उपदेशसाहस्री - उपदेश २

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


प्रैषेद्धुमशक्यत्वान् नेति नेतीति शेषितम् । इदं नाहमिदं नाहमित्यद्धा प्रतिपद्यते ॥
इदंधीरिदमात्मोत्था वाचारम्भञगोचरा । निषिद्धात्मोद्भवत्वात् सा न पुनर्मानतां व्रजेत् ॥
पूर्वबुद्धिमबाधित्वा नोत्तरा जायते मतिः । दृषिरेकः स्वयंसिद्धः फलत्वात् स न  बाध्यते ॥
इदंवनमतिक्रम्य शोकमोहादिदूषितम् । वनाद् गन्धारको यद्वत् स्वमात्मानं प्रपद्यते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP