अद्वैतरसमञ्जरी

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


।श्री गणेशाय नमः ॥
।श्री गुरुभ्यो नमः ॥
।॥अद्वैतरसमञ्जरी ॥
अखण्डसत्यज्ञानानन्दामृतस्यात्मस्तव-स्तवादिकं कथं कुर्यां करणागोचरत्वतः ॥
स्वभक्तलोकानुजिधृक्षयैवया । समस्तलोकानुगता विराजते । अकादिरूपेण शुकादिवन्दितां । नमामि तं श्रीललितां स्वदेवताम् ॥
गजमुखमुपरिष्टान्मानवाङ्गं त्वधस्ता-नरपरपरमैक्यज्ञापनायभ्युपेत्य । परिलसतिपरस्तान्मोहजालान्महोय-। त्तदिह मम पुरस्तादस्तु वस्तुपशस्तम् ॥
वटतरुनिकटे श्रीदक्षिणामूर्तिरूपं । यदधिवसति सच्चिन्मुद्रया भद्रयार्थम् । परमममृतमन्तेवासिनां सम्प्रदातुं । तदिहवरदमेकं भावये भावशून्यम् ॥
यतीन्द्रमण्डलं ध्यायन्नखण्डरसमण्डलम् । अद्वैतरसमञ्जर्याः कुर्वेद्य सुविकासिनीम् ॥
अबद्धाऽपि सुबद्धैषा सता बद्धसुदृष्टिना । भवेत्सन्तोषवन्तो हि सन्तस्सन्ति समेक्षणाः ॥
पादशून्यपतगायितस्य।मे खेरत्वमतिदुर्लभं खलु । तद्विदोऽपि तदवाप्तुमिच्छत-स्साहसं सहतु सौहृदीजनः ॥
अद्वैतमेव परमार्थतया विवेक्तु-मङ्गीकृतद्विपनराकृतिसन्निवेशः । अद्वैतगोचरमशेषविदोषमन्त- राविष्करोतु वरदो मम विघ्नराजः ॥१॥
अज्ञानविस्फुरदनेकविधात्मभेद । मज्ञानमाश्रिवतस्सुलभा न मुक्तिः । आदर्शगेहममितः प्रतिबिम्बितान्त-र्द्वारं गतस्य न बहिर्गतिरर्भकस्य ॥२॥
शान्त्यादिसाधनवता पुरुषोत्तमेन।सम्प्राप्यते निजपदं वरदेशिकोक्त्या । चोरैरण्यसरिणीं गमितेन पुंसा।देशो निजो हि तदभिज्ञगिरैव गम्यः ॥३॥
भूमा भवानिति गुरूपनिषद्वचोभिः।कर्त्रात्मता गलति सिद्ध्यति भूमभावः । राजात्मजस्य निजतत्वनिबोधनेन।व्याधात्मताविगलनादिव राजभावः ॥४॥
कूटस्थनित्यसुखबोधतनोः प्रतीचोबन्धो विमोचनमिति भ्रम दुर्विलासः । वन्ध्यासुतस्य वपुरादिगुणप्रपञ्च-।स्तत्पञ्चताऽपि सुतरां परिकल्पनैव ॥५॥
आपाततः प्रतिभया जगदस्तिवादः।सत्यं निरूपणविधौ न हि किञ्चिदस्ति । भीरोर्विभाति परितस्तिमिरं पिशाच-।स्तत्रैव दीपकलिकाऽऽनयते किमस्ति ॥६॥
चिज्ज्योतिरेव जगदात्मतया चकास्ति।वस्त्वन्तरं किमपि नास्ति विचार्यमाणे । रज्ज्वौ भ्रमाधिकरणादपि रज्जुसर्प।तत्वान्तरं भवितुमर्हति किं कथञ्चित् ॥७॥
विश्वं समस्तमपि विभ्रममात्रमेत-।दात्मैव सन्नयनन्यसुखप्रकाशः । स्फूर्त्यैव विश्वमपि सत्यमितीर्यते चेत्।को नाम शुक्तिरजतेन धनीनभावि ॥८॥
नास्ति प्रतीत्यवसरे न पुरा न पश्चा-।दाश्चर्यमेतदवभाति तथाऽपि विश्वम् । यद्वा किमद्भुतविवेह महेन्द्रजालं।मायाविकल्पितमिति प्रतिभासते हि ॥९॥
एकोऽपि सन्नयमनेकतया विभाति।भूमा स्वकल्पिततमः पटलानुषङ्गात् । इन्दुर्द्वितीयरहितोऽपि च सद्वितीय-।भावेन भाति पुरुषस्य निजाक्षिदोषात् ॥१०॥
आलोक्यते भुवनचक्रमलातचक्र-।मत्यन्तविभ्रमविजृम्भितमस्थिरं च । दैवात् भ्रमस्यविरतौ समुपस्थितायां।नालोक्यते किल पुरेव पुनस्तदेव ॥११॥
गन्धर्वपत्तनमिदं जगदव्यवस्थं।चैतन्यनामनि विहायसि नश्चकास्ति । विद्योतते यदि च विद्युदिवात्मविद्या।सद्यस्तिरोभवति सर्वमिदं तदैव ॥१२॥
आरोपितस्य जगतः प्रविलापनेन।चित्तं शिवात्मकतया परिशिष्यते नः । शत्रून् निहत्य हतयिन्तुरधोनिप्रातात्।गन्धद्विपो भवति केवलमद्वितीयः ॥१३॥
अद्यास्तमेतु वपुराशितारमास्तां।कस्तावतापि मम चिद्वपुषो विशेषः । कुम्भेऽपि नश्यति चिरं समवस्थिते वा।कुम्भाम्बरस्य नहि कोऽपि विशेषलेशः ॥१४॥
सङ्कल्पमात्रसविकल्पितमूर्तिविश्वं।विश्वं च सत्यमिति मूर्च्छितमन्दबुद्धिः । चिन्ताप्रकर्षजनितां वनितां विदित्वा।शैवेति वल्गति यथा चिरविप्रयुक्तः ॥१५॥
स्वस्ये मयि स्वरससत्यसुखावबोधे।व्यामोहनाज्जगदिति व्यपदिश्यते यत् । अन्यत्र कुत्रचिददृष्टमरूपरूप-।मस्थानचित्रमिति निश्चिनुमस्तदेतत् ॥१६॥
आध्यासिकस्फुरणभेदतिरोहितोऽपि।चिद्धातुरेकरसतां न जहाति जातु । नानाचराचरविचित्रविचित्रितोऽपि।चित्रः पटो न पटभावमपास्यति स्वम् ॥१७॥
सच्चित् सुखात्मकमखण्डितमात्मतत्त्वं।मन्येत कश्चिदहमित्यतिनिश्चितार्थम् । देहेन्द्रियादकमपि विभ्रमवासनाभि।व्याप्तो ममाहमितियद्वदविद्वदात्मा ॥१८॥
विश्वं मृषा विरसमित्यवधार्य धैर्य-।मास्वाद्यते मुनिभिरन्तरसौ रसात्मा । सन्तापजं मरुमरीचिरसं निरस्य।संसेव्यते सुमतिभिस्सुरसिन्धुपूरः ॥१९॥
एकान्तसन्निहितमीदृशमात्मतत्त्वं।लोका विमूढमतयो बत नाद्रियन्ते । आकाशगोचरमशेषजगत्प्रकाशंघूका न भास्करमुदीक्षितुमुत्सहन्ते ॥२०॥
आनन्दविस्फुरणरूपमपि प्रपञ्च-।मन्यं विभाव्य परितापमुपैति मुग्धः । दीपादिषु स्ववपुषः परिदृश्यमानां।छायां विगाह्य परिमुह्यति किं न बालः ॥२१॥
माया स्वकीयवियदादिविकारजालै-।र्नात्मानमन्यथयितुं प्रभवत्यसङ्गम् । आधारपुष्करपलाशकमम्बुधारा।स्वीयैः किमार्द्रयितुमर्हति शीकरौघैः ॥२२॥
आभासमात्रतनवो जगतीविकल्पा मां न स्पृश्यन्त्यपि विमुक्तसमस्तसङ्गम् । आरोपिता मलिनतादिविचित्रधर्मा।लिम्पन्ति किं नु विमलं वियदन्तरालम् ॥२३॥
स्वप्नस्सुषुप्तिरथजाग्रदिति ह्यवस्था-।स्तिस्रोऽपि शश्वदुदयास्तमयैरुपेताः । निर्मोकराजय इवोरगराजभोगे।मय्येव साक्षिणि विभान्त्यनुवर्तमाने ॥२४॥
स्वप्नः प्रजाग्रदिति शब्दकृतो विशेषो।मायामयत्वमुभयोरपि तुल्यमेव । प्रत्यग्परागिति नामकृतो विकल्पः।सत्यावबोधसुखतां तु तयोस्स्वरूपम् ॥२५॥
सर्वेन्द्रियोपरमशान्तजगद्विकल्पाः।स्वानन्दमात्रपरिशेषितचैत्यबोधे । ते जाग्रतोऽप्यनुभवन्ति सुषुप्त्यवस्थां।क्रीडन्ति ये सततमात्मनि सत्यबोधे ॥२६॥
कर्तेति कायिकविचेष्टितदर्शिनो मां।गृह्णन्ति चेत् किमु यथैव तथा भवामि । पारिप्लवोऽयमिति पामरधीगृहीत-।श्चन्द्रस्तथा नहि चलाम्बुदसन्निकृष्टः ॥२७॥
मिथ्या समुल्लसतु नाम जगद्विचित्र-।मेतावता विमलतत्वविदो न हानिः । स्वप्ने भयङ्करगजादिनिरीक्षणेऽपि।न स्वाप्नकत्वमनुसन्धधतोऽस्ति भीतिः ॥२८॥
अत्यन्तमेतदसदित्यपि चाव्यवस्थं।मय्यात्मदृष्टिरनुवर्तत एव लोकम् । नास्त्यत्र वक्त्रमिति निश्चितवानपि द्रा-।गादत्त एव मुकुरं मुखदर्शनाय ॥२९॥
उद्बोधितोऽपि कबले कबले जनन्या।निद्रालसश्शिशुरिवाविदितान्यभावः । आलोकयन्नपि बहिर्जगदिन्द्रजाल-।मन्तः कयापि कलया न परिच्युतोऽस्मि ॥३०॥
दृश्ये स्फुटीभवति नेक्ष्यत एव भूमा।भूम्नि स्फुटीभवति नेक्ष्यत एव दृश्यम् । द्वीपान्तरे स्फुरति भूमिरियं न दृश्या।भूमण्डले स्फुरति तच्च तथा न दृश्यम् ॥३१॥
बोधे शनैरुपचयं प्रतिपद्यमाने।विच्छिद्यते हृदि तदा विमलं भ्रमोऽपि । चन्द्रे कलाभिरनुवासरमेधमाने।मन्दीभवत्यपि यथैव महान्धकारः ॥३२॥
ब्रह्मानुभूतिरसनिर्भरिते मुनीन्द्रे।कर्मानुबन्धविधयो विमुखीभवन्ति । सिद्धोपदर्शितरसायनपानतृप्ते।किन्नु व्यपाकविषया विधयः क्रमन्ते ॥३३॥
सर्वात्मतामुपगतोऽपि मुनिस्समाधिं पूर्वानुवृत्तमयते समयापनुत्यै । पर्याप्तसर्वविभवः क्षितिपोऽपि काल-।निर्यापणाय जुषते चतुरङ्गलीलाम् ॥३४॥
आत्मज्ञमस्तमितसर्वविधिप्रवृत्ति-।मानन्दयन्ति निगमाभिमता निषेधाः । व्यापारमात्रविमुखस्य महालसस्य।माशब्दकव्यवहृतानि मनोहराणि ॥३५॥
तत्त्वानुचिन्तनपरो मुनिसार्वभौमः।स्वच्छन्दतो व्यवहरन्नपि नानुयोज्यः । साम्राज्यमेत्य हि यथारुचि वर्तमानो।राजा प्रजाभिरनुयोक्तुमशक्य एव ॥३६॥
प्रारब्धजामधिकसम्पदमापदं वा।भुञ्जान एव पुरुषः परिशुद्धियेति । किं वाऽऽहितुण्डिकगृहीततनुर्भुजङ्ग-।स्तत्क्लृप्तदण्डनविधिं परिहर्तुमीष्टे ॥३७॥
पूर्वोत्तरार्जितशुभाशुभकर्मभिस्स्व-।सम्पद्विपश्च न भवेत् परमार्थदृष्टेः । जात्योषरस्य धनवर्षजलाभिषेकै-।रत्योष्मणा च नहि सस्यविवृद्धिहानी ॥३८॥
प्रारब्धकर्मपरिपाकवशंवदो न।क्लिश्नाति निश्चितपरावधिरात्मवेदी । ग्रामान्तमार्गपरिमाणविदध्वनीनो।मध्येपथं न हि विषीदति दुःखितोऽपि ॥३९॥
अन्तर्बहिश्च परमार्थतयानुपश्यन्।न क्लिश्यति व्यसनमुत्कटमप्युपेतः । धीरः किलाहमुखे विजयैकदृष्टिः।प्रत्यर्थिभिः प्रमथितोऽपि न विक्लवस्स्यात् ॥४०॥
प्रापञ्चिकस्तु विभवः परमाद्भुतोऽपि।धीरं न रञ्जयति दृष्टतदीयतत्वम् । स्त्रीवेषभूषिततनुः पुरुषो विलासै-।स्तज्ञं युवानमपि मोहयितुं हि नालम् ॥४१॥
अन्तर्निरन्तरनिगूढनिजात्मतत्वो।न प्रागिव व्यसनितां विषयेषु धत्ते । भाग्यात् कुतश्चिदपि लब्धनिधिर्मनस्वी किं पूर्ववत् कृपणतामुररीकरोति ॥४२॥
अध्यास्थितस्वमहिमानमलक्रिया व-।दाध्यात्मिकाश्शुभगुणास्स्वयमाविशन्ति । स्वाधीनिते सुहृदि राजनि तस्य भृत्या।एतेऽपि च स्वयमुपेत्य तमाश्रयन्ते ॥४३॥
अज्ञानमेव न कुतो जगतः प्रसङ्गो।जीवेशदेशिकविकल्पकथाऽपि दूरे । एकान्तनिर्मलचिदेकरसस्वरूपं।ब्रह्मैव केवलमहं परिपूर्णमस्मि ॥४४॥
इति श्रीमत्परमहंस परिव्राजक सदाशिव ब्रह्मेन्द्र विरचिता अद्वैतरसमञ्जरी सम्पूर्णा ॥

N/A

References :
Proofread by।: Sunder Hattangadi

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP