प्रथमप्रपाठकः - द्वितीया दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
अमैरमित्रमर्दय ॥११॥
दूतं वो विश्ववेदसं हव्यवाहममर्त्यं ।
यजिष्ठमृञ्जसे गिरा ॥१२॥
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन् ॥१३॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयं ।
नमो भरन्त एमसि ॥१४॥
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकं ॥१५॥
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
मरुद्भिरग्न आ गहि ॥१६॥
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
सम्राजन्तमध्वराणां ॥१७॥
और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
अग्निं समुद्रवाससं ॥१८॥
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
अग्निमिन्धे विवस्वभिः ॥१९॥
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरं ।
परो यदिध्यते दिवि ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP