मराठी मुख्य सूची|स्तोत्रे|पञ्चरत्नम् पञ्चकम्| मनोनिवृत्तिः परमोपशान्तिः... पञ्चरत्नम् पञ्चकम् प्रातः स्मरामि ललितावदनार... करुणापूर्णसुधाब्धे कबलितघ... ज्ञानानन्दामलात्मा कलिकलु... कञ्जातपत्रायतलोचनाय कर्णा... लोकवीरं महापूज्यं सर्वरक्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... उद्यद्भानुसहस्रकोटिसदृशां... रक्ताम्भोरुहदर्पभञ्जनमहास... षडाननं चन्दनलेपिताङ्गं मह... अम्बा शंबरवैरितातभगिनी श्... काशीपञ्चकम् - मनोनिवृत्तिः परमोपशान्तिः... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : panchakampancharatnamstotraपंचकम्पंचरत्नम्स्तोत्र श्रीमच्छंकरभगवत्पादविरचितम् Translation - भाषांतर मनोनिवृत्तिः परमोपशान्तिःसा तीर्थवर्या मणिकर्णिका चज्ञानप्रवाहा विमलादिगंगासा काशिकाऽहं निजबोधरूपा ॥१॥यस्यामिदं कल्पितमिन्द्रजालंचराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपासा काशिकाऽहं निजबोधरूपा ॥२॥कोशेषु पञ्चस्वधिराजमानाबुद्धिर्भवानी प्रतिदेहगेहे ।साक्षी शिवस्सर्वगणोऽन्तरात्मासा काशिकाऽहं निजबोधरूपा ॥३॥काश्यां हि काशते काशीकाशी सर्वप्रकाशिका ।सा काशी विदिता येनतेन प्राप्ता हि काशिका ॥४॥काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगंगाभक्तिः श्रद्धा गयेयं निजगुरुचरणद्ध्यानयोगः प्रयागः ।विश्वेशोऽयं तुरीयः सकलजनमनः साक्षिभूतोऽन्तरात्मादेहे सर्वं मदीये यदि वसति पुनः तीर्थमन्यत्किमस्ति ॥५॥ N/A References : N/A Last Updated : February 25, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP