उपदेशसाहस्री - उपदेश १३

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


अचक्षुष्ट्वान् न दृष्टिर्मे तथाश्रोतस्य का श्रुतिः । अवाक्त्वान् न तु वक्तिः स्यादमनस्त्वान् मतिः कुतः ॥
अप्राणस्य न कर्मास्ति बुद्ध्यभावे न वेदिता । विद्याविद्ये ततो न स्तश्चिन्मात्रज्योतिषो मम ॥
नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः । अमृतस्याक्षरस्यैवमशरीरस्य सर्वदा ॥
जिघत्सा वा पिपासा वा शोकमोहौ जरामृती । न विद्यन्तेऽशरीरत्वाद् व्योमवद् व्यापिनो मम ॥
अस्पर्शत्वान् न मे स्पृष्टिर्नाजिह्वत्वाद् रसज्ञता । नित्यविज्ञानरूपस्य ज्ञानाज्ञाने न मे सदा ॥
या तु स्यान् मानसी वृत्तिश्चाक्षुष्का रूपरञ्जना । नित्यमेवात्मनो दृष्ट्या  नित्यया दृश्यते हि सा ॥
तथान्येन्द्रिययुक्ता या वृत्तयो विषयाञ्जनाः । स्मृती रागादिरूपा च केवलान्तर्मनस्यपि ॥
मानस्यस्तद्वदन्यस्य दृश्यन्ते स्वप्नवृत्तयः । द्रष्टुर्दृष्टिस्ततो नित्या शुद्धानन्ता च केवला ॥
अनित्या साविशुद्धेति गृह्यतेऽत्राविवेकतः । सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया ॥
मूढया मूढ इत्येवं शुद्धया शुद्ध इत्यपि । मन्यते सर्वलोकोऽयं येन संसारं ऋच्छति ॥
अचक्षुष्ट्वादिशास्त्रोक्तं सबाह्याभ्यन्तरं ह्यजम् । नित्यमुक्तमिहात्मानं मुमुक्षुश्चेत् सदा स्मरेत् ॥
अचक्षुष्ट्वादिशास्त्राच् च नेन्द्रियाणि सदा मम । अप्राणो ह्यमनाः शुभ्र इति चाथर्वणे वचः ॥
शब्दादीनामभावश्च श्रूयते मम काठके । अप्राणो ह्यमना यस्मादविकारी सदा ह्यहम् ॥
विक्षेपो नास्ति तस्मान् मे न समाधिस्ततो मम । विक्षेपो वा समाधिर्वा मनसः स्याद् विकारिणः ॥
अमनस्कस्य शुद्धस्य कथं तत् स्याद् द्वयं मम । अमनस्त्वाविकारित्वे विदेहव्यापिनो मम ॥
इत्येतद् यावदज्ञानं तावत् कार्यं ममाभवत् । नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम ॥
समाधिर्वासमाधिर्वा कार्यं वान्यत् कुतो भवेत् । मां हि ध्यात्वा च बुद्ध्वा च मन्यन्ते कृतकृत्यताम् ॥
अहं ब्रह्मास्मि सर्वोऽस्मि शुद्धो बुद्धोऽसितः सदा । अजः सर्वग एवाहमजरश्चामृतोऽक्षयः ॥
मदन्यः सर्वभूतेषु बोद्धा कश्चिन् न विद्यते । कर्माध्यक्षश्च साक्षी च चेता नित्योऽगुणोऽद्वयः ॥
न सच् चाहं न चासच् च नोभयं केवलः शिवः । न मे संध्या न रात्रिर्वा नाहर्वा सर्वदा दृशेः ॥
सर्वमूर्तिवियुक्तं यद् यथा खं सूक्ष्ममद्वयम् । तेनाप्यस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम् ॥
ममात्मास्य त आत्मेति भेदो व्योम्नो यथा भवेत् । एकस्य सुषिभेदेन तथा मम विकल्पितः ॥
भेदोऽभेदस्तथा चैको नाना चेति विकल्पितम् । ज्ञेयं ज्ञाता गतिर्गन्ता मय्येकस्मिन् कुतो भवेत् ॥
न मे हेयं न चादेयमविकारी यतो ह्यहम् । सदा मुक्तस्तथा शुद्धः सदा बुद्धोऽगुणोऽद्वयः ॥
इत्येवं सर्वदात्मानां विद्यात् सर्वं समाहितः । विदित्वा मां स्वदेहस्थं ऋषिर्मुक्तो ध्रुवो भवेत् ॥
कृतकृत्यश्च सिद्धश्च योगी ब्राह्मण एव च  । यदैवं वेद तत्त्वार्थमन्यथा ह्यात्महा भवेत् ॥
वेदार्थो निश्चितो ह्येष समासेन मयोदितः । संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP