द्वितीयप्रपाठकः - चतुर्थी दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


उद्धेदभि श्रुतामघं वृषभं नर्यापसं ।
अस्तारमेषि सूर्य ॥१२५॥
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
सर्वं तदिन्द्र ते वशे ॥१२६॥
य आनयत्परावतः सुनीती तुर्वशं यदुं ।
इन्द्रः स नो युवा सखा ॥१२७॥
मा न इन्द्राभ्याऽऽ३ दिशः सूरो अक्तुष्वा यमत ।
त्वा युजा वनेम तत् ॥१२८॥
एन्द्र सानसिं रयिं सजित्वानं सदासहं ।
वर्षिष्ठमूतये भर ॥१२९॥
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वृत्रेषु वज्रिणं ॥१३०॥
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
तत्राददिष्ट प्ॐस्यं ॥१३१॥
वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन् ।
विद्धी त्वा३स्य नो वसो ॥१३२॥
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥१३३॥
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तदा भर ॥१३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP