मराठी मुख्य सूची|स्तोत्रे|पञ्चरत्नम् पञ्चकम्| रक्ताम्भोरुहदर्पभञ्जनमहास... पञ्चरत्नम् पञ्चकम् प्रातः स्मरामि ललितावदनार... करुणापूर्णसुधाब्धे कबलितघ... ज्ञानानन्दामलात्मा कलिकलु... कञ्जातपत्रायतलोचनाय कर्णा... लोकवीरं महापूज्यं सर्वरक्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... उद्यद्भानुसहस्रकोटिसदृशां... रक्ताम्भोरुहदर्पभञ्जनमहास... षडाननं चन्दनलेपिताङ्गं मह... अम्बा शंबरवैरितातभगिनी श्... श्री जगन्नाथपञ्चकम् - रक्ताम्भोरुहदर्पभञ्जनमहास... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : panchakampancharatnamstotraपंचकम्पंचरत्नम्स्तोत्र श्री जगन्नाथपञ्चकम् Translation - भाषांतर रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम्मुक्ताहारविलंबिहेममकुटंरत्नोज्ज्वलत् कुण्डलम् ।वर्षामेघसमाननीलवपुषंग्रैवेयहारान्वितम्पार्श्वेचक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥१॥फुल्लेन्दीवरलोचनंनवघनश्यामाभिरामाकृतिम्विश्वेशंकमलाविलासविलसत् पादारविन्दद्वयम् ।दैत्यारिंसकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयम्वन्देश्री पुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥२॥उद्यन्नीरदनीलसुन्दरतनुंपूर्णेन्दुबिम्बाननम्राजीवोत्पलपत्रनेत्रयुगलंकारुण्यवारांनिधिम् ।भक्तानांसकलार्तिनाशनकरं चिन्ताब्धिचिन्तामणिम्वन्देश्री पुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥३॥नीलाद्रौशङ्खमध्ये शतदलकमले रत्नसिंहासनस्थम्सर्वालङ्कारयुक्तंनवघनरुचिरं संयुतं चाग्रजेन ।भद्रायावामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यम्वेदानांसारमीशं सुजनपरिवृतं ब्रह्मतातं स्मरामि ॥४॥दोर्भ्यांशोभितलाङ्गलं समुसलं कादम्बरीचञ्चलम्रत्नाढ्यंवरकुण्डलं भुजबलेनाक्रान्तभूमण्डलम् ।वज्राभामलचारुगण्डयुगलंनागेन्द्रचूडोज्ज्वलम्संग्रामेचपलं शशाङ्कधवलं श्रीकामपालं भजे ॥५॥ N/A References : N/A Last Updated : February 25, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP