नारिकेलखण्डहवनकल्प:

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


महागणपतिप्रीत्या सर्वसत्कार्यसिद्धिदम्‌ ॥
लाङ्गलीफलखण्डानां वक्ष्यामि हवनक्रमम्‌ ॥१॥
दंशवारं गणानां त्वा जपित्वाथर्वशीर्षकम्‌ ॥
एकविंशतिवारं च जपेच्छ्र्द्धापुर:सरम्‌ ॥२॥
विधिनाग्नि प्रतिष्ठाप्य बलवर्धनसंज्ञकम्‌ ॥
बावयित्वा गणपतिं परिषिच्य यथाविधि ॥३॥
नारिकेलस्य खण्डानां जुहुयात्‌ हव्यवाहने ॥
मन्त्रेणैकं गणानां त्वा जुहुयाच्छकलं तत: ॥४॥
दशाथर्वशिरोमन्त्रै: द्विरावृत्या तु विंशति: ॥
एवं हुनेत्प्रतिदिनं एकविंशतिमाहुतिम्‌ ॥५॥
हुनेत्‌ घृतं व्याह्रतिभि: साद्‌गुणव्याच्च कर्मण: ॥
होमशेषं समाप्याथ ब्रह्मणस्पतयेऽर्पयेत्‌ ॥६॥
समर्पयामि मनसा वाचयेति च भक्तित: ॥
सर्वसत्कार्यसंसिद्ध: भवत्येव न संशय: ॥७॥
सत्कामनाया: संसिध्द्यै वक्ष्ये काम्यक्रमान्तरम्‌ ॥
अथर्वशीर्षोक्तमूलमन्त्रं दशसहस्रकम्‌ ॥८॥
गायत्रीं वा गणपतिं जपेदयुतसंख्यया ॥
द्विदशैकफलानां तु खण्डै: जपदशांशत: ॥९॥
सहस्रं जुहुयात्धीमान्‌ ब्रह्मणस्पतितुष्टये ॥
संकल्पितस्य कार्यस्य सिद्धिं प्राप्नोति सत्वरम्‌ ॥१०॥

इति आगमरहस्ये सिवोक्त: नारिकेलखण्डहवनकल्प: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP