संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसहृदयतंत्र| अध्याय ८ रसहृदयतंत्र अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ रसहृदयतंत्र - अध्याय ८ प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है। Tags : chemistrygovind bhagvadpadrasahridaytantraVedआयुर्वेदगोविन्द भगवतपादमुग्धावबोधिनीरसहृदयतन्त्र अध्याय ८ Translation - भाषांतर जीर्णाभ्रको रसेन्द्रो दर्शयति घनानुरूपिणीं छायां ।कृष्णां रक्तां पीतां सितां तथा संकरैर्मिश्रां ॥१॥कृष्णाभ्रकेण बलवदसितरागैर्युज्यते रसेन्द्रस्तु ।श्वेतै रक्तैः पीतैर्वह्नेः खलु वर्णतो ज्ञेयः ॥२॥अथ निजकर्मे वर्णं न जहाति यदा स रज्यते रागैः ।क्रमशो हि वक्ष्यमाणैर्निर्णिक्तो रंजनं कुरुते ॥३॥बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।बन्धश्च सारलोहे सारकमथ नागवंगाभ्यां ॥४॥क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते क्षणाद्ग्रासः ।हेम्नो योनिस्तीक्ष्णं रागान्गृह्णाति तीक्ष्णेन ॥५॥(तीक्ष्णलोहः: चारण, जारण) तदपि च दरदेन हतं कृत्वा माक्षिकेण रविसहितं ।वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥६॥(रञ्जनः: ) कान्तं वा तीक्ष्णं वा काञ्चीं वा वज्रसस्यकादीनां ।एकतमं सर्वं वा रसरंजने संकरोऽभीष्टः ॥७॥कुटिले बलमभ्यधिकं रागस्तीक्ष्णे तु पन्नगे स्नेहः ।रागस्नेहबलानि तु कमले शंसन्ति धातुविदः ॥८॥सर्वैरेभिर्लोहैर्माक्षिकनिहतैस्तथा द्रुतैर्गर्भे ।विडयोगेन तु जीर्णो रसराजो रागमुपयाति ॥९॥तालकदरदशिलाभिः स्नेहक्षाराम्ललवणसहिताभिः ।समकद्विगुणत्रिगुणान्पुटो वहेद्वंगशस्त्रादीन् ॥१०॥रक्तस्नेहनिषेकैः शेषं कुर्याद्रसस्य कृष्टिरियं ।चारणजारणमात्रात्कुरुते रसमिन्द्रगोपनिभं ॥११॥अथवा केवलं अमलं कमलं दरदेन वापितं कुरुते ।त्रिगुणं हि चीर्णजीर्णं लाक्षारससन्निभं सूतं ॥१२॥रक्तगणगलितपशुजलभावितताप्यगन्धकशिलानां ।एकेन वापितमृतं कमलं रञ्जयति रसराजं ॥१३॥बाह्यो गन्धकरागो विलुलितरागे मनःशिलाताले ।माक्षिकसत्वरसकौ द्वावेव हि रञ्जने शस्तौ ॥१४॥क्रमवृत्तौ रविरसकौ संशुद्धौ मूकमूषिकाध्मातौ ।त्रिगुणं चीर्णो जीर्णो हेमाभो जायते सूतः ॥१५॥अथ कृष्णाभ्रकचूर्णं पुटितं रक्तं भवेत्तथा सकलं ।त्रिगुणं चीर्णो जीर्णो हेमद्रुतिसन्निभः सूतः ॥१६॥त्रिगुणेन माक्षिकेण तु कनकं च मृतं रसकतालयुतं ।पटुसहितं तत्पक्वं हण्डिकया यावदिन्द्रगोपनिभं ॥१७॥तच्चूर्णं सूतवरे त्रिगुणं चीर्णं हि जीर्णं तु ।द्रुतहेमनिभः सूतो रञ्जति लोहानि सर्वाणि ॥१८॥(बीज्जारण् का महत्त्व्) पत्रादष्टगुणं सत्वं सत्वादष्टगुणा द्रुतिः ।द्रुतेरष्टगुणं बीजं तस्माद्बीजं तु जारयेत् ॥१९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP