सौन्दर्यलहरी - श्लोक ४१ ते ५०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


४१
तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनट्म ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमद् जगदिदम् ॥४१॥

४२
गतैर्माणिक्यत्वं गगनमणिभि: सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयते य: ।
स नीडेयच्छायाच्छुरणशबलं चंद्रशकलं
धनु:शौनासीरं किमति न निवघ्नाति धिषणाम् ॥४२॥

४३
धुनोतु ध्यान्तं नस्तुलिततदलिन्दीवरवनं
घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे ।
यदीयं सौराभ्य सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन्मन्ये बलमथनवाटीविटपिनाम् ॥४३॥

४४
वहन्ती सिंन्दूरं प्रबलकबरीभारतिमिर
द्विषां वृन्दैर्बन्दीकृतमिवनवीनार्ककिरणम् ।
तनोतु क्षेमं नस्तव वदनसौंदर्यलहरी-
परीवाह्यस्त्रोत: सरणिरिव सीमन्तसरण ॥४४॥

४५
अरालै: स्वाभाव्यदलिकभसश्रीभिरलकै:
परीतं ते वक्त्रं परिहसति पंकरुहचिम् ।
दरस्मेरे यस्मिन्दशनरुचिकिंजल्करुचिरे
सुगन्धो माद्यन्ति स्मरमथनचक्षुर्मधुलिह: ॥४५॥

४६
ललाटं लावण्यद्युतिविमलमाभाति तव यत्
द्वितीयं तं मन्ये मुकुटघटितं चंद्रशकलम ।
विपर्यासं न्यासादुभयमपि संभूय च मिथ:
सुधालेपस्यूति: परिणमति राकाहिमकर: ॥४६॥

४७
भ्रुवो भुग्ने किंचिद्भुवनभयङ्गव्यसनिनि
त्वदीये नेत्रायां मधुकररुचिभ्यां धृतगुणम ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपते:
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥४७॥

४८
अह: सूते सव्यं तव नयनमर्कात्मकतया
त्रितायां वामं ते सृजति रजनीनायकतया ।
तृतीयां ते दृष्टीर्दरदलितहेमाम्बुजरुचि:
समाधत्ते संध्या दिवसनिशयोरंतयचरीस् ॥४८॥

४९
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयै:
कृपाधाराधारा किमपि मधुरा भोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुंव तत्तन्नामव्यवहरणयोग्य विजयते ॥४९॥

५०
कवीनां संदर्भस्तबकमकरन्दैकरसिकं
कटाक्षं व्याक्षेपभ्रमरकलभौ कर्णयुगलौ ।
अमुश्चन्तौ दृष्टवा तव नवरसाखादतरला
असूया संसर्गादलिकनयनं किंचिदरुणा ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP