द्वितीयाष्टक - पञ्चमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


तावालोक्यादिशन्नम्रौ द्वितीयं पुत्रमन्वितम् ॥
द्वितीयया मौनिपुत्र्या विनीतमनसूयया ॥१॥
कुलाद्रिमृक्षं ब्रह्मज्ञवरीयांश्च विधीरित: ॥
पत्नीयुतोsत्रि: पुत्रार्थं त्र्यधीशोपास्तये ययौ ॥२॥
निर्वैरे शान्तबाधेsद्रौ सर्वकालसुखावहे ॥
नानासत्फलपुष्पद्रौ स्वमृते स तपोsतपत् ॥३॥
तार्क्ष्यासनस्थोsब्दशतं संयतात्माsनिलाशन: ॥
निर्द्वन्द्व: सुतरां दध्यावेकं तादृक् प्रजाप्तये ॥४॥
प्राणायामैध:समिद्धतपोग्न्युत्तापिताखिलम् ॥
प्रापुरत्रिं कविष्ण्वीशा: स्वस्वचिह्नान्विता: शिवा: ॥५॥
तत्प्रभावहृतध्यान: स बहिर्गतदृक् शनै: ॥
हंसतार्क्ष्यवृषस्थांस्तान्दृष्ट्वा प्रीतोsस्तुवन्नत: ॥६॥
अव्यक्तमचिन्त्यं त्वां नौम्यविकार्यम् ॥
अग्राह्यमतर्क्यं नित्यं विभुमेकम् ॥७॥
देवं वरधीरं त्वानन्यमपारम् ॥
सर्गाब्धिसुतीरं धीलभ्यमदूरम् ॥८॥
श्रीविष्णुमनादिं त्रीशं जगदादिम् ॥
विश्वभ्रमसंधिं नष्टाप्तजनाधिम् ॥९॥
कूटस्थनिजैकांशोद्भावितविश्वम् ॥
कर्षन्तमनेकां मायामिह विश्वम् ॥१०॥
सर्वज्ञमनन्तं व्यस्तं च समस्तम् ॥
सर्वं गुणवन्तं सत्यं भगवन्तम् ॥११॥
संस्ते गुणभेदात्काद्यात्मविभेदा: ॥
सृष्ट्यादिनिदानस्त्वं चानभिमान: ॥१२॥
लीलातनुसेवाशीलानुयुगं वा ॥
पातापि न लिप्तो ज्ञातास्य न लिप्त: ॥१३॥
वाक्चित्तपरैको ध्यातोsत्र मयैक: ॥
यूयं त्रय आप्ता: को वोsत्र स आप्त: ॥१४॥
ऊचुस्त ऋषे सत्संकल्प न तेsसत् ॥
हृद्यं हि य एको ध्यात: स इत: क: ॥१५॥
मादृक्सुतलब्ध्यै वृत्तश्रमसिद्धयै ॥
दत्तोsद्य मयात्माsयं ते सकलात्मा ॥१६॥
एवं दत्वा वरं सद्यो देवा अन्तर्हितास्रय: ।
अथावतरदग्रेsत्रेर्दत्तात्रेयश्चतुर्भुज: ॥१७॥
आद्योsवतारोsजस्यायं विभोर्लीलाविहारिण: ॥
यद्ध्यानात्पापमुक्त: सन् याति श्रेय इति श्रुतम् ॥१८॥
दृष्ट्वा स्वं चारुसर्वाङ्गं प्रतीतावपि दंपती ॥
आशड्कितान्तरौ ज्ञात्वा त्र्यधीश: प्राह सर्ववित् ॥१९॥
आदितोsर्भसुखाप्तीच्छा विद्यते वां हि तद्द्रुतम् ॥
प्रभवन्तु मदंशोत्था: सुपुत्रा: सुयशस्करा: ॥२०॥
एवं लब्धवर: सोsत्रिस्तं नत्वा जायया सह ॥
स्वाश्रमं तदनुज्ञातो ययौ तद्गतमानस: ॥२१॥
चतुर्भुजावतारोsयं शाण्डिल्याद्या यदर्चका: ॥
नि:श्रेयसं गताश्चाथावतारोsस्यान्य उच्यते ॥२२॥
नारदस्त्वेकदाssतिथ्यं पातिव्रत्यं च वीक्ष्य सत् ॥
आत्रिप्रियाया: सावित्रीश्रीशाभ्य: प्रशशंस तत् ॥२३॥
तदा रुष्टा: प्रैरयंस्ता: पतीन्स्वाधीनभतृका: ॥
अनसूयासत्त्वहृत्यै सासूया देवता अपि ॥२४॥
भूत्वाsतिथयोsत्रेर्वेश्मैत्य दिनान्ते ॥
ईशा: सति नोsन्नं देहीत्यवदंस्ते ॥२५॥
नग्ना यदि भूत्वाsन्नं दास्यसि हृष्टा ॥
गृह्णीम उ नो चेद्यामस्त्वयि रुष्टा: ॥२६॥
साssश्रुत्य तदर्थ्यं मत्वाsर्भवदेतान् ॥
नग्नाsभवदैक्षत्तानेव न पोतान् ॥२७॥
दैवात्स्नुतदुग्धं दत्वेष्टमथो तान् ॥
प्रास्वापयदुच्चै: सुश्रावितगीतान् ॥२८॥
अत्रि: कृतकृत्योsप्येत्यापि वनात्तत् ॥
श्रुत्वाsखिलमीशान् ज्ञात्वाsस्तुवदेतान् ॥२९॥
देव्योsप्यृषिवाक्यादाप्ता: पतिकामा: ॥
स्वस्वेडनभिज्ञा हीता हतकामा: ॥३०॥
साsथाsस्तुवदीशानासन्निजरूपै: ॥
व्यक्ता: खलु तल्पे तेsप्यर्भकरूपै: ॥३१॥
स्क्रीभि: सह ताभ्यां दत्त्वेष्टवरं ते ॥
स्वं स्वं पदमीयुस्तस्थुस्तु सुतात्ते ॥३२॥
सैष द्वैभुजोsन्योsजस्याप्यवतार: ॥
योsत्रास्ति दलादालर्कादिसुतार: ॥३३॥
अन्योsप्यवतार: षड्बाहुरुदार: ॥
वच्म्यर्थिविदूरं सद्योग्यविदूरम् ॥३४॥
भर्तृनाशमिनोद्गत्या श्रु ( ज्ञा ) त्वा माण्डव्यशापत: ॥
कौशिकस्त्री शशापार्कं तदान्ध्यात्पीडितं जगत् ॥३५॥
अत्र्याश्रमं कादिदेवा गत्वा नत्वा सभार्यकम् ॥
आनिन्यु: कौशिकगृहं सतीबोधाय कातरा: ॥३६॥
अनसूयोवाच साध्वि त्वच्छापान्नोदितोsप्यसौ ॥
तत्कल्पोsत्रास्य मा भीस्ते सूर्यमाश्वानयोद्गतिम् ॥३७॥
तदाsप्युदयमेहीना ३ इत्युक्तोsसौ तदोदित: ॥
कौशिकस्तु मृतो द्राक् तमनसूयाप्यजीवयत् ॥३८॥
तदा हृष्टा: सुरा: साध्वि कुक्षौ तेsवतरन्त्वजा: ॥
कविष्प्वीशा इति वरं दत्वा ते त्रिदिवं ययु: ॥३९॥
स्वधामैत्यात्रिणाsप्यूर्ध्वरेतसा मूर्तिमद्धृदा ॥
ध्यात्वाsकर्माशया ईशा न्यस्ता जायान्तरे परे ॥४०॥
वरप्रभावाद्धृत्वाsपि गर्भवत्तानसूत सा ॥
मार्गे प्रदोषे पूर्णायां बुधेsजोsवातरन्मृगे ॥४१॥
ज्योतिर्मय आत्मा योsजो भगवान्त्स: ॥
स्वं दर्शयितुं प्रागुत्कैक्यमुभाभ्याम् ॥४२॥
स्रग्भाजनवाद्योच्छूलाब्द्जसुचक्रै: ॥
युक् षड्भुज आस प्रादु: स्मितवक्त्र: ॥४३॥
ज्ञात्वा तदभीष्टं भूयोsर्भकरूपै: ॥
तस्थावथ हृष्टौ तौ तैश्च सुरूपै: ॥४४॥
दत्ताख्योsग्र्य:स्वयं विष्णु: कांशश्चन्द्रोsन्वयर्धिकृत् ॥
चण्डोsप्यनुग्रहपरो दुर्वासाश्च हरांशज: ॥४५॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसहस्र्यां संहितायां ज्ञानकाण्डे द्वितीयाष्टके पञ्चमोsध्याय: ॥२।५॥
इति श्रीदत्तपुराणे सार्धत्रिसाहस्र्यां संहितायां द्वितीयाष्टके पञ्चमोsध्याय: ॥२।५॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP