पुष्पमाला स्तवः

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


कल्लोलोल्लसितामृताब्धि लहरी मध्ये विराजन्मणिद्वीपे कल्पक वाटिका परिवृते कादम्ब वाट्युज्ज्वले ।
रत्न स्तम्भ सहस्र निर्मित सभा मध्ये विमानोत्तमे चिन्ता रत्न विनिर्मितं जननि ते सिह्मासनं भावये ॥१ ॥
एणाङ्कानल भानुमण्डल लसत् श्रीचक्र मध्येस्थितां बलार्क द्युति भासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भ वस्त्रान्वितां तां त्वां चन्द्र कलावतम्स मकुटां चारुस्मितां भावये ॥२॥
ईशनादिपदं शिवैक फलकं रत्नासनं ते शुभं पाद्यं कुङ्कुम चन्दनादि भरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर् भक्त्या मया कल्पितं कारुण्यामृत वारिधे तदखिलं सन्तुष्टये कल्पताम् ॥३॥
लक्ष्ये योगिजनस्य रक्षित जगज्जाले विशालेक्षणे प्रालेयाम्बु पटीर कुङ्कुम लसत्कर्पूर मिश्रोदकैः ।
गोक्षीरैरपि नालिकेर सलिलैः शुद्धोदकैर् मन्त्रितैः स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥४॥
ह्रीङ्काराङ्कित मन्त्र लक्षित तनो हेमाचलात् सञ्चितैः रत्नैरुज्ज्वलमुत्तरीय सहितं कौसुम्भ वर्णांशुकम् ।
मुक्ता सन्तति यज्ञ सूत्रममलं सौवर्ण तन्तूत्भवं दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥५
हम्सैरप्यति लोभनीय गमने हारावलीमुज्ज्वलां हिन्दोलद्युति हीर पूरिततरे हेमाङ्गदे कङ्कणे ।
मञ्जीरौ मणि कुण्डले मकुटमप्यर्धेन्दु चूडामणिं नासा मौक्तिकमङ्गुलीय कटकौ काञ्चीमपि स्वीकुरु ॥६॥
सर्वाङ्गे घनसार कुङ्कुम घन श्री गन्ध पङ्काङ्कितं कस्तूरी तिलकञ्च फाल फलके गोरोचना पत्रकम् ।
गण्डादर्शन मण्डले नयनयोर् दिव्याञ्जनं तेऽञ्चितं कण्ठाब्जे मृगनाभि पङ्कममलं त्वत्प्रीतये कल्पताम् ॥७॥
कल्हारोत्पल मल्लिका मरुवकैः सौवर्ण पङ्केरुहैः जाती चम्पक मालती वकुलकैर् मन्दार कुन्दादिभिः ।
केतक्या करवीरकैर् बहुविधैः कॢप्ताः स्रजोमालिकाः सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥८॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलैः यैर्भृङ्गावलि नील कुन्तल भरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोद लीला गृहाण्यामोदाय दशाङ्ग गुग्गुलु घृतैर्धूपैरहं धूपये ॥९॥
लक्ष्मीमुज्ज्वलयामि रत्न निवहोत्भास्वत्त्तरे मन्दिरे मालारूप विलम्बितैर्मणिमय स्तम्भेषु सम्भावितैः ।
चित्रैर्हाटक पुत्रिका कर धृतैः गव्यैर्घृतैर्वर्धितैः दिव्यैर् दीपगणैर् धिया गिरि सुते सन्तुष्टये कल्पताम् ॥१०॥
ह्रीङ्कारेश्वरि तप्त हाटक कृतैः स्थाली सहस्रैर्भृतं दिव्यान्नं घृत सूप शाक भरितं चित्रान्न भेदं तथा ।
दुग्धान्नं मधु शर्करा दधि युतं माणिक्य पात्रे स्थितं माषापूप सहस्रं अम्ब सफलं नैवेद्यं आवेदये ॥११॥
सच्छायैर्वर केतकी दल रुचा ताम्बूल वल्ली दलैः पूगैर्भूरि गुणैः सुगन्धि मधुरैः कर्पूर खण्डोज्ज्वलैः ।
मुक्ता चूर्ण विराजितैर्बहुविधैर् वक्त्राम्बुजामोदनैः पूर्णा रत्न कलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥१२॥
कन्याभिः कमनीय कान्तिभिरलङ्कारामलारार्तिका पात्रे मौक्तिक चित्र पङ्क्ति विलसद् कर्पूर दीपावलिः ।
तत्तत्ताल मृदङ्ग गीत सहितं नृत्यत् पदाम्भोरुहं मन्त्राराधन पूर्वकं सुविहितं नीराजनं गृह्यताम् ॥१३॥
लक्ष्मीर्मौक्तिक लक्ष कल्पित सितच्छत्रं तु धत्ते रसात् इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेण विलोचनाः सुमनसां नृत्यन्ति तद्रागवत् भावैराङ्गिक सात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥१४॥
ह्रीङ्कार त्रय सम्पुटेन मनुनोपास्ये त्रयी मौलिभिः वाक्यैर्लक्ष्यतनो तव स्तुति विधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिण शतं सञ्चार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥१५॥
श्री मन्त्राक्षर मालया गिरि सुतां यः पूजयेच्चेतसा सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्ताम्भोरुह मण्डपे गिरि सुता नृत्तं विधत्ते रसात् वाणी वक्त्र सरोरुहे जलधिजा गेहे जगन्मङ्गला ॥१६॥
इति गिरि वर पुत्री पाद राजीव भूषा भुवनममलयन्ती सूक्ति सौरभ्य सारैः ।
शिवपद मकरन्द स्यन्दिनीयं निबद्धा मदयतु कवि भृङ्गान् मातृका पुष्पमाला ॥१७॥

 इति श्रीमच्छङ्कर भगवत्पाद विरचितः
।मातृका पुष्पमाला स्तवः सम्पूर्णः ॥

N/A

References :
Encoded and roofread by V। Goalakrishnan

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP