कलश स्थापन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


कलश स्थापन
कलशमें रोलीसे स्वस्तिकका चिह्न बनाकर गलेमें तीन धागावाली मौली लपेटे और कलशको एक ओर रख ले । कलश स्थापित किये जानेवाली भूमि अथवा पाटेपर कुंकुम या रोलीसे अष्टदलकमल बनाकर निम्न मन्त्रसे भूमिका स्पर्श करे-

भूमिका स्पर्श-
ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीं दृ ह पृथिवीं मा हि सी: ॥

निम्नलिखित मन्त्र पढकर पूजित भूमिपर सप्तधान्य अथवा गेहूँ, चावल या जौ रख दे -
धान्यप्रक्षेप-
ॐ धान्यमसि धिनुहि देवान्‍ प्राणाय त्वो दानाय त्वा व्यानाय त्वा । दीर्घामनु प्रसितिमायुषे धां देवो व: सविता हिरण्यपाणि: प्रति गृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ॥

इस धान्यपर निम्नलिखित मन्त्र पढकर कलशकी स्थापना करे -
कलश स्थापन-
ॐ आ जिघ्र कलशं मह्या त्वा विशन्त्विन्दव: ।
पुनरुर्जा नि वर्तस्व सा न: सहस्त्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयि: ॥

कलशमें जल-
ॐ वरुणस्योत्तम्भनमसि वरूणस्य स्कम्भसर्जनी स्थो वरूणस्य ऋतसदन्यसि वरूणस्य ऋतसदनमसि वरूणस्य ऋतसदनमा सीद ॥ (इस मन्त्रसे जल छोडे ।)

कलशमें चन्दन-
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पति: ।
त्वामोषधे सोमो राजा विद्वान्‍ यक्ष्मादमुच्यत ॥ (चन्दन छोडे ।)

कलशमे सर्वौषधि-
ॐ या ओषधी: पूर्वा जाता देवेभ्यस्त्रियुगंपुरा ।
मनै तु बभ्रूणामह शतं धामानि सप्त च ॥ (सर्वौषधि छोड दे ।)

कलशमें दूब-
ॐ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषस्परि ।
एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥ (दूब छोडे ।)

कलशपर पञ्चपल्लव-
ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम्‍ ॥
(पञ्चपल्लव रख दे ।)

कलशमें पवित्री-
ॐ पवित्रे स्थो वैष्णव्यो सवितुर्व: प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि: ।
तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुनेतच्छकेयम्‍ ॥ (कुश छोड दे ।)

कलशमें सप्तमृत्तिका-
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा न: शर्म सप्रथा: ।
( सप्तमृत्तिका छोडे ।)

कलशमें सुपारी-
ॐ या: फलिनीर्या अफला याश्च पुष्पिणी: ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस: ॥
(सुपारी छोडे ।)

कलशमें पञ्चरत्न-ॐ परि वाजपति: कविरग्निर्हव्यान्यक्रमीत्‍ ।
दधद्रत्नानि दाशुषे । (पञ्चरत्न छोडे ।)

कलशमें द्रव्य-
ॐ हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेक आसीत्‍ ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ (द्रव्य छोडे |)

निम्नलिखित मन्त्र पढकर कलशको वस्त्रसे अलंकृत करे -
कलशपर वस्त्र-
सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्व: ।
वासो अग्ने विश्वरुप सं व्ययस्व विभावसो ॥

कलशपर पूर्णपात्र-
ॐ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत ।
वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो ॥
चावलसे भरे पूर्णपात्रको कलशपर स्थापित करे और उसपर लाल कपडा लपेटे हुए नारियलको निम्न मन्त्र पढकर रखे -

कलशपर नारियल-
ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ।
वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस: ॥
अब कलशमें देवी-देवताओंका आवाहन करना चाहिये । सबसे पहले हाथमें अक्षत और पुष्प लेकर निम्नलिखित मन्त्रसे वरूणका आवाहन करे -

कलशमें वरूणका ध्यान और आवाहन -
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भि: ।
अहेडमानो वरूणेह बोध्युरुश स मा न आयु: प्र मोषी: ॥
अस्मिन्‍ कलशे वरुणं साड्गं सपरिवारं सायुधं सशक्तिकमावाहयामि ।
ॐ भूर्भव: स्व: भो वरुण ! इहागच्छ, इह तिष्ठ, स्थापयामि, पूजयामि, मम पूजां गृहाण ।
‘ॐ अपां पतये वरुणाय नम:’ कहकर अक्षत-पुष्प कलशपर छोड दे ।
फिर हाथमें अक्षत-पुष्प लेकर चारों वेद एवं अन्य देवी-देवताओंका आवाहन करे -

कलशमें देवी-
देवताओंका आवाहन -
कलशस्य मुखे विष्णु: कण्ठे रुद्र: समाश्रित: ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणा: स्मृता: ॥
कुक्षौ तु सागरा: सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेद: सामवेदो ह्यथर्वण: ॥
अड्गैश्च सहिता: सर्वे कलशं तु समाश्रिता: ।
अत्र गायत्री सावित्री शान्ति: पुष्टिकरी तथा ॥
आयान्तु देवपूजार्थं दुरितक्षयकारका: ।
गड्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन्‍ संनिधिं कुरु ॥
सर्वे समुद्रा: सरितस्तीर्थानि जलदा नदा: ।
आयान्तु मम शान्त्यर्थं दुरितक्षयकारका: ॥
इस तरह जलाधिपति वरुणदेव तथा वेदों, तीर्थों, नदों, नदियों, सागरों, देवियों एवं देवताओंके आवाहनके बाद हाथमें अक्षत पुष्प लेकर निम्नलिखित मन्त्रसे कलशकी प्रतिष्ठा करे -

प्रतिष्ठा-
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥
कलशे वरुणाद्यावाहितदेवता: सुप्रतिष्ठिता वरदा भवन्तु । ॐ वरुणाद्यावाहितदेवताभ्यो नम: ।
- यह कहकर अक्षत-पुष्प कलशके पास छोड दे ।

ध्यान-
ॐ वरुणाद्यावाहितदेवताभ्यो नम:, ध्यानार्थे पुष्पं समर्पयामि ।
(पुष्प समर्पित करे ।)

आसन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, आसनार्थे अक्षतान्‍ समर्पयामि । (अक्षत रखे ।)

पाद्य-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, पादयो: पाद्यं समर्पयामि । (जल चढाये ।)

अर्घ्य-ॐ वरूनाद्यावाहितदेवताभ्यो नम:, हस्तयोरर्घ्यं समर्पयामि ।
(जल चढाये ।)

स्नानीय जल-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, स्नानीयं जलं समर्पयामि । (स्नानीय जल चढाये ।)

स्नानाड्ग आचमन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, स्नानान्ते आचमनीयं जलं समर्पयामि ।
(आचमनीय जल चढाये)

पञ्चामृतस्नान-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, पञ्चामृतस्नानं समर्पयामि । (पञ्चामृतसे स्नान कराये ।)

गन्धोदक-स्नान-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, गन्धोदकस्नानं समर्पयामि (जलमें मलयचन्दन मिलाकर स्नान कराये ।)

शुद्धोदक-स्नान-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, स्नानान्ते शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये ।)

आचमन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल चढाये ।)

वस्त्र-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, वस्त्रं समर्पयामि । (वस्त्र चढाये ।)

आचमन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, वस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल चढाये ।)

यज्ञोपवीत-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, यज्ञोपवीतं समर्पयामि । (यज्ञोपवीत चढाये ।)

आचमन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल चढाये ।)

उपवस्त्र-ॐ वरूणाद्यावाहितदेवताभ्यो नम:,  उपवस्त्रं (उपवस्त्रार्थे रक्तसूत्रम्‍ ) समर्पयामि । (उपवस्त्र चढाये ।)

आचमन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:,  उपवस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल चढाये ।)

चन्दन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, चन्दनं समर्पयामि । (चन्दन लगाये ।)

अक्षत-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, अक्षतान्‍ समर्ययामि । (अक्षत समर्पित करे ।)

पुष्प (पुष्पमाला)-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, पुष्पं, (पुष्पमालाम्‍) समर्पयामि । (पुष्प और पुष्पमाला चढाये ।)

नानापरिमल-द्रव्य-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, नानापरिमलद्रव्याणि समर्पयामि ।
(विविध परिमल द्रव्य समर्पित करे ।)

सुगन्धित द्रव्य-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, सुगन्धिद्रव्यं समर्पयामि । (सुगन्धित द्रव्य (इत्र आदि) चढाये ।)

धूप-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, धूपमाघ्रापयामि (धूप आघ्रापित कराये ।)

दीप-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, दीपं दर्शयामि । (दीप दिखाये ।)

हस्तप्रक्षालन-दीप दिखाकर हाथ धो ले ।

नैवेद्य-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, सर्वविधं नैवेद्यं निवेदयामि । (नैवेद्य निवेदित करे ।)

आचमन आदि-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, आचमनीयं जलम्‍, मध्ये पानीयं जलम्‍, उत्तरापोऽशने, मुखप्रक्षालनार्थे, हस्तप्रक्षालनार्थे च जलं समर्पयामि ।
(आचमनीय एवं पानीय तथा मुख और ह्स्त प्रक्षालनके लिये जल चढाये ।)

करोद्वर्तन-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, करोद्वर्तनं समर्ययामि । (सुपारी, इलायची, लौंगसहित पान चढाये ।)

दक्षिणा-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, कृताया: पूजाया: साहुण्यार्थे द्रव्यदक्षिणां समर्पयामि । (द्रव्य-दक्षिणा चढाये ।)

आरती-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, आरार्तिकं समर्पयामि । (आरती करे ।)

पुष्पाञ्जलि-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, मन्त्रपुष्पाञ्जलिं समर्पयामि । (पुष्पाञ्जलि समर्पित करे ।)

प्रदक्षिणा-ॐ वरूणाद्यावाहितदेवताभ्यो नम:, प्रदक्षिणां समर्पयामि । (प्रदक्षिणा करे ।)

हाथमें पुष्प लेकर इस प्रकार प्रार्थना करे -
प्रार्थना-
देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्‍ ॥
त्वत्तोये सर्वतीर्थानि देवा:,  सर्वे त्वयि स्थिता: ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणा प्रतिष्ठिता: ॥
शिव: स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापति: ।
आदित्या वसवो रुद्रा विश्वेदेवा: सपैतृका: ॥
त्वयि तिष्ठन्ति सर्वेऽपि यत: कामफलप्रदा: ।
त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव ।
सांनिध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥
नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमड्गलाय ।
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ॥
‘ॐ अपां पतये वरुणाय नम: ।’
==
नमस्कार - ॐ वरूणाद्यावाहितदेवताभ्यो नम:, प्रार्थनापूर्वकं नमस्कारान्‍ समर्पयामि । (इस नाम-मन्त्रसे नमस्कारपूर्वक पुष्प समर्पित करे ।)
अब हाथमें जल लेकर निम्नलिखित वाक्यका उच्चारण कर जल कलशके पास छोडते हुए समस्त पूजन-कर्म भगवान्‍ वरुणदेवको निवेदित करे -
समर्पण - कृतेन अनेन पूजनेन कलशे वरूणाद्यावाहितदेवता: प्रीयन्तां न मम ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP