श्रीमच्छङ्करदिग्विजय: - व्दादश: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


अथैकदाऽसौ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन्‍ सतीर्थ्यै: ।
घोरात्‍ कलेर्गोपितधर्ममागाद्रोकर्णमभ्यर्णचलार्णबौधम्‍ ॥१॥
विरिश्चिनाम्भोरुहनाभवन्द्यं प्रपश्चनाटयद्भुतसूत्रधारम्‍ ।
तुष्टाव वामार्धवधूटिमस्तदुष्टावलेपं प्रणमन्‍ महेशम्‍ ॥२॥
वपु: स्मरापि कचन स्मरारेर्बलाहकाव्दैतवदावदश्रि ।
सौदामिनी साधितसम्प्रदायसमर्थनादेशिकमन्यतश्च ॥३॥
वामाडसीमाकुरदंशुतृण्याचश्चन्मृगाश्चत्तरदक्षपाणि ।
सव्यान्यशोभाकलमाग्रभक्षसाकांक्षकीरन्यकर महोऽस्मि ॥४॥
महीध्रकन्यागलसंगतोऽपि माडल्यतन्तु: किल हालहालम्‍ ।
यत्कण्ठदेशेऽकृत कुण्ठशक्तिमैक्यानुभावादहमस्मि भूमा ॥५॥
गुणत्तयातीतविभाव्यमित्थं गोकर्णनाथं वचसाऽर्चयित्वा ।
तिस्र: स रात्रीस्त्रिजगत्पवित्रे क्षेत्रे मुदैष क्षिपति स्म कालम्‍ ॥६॥
वैकुण्ठकैलासविवर्तभूतं हरन्नताघं हरिशकराख्यम्‍ ।
दिव्यस्थलं देशिकसार्वभौमस्तीर्थप्रवासी नचिरादयासीत्‍ ॥७॥
भ्रमापनोदाय भिदावदानामव्दैतमुद्रामिह दर्शयन्तौ ।
आराध्य देवौ हरिशकरौ द व्दयर्थाभिरित्यर्चयति स्म वाग्भि: ॥८॥
वन्द्य महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम्‍ ।
मैनं मह: किंचन दिव्यमडीकुर्वन्‍ विभुर्पे कुशलानि कुर्यात्‍ ॥९॥
यो मन्दरागं दधदादितेयान्‍ सुधाभुज: स्माऽऽतनुते विषादी ।
स्वामद्रिलोलोचितचारुमूर्ते कृपामपारां स भवान्‍ विधत्ताम्‍ ॥१०॥
उल्लासयन्यो महिमानमुचै: स्फुरव्दराहीशकलेवरोऽभूत्‍ ।
तस्मै विदध्म: करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम्‍ ॥११॥
समावहन्‍ केसरितां वरां य: सुरव्दिषत्कुज्जरमाजघान ।
प्रहलादमुल्लासितमादधानं पश्चाननं तं प्रणुम: पुराणम्‍ ॥१२॥
उदैत्तु बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसान: ।
तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं न : ॥१३॥
येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुन: संडररडाभूमौ ।
नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथा: ॥१४॥
विलासिनाऽलीकभवेन धाम्रा कामं व्दिषन्तं स दशास्यमस्यन्‍ ।
देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम्‍ ॥१५॥
उत्ताल्केतु ; स्थिरधर्ममूर्तिर्हालाहलस्वीकरणोग्रकण्ठ: ।
स रोहिणीशानिशचुम्ब्यमाननिजोत्तमाडोऽवस्तु कोऽपि भूमा ॥१६॥
विनायकेनाऽऽकलिताहिताप निषेदुषोत्सडभुवि प्रहृष्यन्‍ ।
य: पूतनामोहकचित्तवृत्तिरव्यादसौ कोऽपि कलापभूष: ॥१७॥
पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीम्रे ।
प्राय: क्रतुव्देषकृतादराय बोधैकधाम्रे स्पृहयामि भूम्रे ॥१८॥
व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्ने ।
भूम्रे सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥१९॥
वृषाकपायीवरयो: सपर्या वाचाऽतिमोचारसयेति तन्वन्‍ ।
मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकाया: सदनं प्रतस्थे ॥२०॥
अडे निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहु: प्ररुद्य ।
तदेकपुत्रौ व्दिजदम्पती स दृष्टा दयाधीनतय शुशोच ॥२१॥
अपारमश्चत्यथ शोकमस्मिन्नभूयतोचैरशरीरावा वा ।
जायेत संरक्षितुमक्षमस्य जनस्य दु:खाय परं दयेति ॥२२॥
आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञ: ।
जगत्तयीरक्षणदक्षिणय्स सत्यं तवैकस्य तु शोभते सा ॥२३॥
इतीरयत्येव यतौ व्दिजाते: सुत: सुखं सुप्त इवोदतिष्ठत्‍ ।
समीपगै: सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये  च ॥२४॥
रम्योपशल्यं कृतमालसालरसालहिम्तालतमालशालै: ।
सिध्दिस्थलं साधकसम्पदां तन्मूकाम्बिकाया: सदनं जगाहे ॥२५॥
उच्चावचानन्दजबाष्पामुचैरुद्रीर्णरोमाश्चमुदारभक्ति: ।
अम्बामिहापारकृपावलम्बां संभावयन्नस्तुत निस्तुलं स: ॥२६॥
पारेपरार्ध पदपद्मभा:सु षष्टयुतरं ते त्रिशतं तु भास:।
आविश्य वह्रयर्कसुधामरीचीनालोकवन्त्यादधते जगन्ति ॥२७॥
अन्तश्चतु: षष्टयुपचारभेदैरन्तेवसत्काण्डपटप्रदानै:।
आवहनाद्यैअस्तव देवि नित्यमाराधनामादधते महान्त: ॥२८॥
अम्बोपारेष्वधिसिन्धुषष्टि शुध्दाज्ञयो: शुध्दिदमेकमेकम्‍ ।
सहस्रपत्रे व्दितये च साधु तन्वन्ति धन्यास्तव तोषहेतो: ॥२९॥
आराधनं ते वहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वम्ब कदापि कुर्युर्नैव त्वदैक्यानुघवैकनिष्ठा: ॥३०॥
अष्टोतरत्रिंशति या: कलास्ता: स्वर्ध्या: कला: पश्च निवृत्तिमुख्या: ।
तासामुपर्यम्ब तवाड्‍ घ्रिपद्मं विद्योतमानं विबुधा भजन्ते ॥३१॥
कालाग्रिरुपेण जगन्ति दग्ध्वा सुधात्मनाऽऽपाव्य समुत्सृजन्तीम्‍ ।
ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥३२॥
ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते प्राग्विदितां गुरुक्त्या ।
सैवाहमस्मीति समाधियोगात्‍ त्वां प्रत्यभिज्ञाविषयं विदध्यु: ॥३३॥
आधारचक्रे च तदुत्तरस्मिन्नाराधयान्त्यैहिकह्बोगलुब्धा: ।
उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराव्दहिस्ते ॥३४॥
अनाहते देवि भजन्ति ये त्वामन्त:स्थितिस्त्वन्नगरे तु तेषाम्‍ ।
शुध्दाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥३५॥
सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे  त्वामनुसंदधान: ।
चतुर्विधैक्यानुभवास्तमोह: सायुज्यमम्बाश्चति साधकेन्द्र: ॥३६॥
श्रीचक्रषट्‍चक्रकयो: पुरोऽथ श्रीचक्रमन्वोरक्पि चिन्तितैक्यम्‍ ।
चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्र: ॥३७॥
इति तां वचनै: प्रपूज्य भैक्षौदनामात्रेण स तुष्टिमान्‍ कृतार्थ: ।
बहुसाधकसंस्तुत: कियन्तं समयं तत्र निनाय शान्तचेता: ॥३८॥
श्रयति स्म ततोऽग्रहारकं श्रीबलिसंज्ञं स कदाचन स्वशिष्यै: ।
अनुगेहहुताग्रिहोत्रदुग्धप्रसरत्पावनगन्धलोभनीयम्‍ ॥३९॥
यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।
दृष्टा व्दिजातीन्निकर्मनिष्ठान्‍ दुरान्निषिध्दं त्यजतोऽप्रमत्तान्‍ ॥४०॥
यस्मिन्‍ सहस्रव्दितयं जनानामग्न्याहितानां श्रुतिपाठकानाम्‍ ।
वस्त्यवश्यं श्रुतिचोदितासु क्रियासु दक्ष प्रथितानुभावम्‍ ॥४१॥
मध्ये वसन्‍ यस्य करोति भूषां पिनाकपाणिर्गिरिजासहाय: ।
हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरुढ: ॥४२॥
तत्र व्दिज: कश्चन शास्त्रवेदी प्रभाकराख्य : प्रथितानुभाव: ।
प्रवृत्तिशास्त्रैकरत: सुबुध्दिरास्ते क्रतून्मीलितकीर्तिबृन्द: ॥४३॥
गावो हिरण्यं धरणी समग्रा सव्दान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तोष एभि: पुत्रो यदस्याजनि मुग्धचेष्ट: ॥४४॥
न वक्ति किंचिन्न श्रृणोति किंचित्‍ ध्यायान्निवास्ते किल मन्दचेष्टा: ।
रुपेषु मारो महसा महस्वान्‍ मुखेन चन्द्र: क्षमया महीसम: ॥४५॥
ग्रहग्रहात्‍ किं जडवव्दिचेष्टते किं वा स्वभावादुत पूर्वकर्मण:।
संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान्‍ प्रष्टुमना बहुश्रुतान्‍ ॥४६॥
शिष्यै: प्रशिष्यैर्बहुपुस्तभारै: समागतं कश्चन पूज्यपादम्‍ ।
शुश्राव तं ग्राममनिन्दितात्मा निनाय सूनुं निकटं स तस्य ॥४७॥
न शून्यहस्तो नृपमिष्टदैवं गुरुं च यायदिति शास्त्रवित्‍ स्वयम्‍ ।
सोपायन: प्राप गुरुं व्यशिश्रणत्‍ फलं ननामास्य च पादपकजे ॥४८॥
अनीनमत्तं च तदीयपादयोर्जडाकृतिं भस्मनिगूढवह्रिवत्‍ ।
स नोदतिष्ठत्‍ पतित : पदाम्बुजे प्राय: स्वजाडयं प्रकटं विधित्सति ॥४९॥
उपात्तहस्त: शनकैरवाडमुखं तं देशिकेन्द्र: कृपयोदतिष्ठिपत्‍ ।
उत्थापिते स्वे तनये पिताब्रवीत्‍ वद प्रभो जाडयममुष्य किंकृतम्‍ ॥५०।
वर्षाण्यतीय्रुर्भगवन्नमुष्य पश्चाष्ट जातस्य विनाऽवबोधम्‍ ।
नाध्यैष्ट वेदानलिखच नार्णानचीकरं चोपनयं कथश्चित्‍ ॥५१॥
क्रीडापर: क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति ।
बाला: शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥५२॥
भुडे कदाचिन्न तु जातु भुडे स्वेच्छाविहारी न करोति चोक्तम्‍ ।
तथापि रुष्टेन न ताडयतेऽयं स्वकर्मणा वर्धत एव नित्यम्‍ ॥५३॥
इतीरयित्वोपरते च विप्रे पप्रच्छ तं शकरदेशिकेन्द्र: ।
कस्त्वं किमेवं जडवत्‍ प्रवृत्त: स चाब्रवीव्दालवपुर्महात्मा ॥५४॥
नाहं जड: किन्तु जड: प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो ।
षडूर्मिषड्‍भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम्‍ ॥५५॥
ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरुप्य विव्दन्‍ ।
पद्यै: परैर्व्दादशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपश्चम्‍ ॥५६॥
प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम्‍ ।
श्लोकात्स्तु हस्तामलका: प्रसिध्दास्तत्कर्तुराख्यापि तथैव वृत्ता ॥५७॥
विनोपदेशं स्वत एव जात: परात्मबोधो व्दिजवर्यसूनो : ।
व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाडे ॥५८॥
सुते निवृत्ते वचनं बभाषे स देशिकेन्द्र: पितरं तदीयम्‍ ।
वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥५९॥
पुराभवाभ्यासवशेन सर्व स वेत्ति सम्यड्‍ न च वक्ति किंचित्‍ ।
नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्य : ॥६०॥
न सक्तिरस्यास्ति गॄहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते ।
तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु: ॥६१॥
इतीरयित्वा भगवान्‍ व्दिजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुन: ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्प्रदेशं स्थिरधीर्बहुश्रुत:॥६२॥
तत: शतानन्दमहेन्द्रपूर्वै: सुपर्वबृन्दैरुपगीयमान:।
पद्मामघ्रिमुख्यै: सममाप्तकामक्षोणीपति: श्रृडगिरिं र्पतस्थे ॥६३॥
यत्राधुनाऽप्युत्तममृष्यश्रृडस्तपश्चरत्यात्मभृदन्तरड:।
संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुडभद्रा ॥६४॥
अभ्यागतार्चाल्पितक्ल्पशाखा: कूलंकषाधीतसमस्तशाखा: ।
इज्याशतैर्यत्र समुल्लसन्त: शान्तन्तराया निवसन्ति सन्त: ॥६५॥
अध्यापयामास स भाष्यमुख्यान्‍ ग्रन्थान्निजांस्तत्र मनीषिमुख्यान्‍ ।
आकर्णनप्राप्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान्‍ ॥६६॥
मन्दाक्षनम्रं कलयन्नशेषं पराणुदत्‍ प्राणितमांस्यशेषम्‍ ।
निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम्‍ ॥६७॥
प्रकल्प्य तन्त्रेन्द्रविमानकल्पं प्रासादमाविष्कृतसर्वशिल्पम्‍ ।
प्रवर्तयामास स देवताया:  पूजामजद्यैरपि पूजिताया: ॥६८॥
या शारदेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि श्रृडेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान्‍ दिशन्ती ॥६९॥
चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूति: ।
कश्चिव्दिनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति: ॥७०॥
स्रात्वा पुरा क्षिपति कम्बलवस्त्रमुख्यैरुचासनं मृदु समं स ददाति नित्यम्‍ ।
संलक्ष्य दन्तप्रिशोधनकाष्ठमग्र्यं बाह्यादिकं गतवते सलिलादिकं च ॥७१॥
श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्न: ।
श्रीपादपद्मयुगमर्दनकोविदश्च छायेव देशिकमसौ भृशमन्वयाद्य: ॥७२॥
गुरो: समीपे न तु जातु जृम्भते प्रसारयन्नो चरणौ निषीदति ।
नो पेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठत ॥७३॥
तिष्ठन्‍ गुरौ तिष्ठति संप्रयाते गच्छन्‍ ब्रुवाणे विनयेन श्रृण्वन्‍ ।
अनुच्यमानोऽपि हितं विधते यचाहितं तच तनोति नास्य ॥७४॥
तस्मिन्‍ कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगा:।
व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एष: ॥७५॥
शान्तिपाठमथ कर्तुमसंख्येषुवतेषु स विनेयवरेषु ।
स्थीयतां गिरिरपि क्षणमात्नादेष्यतीति समुदीरयति स्म ॥७६॥
तां निशम्य निगमान्तगुरुक्तिं मन्दधीरनधिकार्यपि शास्त्रे ।
किं प्रतीक्ष्यत इति स्म ह भित्ति: पद्मपादमुनिना समदर्शि ॥७७॥
तस्य गर्वमपहर्तुमखर्व स्वाश्रयेषु करुणातिशयाच ।
व्यादिदेश स चतुर्दश विद्या: सद्य एव मनसा गिरिनाम्रे ॥७८॥
सोऽधिगम्य तदनुग्रहमग्र्यं तत्क्षणेन विदिताखिलविद्य: ।
ऐट्ट देशिकवरं परतत्त्वव्यज्जकैर्ललिततोटकवृत्तै: ॥७९॥
श्रीमद्देशिकपादकजयुगीमूला तदेकाश्रया
तत्कारुण्यसुधावसेकसहिता तद्भक्तिसव्दल्लरी ।
हॄद्यं तोटकवृत्तवृन्तरुचिरं पद्यात्मक सत्फलं
लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहु: ॥८०॥
येनौन्नत्यमवापिता  कृतपदा कामं क्षमायामियं
नि:श्रेणि: पदमुन्नतं जिगमिषोर्व्योम स्पृशन्ती परम्‍ ।
वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरुणां कथं
सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तम: ॥८१॥
अतह तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि ।
दययैव गुरोस्त्रयीशिरोऽर्थ स्फुटयन्नैक्षि विचक्षण: सतीर्थ्यै: ॥८२॥
अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरीधुरीणम्‍ ।
जलजांघ्रिमुखा: सतीर्थ्यवर्या: स्मयमन्वस्य सविस्मया बभूवु: ॥८३॥
भक्त्युत्कर्षात्‍  प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टा: शिष्टवंश्य मुनीन्द्रम्‍ ॥८४॥
अद्यापि तत्प्रकरणं प्रथित्म पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीतमतिशिष्टपदानुविध्दं वेदान्तवेद्यपरतत्त्वनिवेदनं यत्‍ ॥८५॥
तोटकाह्वयमवाप्य महर्षे: ख्यातिमाप स दिशासु तदादि ।
पद्मपादसदृशप्रतिभावान्‍ मुख्याशिष्यपदवीमपि लेभे ॥८६॥
पुमर्थाश्चत्वार: किमुत निगमा ॠक्प्रभृतय:
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखरा:।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदू: शिष्यान्‍ हस्तामलकमुखराञ्छकरगुरो: ॥८७॥
स्फारव्दारप्रघाणव्दिरदमदसमुल्लोलकल्लोलभृडी -
सडीतोल्लासभडीमुखरितहरित : संपदोऽकिंपचानै: ।
निष्ठीव्यन्तेऽतिव्दरादधिगत भगवत्पादसिध्दान्तकाष्ठा -
निष्ठासम्पव्दिजृम्भन्निरवधिसुखद स्वात्मलामैकलोभै: ॥८८॥
समिन्धानो मन्थाचलमथितसिन्धृदरभव -
त्सुधाफेनाभेनामृतरुचि निभेनाऽऽत्मयशसा ।
निरुन्धानो दृष्टया परमहह पन्थानमसतां
पराधृष्यै: शिष्यैररमत विशिष्यैष मुनिराट्‍ ॥८९॥
इति श्रीमाधवीये तध्दस्तधात्र्यादिसंश्रय: ।
संक्षेपशकरजये सर्गोऽयं व्दादशोऽभवत्‍ ॥१२॥
आदित: श्लोका: १३१२

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP