर्पयामि । (चन्दन, पुष्पादियुक्त जल अर्पित करे ।)

अर्घ्य-
अष्टगन्धसमायुक्तं स्वर्णपात्रपूरितम्‍ ।
अर्घ्यं गृहाणं मद्दत्तं महालक्ष्मि नमोऽस्तु ते ॥
ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्‍ ।
तां पद्मनीमीं शरणं प्र पद्येऽलक्ष्मीमें नश्यतां त्वां वृणे ॥
ॐ महालक्ष्म्यै नम: । हस्तयोरर्घ्यं समर्पयामि । (अष्टगन्धमिश्रित जल अर्घ्यपात्रसे देवीके हाथोमें दे ।)

आचमन-
सर्वलोकस्य या शक्तिर्ब्रह्मविष्ण्वादिभि: स्तुता ।
ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम्‍ ॥
ॐ आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्व: ।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मी: ॥
ॐ महालक्ष्म्यै नम: । आचमनीयं जलं समर्पयामि । (आचमनके लिये जल चढाये ।)

स्नान-
मन्दाकिन्या: समानीतैर्हेमाम्भोरुहवासितै: ।
स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभि: ॥
ॐ महालक्ष्म्यै नम: । स्नानं समर्पयामि । (स्नानीय जल अर्पित करे ।) स्नानान्ते आचमनीयं जलं समर्पयामि । (स्नानीय जल अर्पित करे ।) स्नानान्ते आचमनीयं जलं समर्पयामि । (स्नानके बाद ‘ॐ महालक्ष्म्यै नम:’ ऐसा उच्चारण कर आचमनके लिये जल दे ।)

दुग्ध-स्नान-
कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम्‍ ।
पावनं यज्ञहेतुश्च पय: स्नानार्थमर्पितम्‍ ॥
ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्रदिश: सन्तु मह्यम्‍ ॥
ॐ महालक्ष्म्यै नम: । पय:स्नानं समर्पयामि । पय:स्नानान्ते शुद्धोदकस्नानं समर्पयामि । (गौके कच्चे दूधसे स्नान कराये, पुन: शुद्ध जलसे स्नान कराये ।)

दधिस्नान-
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्‍ ।
दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: सुरभि नो मुखा करत्प्राण आयू षि तारिषत्‍ ।
ॐ महालक्ष्म्यै नम: । दधिस्नानं समर्पयामि । दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि । (दधिसे स्नान कराये, फिर शुद्ध जलसे स्नान कराये ।)

घृतस्नान-
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्‍ ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ घृतं घृतपावान: पिबत वसां वसापावान: पिबतान्तरिक्षस्य हविरसि स्वाहा । दिश: प्रदिश आदिशो विदिश उद्दिशो दिग्भ्य: स्वाहा ॥
ॐ महालक्ष्म्यै नम: । घृतस्नानं समर्पयामि । घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि । (घृतसे स्नान कराये तथा फिर शुद्ध जलसे स्नान कराये ।)

मधुस्नान-
तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु ।
तेज: पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी: ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव रज: । मधुद्यौरस्तु न: पिता ॥
मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्य: । माध्वीर्गावो भवन्तु न: ॥
ॐ महालक्ष्यै नम: । मधुस्नानं समर्पयामि । मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि । मधु (शहद) से स्नान कराये, पुन: शुद्ध जलसे स्नान कराये ।)

शर्करास्नान-
इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ अपा रसमुद्वयस सूर्ये सन्त समाहितम्‍ । अपा रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्‍ ॥
ॐ महालक्ष्म्यै नम: । शर्करास्नानं समर्पयामि, शर्करास्नानान्ते पुन: शुद्धोदकस्नानं समर्पयामि । (शर्करासे स्नान कराकर पश्चात्‍ शुद्ध जलसे स्नान कराये ।)

पञ्चामृतस्नान-
एकत्र मिश्रित पञ्चामृतसे एकतन्त्रसे निम्न मन्त्रसे स्नान कराये -
पयो दधि घृतं चैव मधुशर्करयान्वितम्‍ ।
पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ पञ्च नद्य: सरस्वतीमप यन्ति सस्त्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्‍ सरित्‍ ॥
ॐ महालक्ष्म्यै नम: । पञ्चामृतस्नानं समर्पयामि, पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि । (पञ्चामृतस्नानके अनन्तर शुद्ध जलसे स्नान कराये ।)
(यदि अभिषेक करना अभीष्ट हो तो शुद्ध जल या दुग्धाधिसे ’श्रीसूक्त’ का पाठ करते हुए अखण्ड जलधारासे स्नान (अभिषेक) कराये । मृण्मय प्रतिमा अखण्ड जलधारासे क्षरित न हो जाय इस आशयसे धातुकी मूर्ति या द्रव्यलक्ष्मीपर अभिषेक किया जाता है, इसे पृथक्‍ पात्रमें कराना चाहिये ।)

गन्धोदकस्नान-
मलयाचलसम्भूतं चन्दनागरुसम्भवम्‍ ।
चन्दनं देवदेवेशि स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ महालक्ष्म्यै नम: । गन्धोदकस्नानं समर्पयामि । (गन्ध (चन्दन) मिश्रित जलसे स्नान कराये ।)

शुद्धोदक-स्नान-
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्‍ ।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ महालक्ष्म्यै नम: । शुद्धोदकस्नानं समर्पयामि ।
गड्गाजल अथवा शुद्ध जलसे स्नान कराये, तदनन्तर प्रतिमाका अड्ग-प्रोक्षण कर (पोंछकर) उसे यथास्नान आसनपर स्थापित करे और निम्नरुपसे उत्तराड्ग-पूजन करे ।)

आचमन-
शुद्धोदकस्नानके बाद ‘ॐ महालक्ष्म्यै नम:’ ऐसा कहकर आचमनीय जल अर्पित करे ।)

वस्त्र-
दिव्याम्बरं नूतनं हि क्षौमं त्वतिमनोहरम्‍ ।
दीयमानं मया देवि गृहाण जगदम्बिके ॥
ॐ उपैतु मां देवसख: कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्‍ कीर्तिमृद्धिं ददातु मे ॥
ॐ महालक्ष्म्यै नम: । वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि । (वस्त्र अर्पित करे, आचमनीय जल दे ।)

उपवस्त्र-
कञ्चुकीमुपवस्त्रं च नानारत्नै: समन्वितम्‍ ।
गृहाण त्वं मया दत्तं मड्गले जगदीश्वरि ॥
ॐ महालक्ष्म्यै नम: । उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि । (कञ्चुकी आदि उत्तरीय वस्त्र चढाये, आचमनके लिये जल दे ।)

मधुपर्क-
कांस्ये कांस्येन पिहितो दधिमध्वाज्यसंयुत: ।
मधुपर्को मयानीत: पूजार्थं प्रतिगृह्यताम्‍ ॥
ॐ महालक्ष्म्यै नम: । मधुपर्कं समर्पयामि, आचमनीयं जलं च समर्पयामि । (काँस्यपात्रमें स्थित मधुपर्क समर्पित कर आचमनके लिये जल दे ।)

आभूषण-
रत्नकंकणवैदूर्यमुक्ताहारादिकानि च ।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भो: ॥
ॐ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्‍ ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्‍ ॥
ॐ महालक्ष्म्यै नम: । नानाविधानि कुण्डलकटकादीनि आभूषणानि समर्पयामि । (आभूषण समर्पित करे ।)

गन्ध-
श्रीखण्ड चन्दनं दिव्यं गन्धाढयं सुमनोहरम्‍ ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम्‍ ॥
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्‍ ।
ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम्‍ ॥
ॐ महालक्ष्म्यै नम: । गन्धं समर्पयामि । (अनामिका अँगुलीसे केसरादिमिश्रित चन्दन अर्पित करे ।)

रक्तचन्दन-
रक्तचन्दनसम्मिश्रं पारिजातसमुद्भवम्‍ ।
मया दत्तं महालक्ष्मि चन्दनं प्रतिगृह्यताम्‍ ॥
ॐ महालक्ष्म्यै नम: । रक्तचन्दनं समर्पयामि । (अनामिकासे रक्त चन्दन चढाये ।)

सिन्दूर-
सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये ।
भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम्‍ ॥
ॐ सिन्धोरिव प्राध्वने शूघनासो वात प्रमिय: पतयन्ति यह्वा: ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥
ॐ महालक्ष्म्यै नम: । सिन्दूरं समर्पयामि । (देवीजीको सिन्दूर चढाये ।)

कुंकुम-
कुंकुमं कामदं दिव्यं कुंकुमं कामरुपिणम्‍ ।
अखण्डकामसौभाग्यं कुंकुमं प्रतिग्रुह्यताम्‍ ॥
ॐ महालक्ष्म्यै नम: । कुंकुमं समर्पयामि । (कुंकुम अप्रित करे ।)

पुष्पसार (इतर)-
तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥
ॐ महालक्ष्म्यै नम: । सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥
ॐ महालक्ष्म्यै नम: । सुगन्धिततैलं पुष्पसारं च समर्पयामि ।
(सुगन्धित तेल एवं इतर चढाये ।)

अक्षत-
अक्षताश्च सुरश्रेष्ठे कुंकुमाक्ता सुशोभिता: ।
मया निवेदिता भक्त्या गृहाण परमेश्वरि ॥
ॐ महालक्ष्म्यै नम: । अक्षतान्‍ समर्पयामि । (कुंकुमाक्त अक्षत अर्पित करे ।)

पुष्प एवं पुष्पमाला-
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयानीतानि पुष्पानि पूजार्थं प्रतिगृह्यताम्‍ ॥
ॐ मनस: काममाकूतिं वाच: सत्यमशीमहि ।
पशूनां रुपमन्नस्य मयि श्री: श्रयतां यश: ॥
ॐ महालक्ष्म्यै नम: । पुष्पं पुष्पमालां च समर्पयामि । (देवीजीको पुष्पों तथा पुष्पमालाओंसे अलंकृत करे, यथासम्भव लाल कमलके फूलोंसे पूजा करे ।)

दूर्वा-
विष्ण्वादिसर्वदेवानां प्रियां सर्वसुशोभनाम्‍ ।
क्षीरसागरसम्भूते दूर्वां स्वीकुरु सर्वदा ॥
ॐ महालक्ष्म्यै नम: । दूर्वांकुरान्‍ समर्पयामि । (दूर्वांकुर अर्पित करे ।)

अड्गपूजा
रोली, कुंकुममिश्रित अक्षत-पुष्पोंसे निम्नांकित एक-एक नाम-मन्त्र पढते हुए अंगपूजा करे -
ॐ चपलायै नम:, पादौ पूजयामि ।
ॐ चंञ्चलायै नम:, जानुनी पूजयामि ।
ॐ कमलायै नम:, कटिं पूजयामि ।
ॐ कात्यायन्यै नम:, नाभिं पूजयामि ।
ॐ जगन्मात्रे नम:, जठरं पूजयामि ।
ॐ विश्ववल्लभायै नम:, वक्ष:स्थलं पूजयामि ।
ॐ कललवासिन्यै नम:, हस्तौ पूजयामि ।
ॐ पद्माननायै नम:, मुखं पूजयामि ।
ॐ कमलपत्राक्ष्यै नम:, नेत्रत्रयं पूजयामि ।
ॐ श्रियै नम:, शिर: पूजयामि ।
ॐ महालक्ष्म्यै नम:, सर्वाड्गं पूजयामि ।

==

अष्टसिद्धि-पूजन
इस प्रकार अड्गपूजाके अनन्तर पूर्वादि-क्रमसे आठों दिशाओंमे आठों सिद्धियोंकी पूजा कुंकुमाक्त अक्षतोंसे देवी महालक्ष्मीके पास निम्नांकित मन्त्रोंसे करे -
१-ॐ अणिम्ने नम: (पूर्वे),
२-ॐ महिम्ने नम: (अग्निकोणे),
३-ॐ गरिम्णे नम: (दक्षिणे),
४-ॐ लघिम्ने नम: (नैऋत्ये),
५-ॐ पाप्त्यै नम: (पश्चिमे),
६-ॐ प्राकाम्यै नम: (वायव्ये),
७-ॐ ईशितायै नम: (उत्तरे) तथा
८-ॐ वशितायै नम: (ऐशान्याम्‍) ।
==
अष्टलक्ष्मी-पूजन
तदनन्तर पूर्वादि-क्रमसे आठों दिशाओंके महालक्ष्मीके पास कुंकुमाक्त अक्षत तथा पुष्पोंसे एक-एक नाम-मन्त्र पढते हुए आठ लक्ष्मियोंका पूजन करे -
१-ॐ आद्यलक्ष्म्यै नम:,
२-ॐ विद्यालक्ष्म्यै नम:,
३-ॐ सौभाग्यलक्ष्म्यै नम:,
४-ॐ अमृतलक्ष्म्यै नम:,
५-ॐ कामलक्ष्म्यै नम:,
६-ॐ सत्यलक्ष्म्यै नम:,
७-ॐ भोगलक्ष्म्यै नम:
८-ॐ योगलक्ष्म्यै नम: ।

धूप-
वनस्पतिरसोद्भूतो गन्धाढ्याः सुमनोहरः ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‍ ॥
ॐ कर्दमेन प्रजा भूता मयि संभव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम्‍ ॥
ॐ महालक्ष्म्यै नम:, धूपमाघ्रापयामि । (धूप आघ्रापित करे ।)

दीप-
कार्पासवर्तिसंयुक्तं घृतयुक्तं मनोहरम्‍ ।
तमोनाशकरं दीपं गृहाण परमेश्वरि ॥
ॐ आप: सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
ॐ महालक्ष्मयै नम: । दीपं दर्शयामि । (दीपक दिखाये और फिर हाथ धों ले ।)

नैवेद्य-
नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम्‍ ।
षड्‍रसैरन्वितं दिव्यं लक्ष्मि देवी नमोऽस्तु ते ॥
ॐ आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम्‍ ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
ॐ महालक्ष्म्यै नम: । नैवेद्यं निवेदयामि, मध्ये पानीयम्‍, उत्तरापोऽशनार्थं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ।
(देवीजीको नैवेद्य निवेदित कर पानीय जल एवं हस्तादि प्रक्षालनके लिये भी जल अर्पित करे ।)

करोद्वर्तन-
‘ॐ महालक्ष्म्यै नम:’ यह कहकर करोद्वर्तनके लिये हाथों में चन्दन उपलेपित करे ।)

आचमन-
शीतलं निर्मलं तोयं कर्पूरेण सुवासितम्‍ ।
आचम्यतां जलं ह्येतत्‍ प्रसीद परमेश्वरि ॥
ॐ महालक्ष्म्यै नम:, आचमनीयं जलं समर्पयामि । (नैवेद्य निवेदन करनेके अनन्तर लिये जल दे ।)

ऋतुफल-
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम्‍ ।
तस्मात्‍ फलप्रदानेन पूर्णा: सन्तु मनोरथा: ॥
ॐ महालक्ष्म्यै नम:, अखण्डऋतुफलं समर्पयामि, आचमनीयं जलं च समर्पयामि । (ऋतुफलं अर्पित करे तथा आचमनके लिये जल दे ।)

ताम्बूल-पूगीफल-
पूगीफल महद्‍दिव्यं नागवल्लीदलैर्युतम्‍ ।
एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‍ ॥
ॐ आर्द्रा य: करिणीं यष्टिं सुवर्णां हेममालिनीम्‍ ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
ॐ महालक्ष्म्यै नम:, मुखवासार्थे ताम्बूलं समर्पयामि । (एला, लवंग, पूगीफलयुक्त ताम्बूल अर्पित करे ।)

दक्षिणा-
हिरण्यगर्भस्थं हेमबीजं विभावसो: ।
अनन्तपुण्यफलदमत: शान्तिं प्रयच्छ मे ॥
ॐ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्‍ विन्देयं पुरुषानहम्‍ ॥
ॐ महालक्ष्म्यै नम:, दक्षिणां समर्पयामि । (दक्षिणा चढाये ।)

नीर्रांजन-
चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम्‍ ।
आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ॥
ॐ महालक्ष्म्यै नम:, नीराजनं समर्पयामि । (आरती करे तथा जल छोडे, हाथ धो ले ।)

प्रदक्षिणा-
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
ॐ महालक्ष्म्यै नम:, प्रदक्षिणां समर्पयामि । (प्रदक्षिणा करे ।)

प्रार्थना-
हाथ जोडकर प्रार्थना करे -
सुरासुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तव पादपड्कजम्‍ ।
परावरं पातु वरं सुमड्गलं नमामि भक्त्याखिलकामसिद्धये ॥
भवानि त्वं महालक्ष्मी: सर्वकामप्रदायिनी ।
सुपूजिता प्रसन्ना स्यान्महालक्ष्मि ! नमोऽस्तु ते ॥
नमस्ते सर्वदेवानां वरदासि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्‍ त्वदर्चनात्‍ ॥
ॐ महालक्ष्म्यै नम:, प्रार्थनापूर्वक नमस्कारान्‍ समर्पयामि । (प्रार्थना करते हुए नमस्कार करे ।)

समर्पण-
पूजनके अन्तमें-
‘कृतेनानेन पूजनेन भगवती महालक्ष्मीदेवी प्रीयताम्‍, न मम ।’
(यह वाक्य उच्चारण कर समस्त पूजन-कर्म भगवती महालक्ष्मीको समर्पित करे तथा जल गिराये ।)
भगवती महालक्ष्मीके यथालब्धोपचार-पूजनके अनन्तर महालक्ष्मीपूजनके अंग-रुप, श्रीदेहलीविनायक, मसिपात्र, लेखनी, सरस्वती, कुबेर, तुला-मान तथा दीपकोंकी पूजा की जाती है । संक्षेपमें उन्हें भी यहाँ दिया जा रहा है । सर्वप्रथम ‘देहलीविनायक’ की पूजा की जाती है -
==
देहलीविनायक-पूजन
व्यापारिक प्रतिष्ठानादिमें दीवालोंपर ‘ॐ श्रीगणेशाय नम:’, ‘स्वस्तिक चिह्न,’ ‘शुभ-लाभ’ आदि मांगलिक एवं कल्याणकर शब्द सिन्दूरसे लिखे जाते हैं । इन्हीं शब्दोंपर ‘ॐ देहलीविनायकाय नम:, इस नाम-मन्त्रद्वारा गन्ध-पुष्पादिसे पूजन करे ।
==
श्रीमहाकाली (दावात)-पूजन
स्याही-युक्त दावातको भगवती महालक्ष्मीके सामने पुष्प तथा अक्षतपुञ्जमें रखकर उसमें सिन्दूरसे स्वस्तिक बना दे तथा मौली लपेट दे । ॐ श्रीमहाकाल्यै नम:’ इस नाम-मन्त्रसे गन्ध-पुष्पादि पञ्चोपचारोंसे या षोडशोपचारोंसे दावातमें भगवती महाकालीका पूजन करे और अन्तमें इस प्रकार प्रार्थना-पूर्वक उन्हें प्रणाम करे -
कालिके ! त्वं जगन्मातर्मसिरुपेण वर्तसे ।
उत्पन्ना त्वं च लोकानां व्यवहारप्रसिद्धये ॥
या कालिका रोगहरा सुवन्द्या भक्तै: समस्तैर्व्यवहारदक्षै: ।
जनैर्जनानां भयहारिणी च सा लोकमाता मम सौख्यदास्तु ॥
==
लेखनी-पूजन
लेखनी (कलम) पर मौली बाँधकर सामने रख ले और -
लेखनी निर्मिता पूर्वं ब्रह्मणा परमेष्ठिना ।
लोकानां च हितार्थाय तस्मात्तां पूजयाम्यहम्‍ ॥
‘ॐ लेखनीस्थायै देव्यै नम:’ इस नाम-मन्त्रद्वारा गन्ध-पुष्पाक्षत आदिसे पूजन कर इस प्रकार प्रार्थना करे -
शास्त्राणां व्यवहाराणां विद्यानामाप्नुयाद्यत: ।
अतस्त्वां पूजयिष्यामि मम हस्ते स्थिरा भव॥  

सरस्वती-(पञ्चिका-बही-खाता) पूजन
पञ्चिका-बही, बसना तथा थैलीमें रोली या केसरयुक्त चन्दनसे स्वस्तिक-चिह्न बनाये तथा थैलीमें पाँच हल्दीकी गाँठे, धनिया, कमलगट्टा, अक्षत, दूर्वा और द्रव्य रखकर उसमें सरस्वतीका पूजन करे । सर्वप्रथम सरस्वतीजीका ध्यान इस प्रकार करे -

ध्यान-
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा वन्दिता
सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥
‘ॐ वीणापुस्तकधारिण्यै श्रीसरस्वत्यै नम:’-इस नाम-मन्त्रसे गन्धादि उपचारोंद्वारा पूजन करे ।
==
कुबेर-पूजन
तिजोरी अथवा रुपये रखे जानेवाले संदूक आदिको स्वस्तिकादिसे अलंकृत कर उसमें निधिपति कुबेरका आवाहन करे -
आवाहयामि देव त्वामिहायाहि कृपां कुरु ।
कोशं वर्द्धय नित्यं त्वं परिरक्ष सुरेश्वर ॥
आवाहनके पश्चात्‍ ‘ॐ कुबेराय नम:’ इस नाम-मन्त्रसे यथालब्धोपचार-पूजनकर अन्तमें इस प्रकार प्रार्थना करे -
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भगवन्‍ त्वत्प्रसादेन धनधान्यादिसम्पद: ॥
- इस प्रकार प्रार्थना कर पूर्वपूजित हल्दी, धनिया, कमलगट्टा, द्रव्य, दूर्वादिसे युक्त थैली तिजोरीमें रखे ।
==
तुला तथा मान-पूजन
सिन्दूरसे तराजू आदिपर स्वस्तिक बना ले । मौली लपेटकर तुलाधिष्ठातृदेवताका इस प्रकार ध्यान करना चाहिये -
नमस्ते सर्वदेवानां शक्तित्वे सत्यमाश्रिता ।
साक्षीभूता जगद्धात्री निर्मिता विश्वयोनिना ॥
ध्यानके बाद ‘ॐ तुलाधिष्ठातृदेवतायै नम:’ इस नाम-मन्त्रसे गन्धाक्षतादि उपचारोंद्वारा पूजन कर नमस्कार करे ।
==
दीपमालिका-(दीपक-) पूजन
किसी पात्रमें ग्यारह, इक्कीस या उससे अधिक दीपकोंको प्रज्वलित कर महालक्ष्मीके समीप रखकर उस दीप-ज्योतिका ‘ॐ दीपावल्यै नम:’ इस नाम-मन्त्रसे गन्धादि उपचारोंद्वारा पूजन कर इस प्रकार प्रार्थना करे -
त्वं ज्योतिस्त्वं रविश्चन्द्रो विद्युदग्निश्च तारका:
सर्वेषां ज्योतिषां ज्योतिर्दीपावल्यै नमो नम: ॥
दीपमालिकाओंका पूजन कर अपने आचारके अनुसार संतरा, ईख, पानीफल, धानका लावा इत्यादि पदार्थ चढाये । धानका लावा (खील) गणेश, महालक्ष्मी तथा अन्य सभी देवी-देवताओंका भी अर्पित करे । अन्तमें अन्य सभी दीपकोंको प्रज्वलित करे सम्पूर्ण गृह अलंकृत करे ।
==
प्रधान आरती
इस प्रकार भगवती महालक्ष्मी तथा उनके अंग-प्रत्यंगों एवं उपांगोंका पूजन कर लेनेके अनन्तर प्रधान आरती करनी चाहिये । इसके लिये एक थालीमं स्वस्तिक आदि मांगलिक चिह्न बनाकर अक्षत तथा पुष्पोंके आसनपर किसी दीपक आदिमें घृतयुक्त बत्ती प्रज्वलित करे । एक पृथक्‍ पात्रमें कर्पूर भी प्रज्वलित कर वह पात्र भी थालीमें यथास्थान रख ले, आरती-थालका जलसे प्रोक्षण कर ले । पुन: आसनपर खडे होकर अन्य पारिवारिक जनोंके साथ घण्टानादपूर्वक निम्न आरती गाते हुए साड्गमहालक्ष्मीजीकी मड्गल आरती करे -
==
श्रीलक्ष्मीजीकी आरती
ॐ जय लक्ष्मी माता, (मैया) जय लक्ष्मी माता ।
तुमको निसिदिन सेवत हर-विष्णु-धाता ॥ॐ॥
उमा, रमा, ब्रह्माणी, तुम ही जग-माता ।
सूर्य-चन्द्रमा ध्यावत, नारद ऋषि गाता ॥ॐ॥
दुर्गारुप निरञ्जनि, सुख-सम्पति-दाता ।
जो कोइ तुमको ध्यावत, ऋधि-सिधि-धन पाता ।
तुम पाताल-निवासिनि, तुम ही शुभदाता ।
कर्म-प्रभाव-प्रकाशिनि, भवनिधिकी त्राता ॥ॐ॥
जिस घर तुम रहती, तहँ सब सद्‍गुण आता ।
सब सम्भव हो जाता, मन नहिं घबराता ॥ॐ॥
तुम बिन यज्ञ न होते, वस्त्र न हो पाता ।
खान-पानका वैभव सब तुमसे आता॥ॐ॥
शुभ-गुण-मन्दिर सुन्दर, क्षीरोदधि-जाता ।
रत्न चतुर्दश तुम बिन कोई नहिं पाता ॥ॐ॥
महालक्ष्मी (जी) की आरति, जो कोइ नर गाता ।
उर आनन्द समाता, पाप उतर जाता॥ॐ॥

मन्त्र-पुष्पाञ्जलि-
दोनों हाथोंमे कमल आदिके पुष्प लेकर हाथ जोडे और निम्न मन्त्रोंका पाठ करे -
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‍ ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥
कुबेराय वैश्रवणाय महाराजाय नम: ।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्‍ सार्वभौम: सार्वायुषान्तादापरार्धात्‍ । पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्‍ गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ।

ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्‍ ।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्‍ देव एक: ॥
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी: प्रचोदयात्‍ ।
ॐ या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी: पापात्मनां कृतधियां हृदयेषु बुद्धि: ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नता: स्म परिपालय देवि विश्वम्‍ ॥
ॐ महालक्ष्म्यै नम:, मन्त्रपुष्पाञ्जलिं समर्पयामि । (हाथमें लिये फूल महालक्ष्मीपर चढा दे ।) प्रदक्षिणा कर साष्टाड्ग प्रणाम करे,

पुन: हाथ जोडकर क्षमा-प्रार्थना करे -
क्षमा-प्रार्थना-
नमस्ते सर्वदेवानां वरदासि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे भुयात्त्वदर्चनात्‍ ॥
आवाहनं न जानामि न जानामि विसर्जनम्‍ ।
पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥
पापोऽहं पापकर्माहं पापात्मा पापसम्भव: ।
त्राहि मां परेमेशानि सर्वपापहरा भव ॥
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ॥
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्‍ ॥

पुन: प्रणाम करके ‘ॐ अनेन यथाशक्त्यर्चनेन श्रीमहालक्ष्मी: प्रसीदतु’ यह कहकर जल छोड दे । ब्राह्मण एवं गुरुजनोंको प्रणाम कर चरणामृत तथा प्रसाद वितरण करे ।

विसर्जन-
पूजनके अन्तमें हाथमें अक्षत लेकर नूतन गणेश एवं महालक्ष्मीकी प्रतिमाको छोडकर अन्य सभी आवाहित, प्रतिष्ठित एवं पूजित देवताओंको अक्षत छोडते हुए निम्न मन्त्रसे विसर्जित करे -
यान्तु देवगणा: सर्वे पूजामादाय मामकीम्‍ ।
इष्टकामसमृद्धयर्थं पुनरागमनाय च ॥

N/A

References : N/A
Last Updated : December 03, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP