तृतीयाष्टक - चतुर्थोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


ॐ ॥ नतावनात्तसुभगव्रतोsयं परमेश्वर: ॥
तल्लीलां श्रृणु भूपेन्द्रो यतोsभीष्टार्थभागभूत् ॥१॥
स दैत्यो दैत्योराट् जम्भो देवेन्द्रोपि सदेवत: ॥
स्वर्गायायुध्यतान्योन्यं दिव्यवर्षं पुरा भृशम् ॥२॥
दैत्यैर्देवा: पराभूता गत्वोचुर्जीवमातुरा: ॥
दृष्ट: पराजयो नोsद्य तत्किं कार्यमत: परम् ॥३॥
तानाश्वास्याह धिषणो दत्तात्रेयं तपोधनम् ॥
शरणं यात वरद: स कार्यं व: करिष्यति ॥४॥
इत्युक्त: सामर: शक्र: प्राय दत्ताश्रमं शुभम् ॥
तत्र देवं महात्मानमप्रतर्क्यं ददर्श स: ॥५॥
दिगम्बरमपि स्वाड्के धृत्वा बालां दिगम्बराम् ॥
अनघां सुदतीं तन्वीं पानासक्तामपि स्थितम् ॥६॥
दृष्ट्वैवमपि ते चक्रु: सेवां सर्वेsमरा: सदा ॥
तिष्ठन्तमुपतस्थुस्ते प्रणता यांतमन्वगु: ॥७॥
भक्त्यैवं बहुकालं ते सेवयामासुरादरात् ॥
देवा ऊचु: प्रणम्येशं परमात्मञ्जगत्प्रभो ॥
सयज्ञभागं त्रैलोक्यं दानवैरखिलं हृतम् ॥९॥
वयं हृताधिकाराश्च तिष्ठामो मर्त्यवद्भुवि ॥
परित्राणाय नो देव तद्वधे च धियं कुरु ॥१०॥
त्वद्भक्तानां सुराणां नो विना त्वच्चरणाम्बुजात् ॥
गतिर्न विद्यते भूमन्याह्यार्ताञ्छरणागतान् ॥११॥
प्रहस्य प्राह ताञ्छ्रीमानहमुच्छिष्टदूषित: ॥
मद्यासक्तो वशी नैव मत्त: किं भवतां भवेत् ॥१२॥
स्त्रीसंभोगो हि दु:खाय पाताय च पुनस्तु स: ॥
दैवादुच्छिष्टतामस्या: प्राप्तोsहं किमतो भवेत् ॥१३॥
देवा ऊचुस्त्वमनधो ज्ञानदीपोsनघोsप्यसौ ॥
विद्या तव विभो यस्या: प्रसादात्सद्गति: खलु ॥१४॥
यथार्कस्य प्रभा भूमन्विप्रचण्डालसड्गिनी ॥
पुण्यं पापं च नादत्ते तथेयं प्रकृतिस्तव ॥१५॥
श्रीदत्त: प्राह यद्येवं भवतां संमतं तत: ॥
युद्धायाहूयतां दैत्यानिहानयत मा चिरम् ॥१६॥
ततो हृष्टा: सुरा जग्मुर्दैत्यांस्तेsपि महाबला: ॥
मुञ्चन्तो विविधास्त्रौघान्युयुधुर्मदविह्वला: ॥१७॥
पलायनपरा आसन्देवास्तेsसुरपीडिता: ॥
पृष्ठतोsनुव्रजन्तस्ते दैत्या दत्ताश्रमं गता: ॥१८॥
कालयन्त: सुरान्दैत्या हन्यमानान्भयतुरान् ॥
श्रीदत्तपृष्ठसंलग्नान्समस्ताञ्छरणार्थिन: ॥१९॥
ददृशुस्ते महात्मानं दत्तात्रेयं दिगम्बरम् ॥
तन्वीं तद्वामपार्श्वस्थां चार्वङ्गीं प्रमदोत्तमाम् ॥२०॥
पद्मपत्रायताक्षीं तां सुदतीं सुस्तनीं शुभाम् ॥
सर्वयोषिद्रुणाढ्यां ते दृष्ट्वाssसन्काममूर्च्छिता: ॥२१॥
साभिलाषास्ततो दैत्यास्त्यक्त्वा देवान्वधूं वराम् ॥
हर्तुं मनो दधु: सर्वे तत्सौन्दर्यविमोहिता: ॥२२॥
वयं स्त्रीरत्नलाभेन कृतार्था इति तेsसुरा: ॥
उक्त्वा बलात्स्त्रियं क्षिप्त्वा शिबिकायां च के दधु: ॥२३॥
स्वस्थानाभिमुखा जग्मु: सानुरागा: स्मरातुरा: ॥
योगीन्द्रोsथ प्रहस्याह दानवान्पश्यतामरा: ॥२४॥
पराङ्गनाभिमर्शोत्थपापेनातिबलीयसा ॥
हतश्रीका हतबला जाता एते न संशय: ॥२५॥
श्री: पदगाssलयदात्री सक्थिगतांशुकदात्री ॥
गुह्यगता प्रमदादा क्रोडगतार्भकदा चेत् ॥२६॥
चेद्धृदि कामितदात्री कण्ठगता वसुदात्री ॥
चेन्मुखगाsशनवाग्दा मूर्धगता तु शिरोदा ॥२७॥
तन्मूर्धगाsधुनेयं श्री: शीर्षाण्युत्कृत्य सत्वरम् ॥
आयास्यत्यत्र नैवात्र शङ्का ह्येते मृतोपमा: ॥२८॥
हन्यन्तां तन्न भेतव्यं प्राप्तोsद्य विजयक्षण: ।
भवन्तोsत्र निमित्तं ते हतप्राया: श्रियार्दिता: ॥२९॥
इत्युक्तास्ते सुरा गत्वा शस्त्रैर्दैत्यशिरांसि तु ॥
फलानीवाशु वृक्षेभ्य: पातयामासुरुद्यता: ॥३०॥
हतेषु तेष्वजं प्राप्ता श्रीरुत्पत्त्याsविभागिनी ॥
देवा अपि ययु: स्वर्गं पूर्ववच्छ्रीधराज्ञया ॥३१॥
एवंप्रभाव: श्रीदत्त ईशस्तं शरणं व्रज ॥
इत्युक्त: सोsर्जुनस्तेन श्रीदत्ताश्रममाययौ ॥३२॥
गर्गोक्तिश्रवणादेव भक्त्युत्कण्ठितधीर्नृप: ॥
सह्याद्रिमेत्य योगीन्द्रं दृष्ट्वा हर्षमवाप स: ॥३३॥
अस्य दासो भवामीति निश्चित्यानुदिनं स्मरन् ॥
सिषेवे परमानन्दो वारितो भर्त्सितोपि स: ॥३४॥
पादाङ्गसंवाहनेन मद्याद्याहरणेन च ॥
स्रक्चन्द्रनसुगन्धादिफलाद्यानयनेन च ॥३५॥
निद्रालस्यादि संत्यज्य सदा तद्गतमानस: ॥
इङ्गितज्ञोsभजद्भूप उच्छिष्टोपासनेन च ॥३६॥
भगवानपि तद्भावं परीक्षितुमपातयत् ॥
दृष्टिमात्रेण दोर्युग्मं स्मयमानस्तमाह च ॥३७॥
गच्छ गच्छाधुनेतस्त्वं गलितं ते भुजद्वयम् ॥
मरिष्यसीत: परं वाsशुद्धसङ्गो न शोभन: ॥३८॥
संत्यक्ताsखिलधर्माsहं भक्ष्याभक्ष्यविवर्जित: ॥
नग्न उन्मत्तवद्वर्ते नग्ना वामेयमङ्कगा ॥३९॥
भूपैवं कुत्सितोsस्मीह मम संसर्गदोषत: ॥
पापोत्थेनाग्निना दग्धं तव चारु भुजद्वयम् ॥४०॥
तच्छ्रुत्वा विस्मितो राजा स्मृत्वा गर्गवचोsवदत् ॥
किं मां मोहयसीश त्वं वाक्यैर्लोकानुसारिभि: ॥४१॥
देव त्वमसि सर्वात्मा स्वां मायां समुपाश्रित: ॥
अनघस्त्वं तथा तेsसौ देवी मायाsनपायिनी ॥४२॥
येsनीशा उभयो रूपं विज्ञातुं वामभेदत: ॥
शास्त्रैर्विधिनिषेधाभ्यां नियम्यास्ते न चापरे ॥४३॥
इत्युक्तोsव्याजमीशस्तं प्रत्युवाच प्रसन्नधी: ॥
कार्तवीर्य महावीर्य त्वया सर्वं वशीकृतम् ॥४४॥
वरं वृणीष्व गुह्यं मे त्वया तत्त्वं समीरितम् ॥
संतुष्टास्तेन ते दास्ये दुर्लभांश्च वरान्वरान् ॥४५॥
ये मामर्चन्ति तत्त्वज्ञा विमलेनैव चेतसा ॥
तेभ्योsभीष्टं प्रयच्छामि घातयिष्यामि चेतरान् ॥४६॥
पुलकाङ्कितसर्वाङ्ग: कार्तवीर्योsवदन्नत: ॥
भगवंस्त्वं प्रसन्नश्चेत्तत्प्रदेह्यृद्धिमुत्तमाम् ॥४७॥
यथा प्रजापालनजमर्थधर्ममवाप्नुयाम् ॥
परानुस्मरणाज्ञानं प्रसिद्धद्वन्द्वताsपि च ॥४८॥
सहस्रमिच्छया मेsस्तु बाहूनां लघिमा गुण: ॥
असङ्गा गतय: सन्तु शैलाकाशाम्बुभूमिषु ॥४९॥
पातालेषु च सर्वेषु सर्वचित्तज्ञता सदा ॥
तथोन्मार्गप्रवृत्तस्य सन्तु मे मार्गदर्शका: ॥५०॥
सन्तु नोsतिथय: श्लाघ्या वसु चैवाक्षयं सदा ॥
अनष्टाद्रव्यता क्कापि ममानुस्मरणेन च ॥५१॥
त्वय्यस्त्वनन्ययोगेन भक्तिरव्यभिचारिणी ॥
आयुष्मत्ताsस्तु साम्राज्यं वध: ख्यात्याधिकान्नरात् ॥५२॥
प्रभु: प्राह प्रार्थितं यत्तत्सर्वं समवाप्स्यसि ॥
त्वं मत्प्रसादाद्भविता सप्तद्वीपमहेश्वर: ॥५३॥
इत्युक्तस्तं प्रणम्याशु ययौ प्रस्थापित: पुरम् ॥
ततोsभिषिक्त: साम्राज्ये मुनिभि: सोsर्जुनस्तदा ॥५४॥
तत आघोषयामास स्थितो राज्ये स हैहय: ॥
अद्यप्रभृति य: शस्त्रं मामृतेsन्यो ग्रहीष्यति ॥५५॥
स हन्तव्यो मया दस्यु: परहिंसारतोsपि च ॥
इत्याज्ञप्तेsभवन्राष्ट्रे सर्वे भीता नता जना: ॥५६॥
क्षेत्रपालो ग्रामपाल: पशुपाल: स एव च ॥
तपस्विविप्रपालोsर्थधान्यसेनापति: स च ॥५७॥
दस्युव्यालाग्निशस्त्रारिभयेषूच्चैर्निमज्जाताम् ॥
समुद्धर्ता सदाssपत्सु सर्वेषामखिलास्वपि ॥५८॥
संस्मृतो बहुधा योsभूद्योगेनात्मेव मायया ॥
अनष्टद्रव्यताssरोग्यं तस्मिञ्च्छासति चाभवत् ॥५९॥
इन्द्रोsवर्षद्यथाकामं भूश्चात्र सुफलाsभवत् ॥
तेनेष्टं बहुभिर्यज्ञै: सौवर्णवरदक्षिणै: ॥६०॥
त्रैलोक्ये संचचाराsसौ माहिष्मत्यां वसन्नपि ॥
पञ्चाशीतिसहस्त्राब्दं सप्तद्वीपां शशास गाम् ॥६१॥
तीव्रप्रतापस्तेजस्वी स सहस्रकरोsर्कवत् ॥
अधर्मकारिणो हत्वा स्वयं धर्मं चचार स: ॥६२॥
अनघां चानघं माघकृष्णाष्टम्यां प्रपूज्य स:
षण्मन्त्रैर्वैष्णवैर्विप्रान्भोजयित्वा प्रजागरम् ॥६३॥
कृत्वा रात्रौ परदिने समापयति स व्रतम् ॥
कोsप्यानघव्रतमिदं कुर्यात्सोsपि समृद्धिभाक् ॥६४॥
यस्मिन्दिने वरो लब्धस्तद्दिने स महोत्सवम् ॥
चक्रे शश्वद्दर्शनं च विभोर्नित्यं हृदि स्मरन् ॥६५॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवा: ॥
यज्ञदानतपोयोगश्रुतवीर्यजयादिभि: ॥६६॥
दुर्धर्ष: क्कापि तेजस्वी बलौजोवीर्यकीर्तियुक् ॥
अनष्टचित्तस्मरणो बुभुजेsक्षय्यसत्सुखम् ॥६७॥
रावणो राक्षसेशोsपि येन बद्धोsपि लीलया ॥
श्रीदप्रार्थनया मुक्त एवंभूतोsर्जुनोsभवत् ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके कार्तवीर्यवरप्रदानं नाम चतुर्थोsध्याय: ॥४॥
॥ इति श्रीदत्तपुराणे तृतीयाष्टके चतुर्थोsध्याय: ॥३।४॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP