श्रीनृसिंहार्चनपद्धतिः - पद्धतिः ५

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते.


ममसनस्तपापक्षयद्वारा श्रीलक्ष्मीनृसिंहप्रीत्यर्थ नृसिंहमन्त्रांगत्वेन जपे विनियोगः ॥
अथन्यासः ॥
र्‍हीं अंगुष्ठाभ्यां नमः श्रीं तर्जनीभ्यां क्लीं मध्यमा र्‍हीं अनामिका, श्रीं कनिष्ठिका. क्लीं करतल. ॥
एवं ह्रदयादि ॥ अथध्यानें ॥ शंखचक्रगदा - पद्मकुम्भादर्शाष्जपुस्तकम् ॥
बिभ्रन्तां मेघचपलावणी लक्ष्मीं हरिं भजेत्॥ इति ध्यात्वा ॥
ॐ र्‍हीं श्रीं क्लीं आम क्लीं श्रीं र्‍हीं केशवकीर्तिभ्यां शिरसि ॥
ॐ र्‍हीं श्री क्लीं आः क्लीं श्री र्‍हीं नारायणकान्तिभ्यां. मुखे ॥
ॐ ३ इं ३ माधवतुष्टिभ्यां. द २ त्रे ॥ ॐ ३ ईं ३ गोविन्द पुष्टिभ्यां. वा. त्रे ॥
ॐ ३ उं ३ विक्कुधृतिभ्यां द. र्णे ॥ ॐ ३ ऊं ३ मधुसूदनशान्तिभ्यां. वा. र्णे ॥
ॐ ३ ऋं ३ त्रिविक्रमक्रियाभ्यां द. सि ॥ ॐ ३ ऋं ३ वामनादयाभ्यां. वा. सि ॥
ॐ ३ लृं ३ मेधा श्रीधराभ्यां.द.डे ॥ ॐ ३ लृं ३ ह्रषिकेशहर्षाभ्यां. वा. डे ॥
ॐ ३ एं ए पद्मनाभाय श्रद्धाभ्यां . ऊ. ष्ठे ॥ ॐ ३ ऐं ३ दामोदरलज्जाभ्यां. अधरोष्ठे ॥
ॐ ३ ओं ३ वासुदेवलक्ष्मीभ्यां. ऊं. क्तौ ॥ ॐ ३ औं ३ संकर्षणसरस्वतीभ्यां.अ.क्तौ ॥
ॐ ३ अं ३ प्रद्युम्नप्रीतिभ्यां मूर्ध्नि ॥ ॐ ३ अ ३ अनिरुद्धतिभ्यां. मुखे ॥
ॐ ३ कं ३ चक्रिजपाभ्यां. द. ले ॥ ॐ ३ खं ३ नदीदुर्गाभ्यां द. रे ॥
ॐ ए गं ३ शाङ्‌‍र्गप्रभाभ्यां. द. धे ॥ ॐ ३ घं ३ खड्‌गीसत्याभ्यां. द. ले ॥
ॐ ३ ङ्‌ ३ शड्‌खीचण्डाभ्यां.द.ग्रे ॥ ॐ ३ चं ३ हा प्लिवाणिभ्यां.वा. ले ॥
ॐ ३ छं ३ मुसलिविलासिनीभ्यां. वा. रे ॥ ॐ ३ जं ३ शूलिं विजयाभ्यां. वा. धे ॥
ॐ ३ ॐ ३ झं ३ पाशी विरजाभ्यां.वा.ले ॥ ॐ ३ भं ३अंकुशीविश्वाभ्यां.वा. ग्रे ॥
ॐ ३ टं ३ मुकुन्दविनदाभ्यां. द. ले ॥ ॐ ३ ठं ३ नन्दजसुनंदाभ्यां.द.नि ॥
ॐ ३ डं ३ नदीस्मृतिभ्यां.द. ल्फे ॥ ॐ ३ ढं ३ नरऋंध्वीभ्यां. द. ले ॥
ॐ ३ णं ३ नरकजित्ससमृद्धिभ्यां.द.ग्रे ॥ ॐ ३ तं ३ हरिशुद्धिभ्यां वा. ले ॥
ॐ ३ थं ३ कृष्णबुद्धिभ्यां.वा.नि ॥ ॐ ३ दं ३ सत्यमुक्तिभ्यां. वा. ल्फे ॥
ॐ ३ धं ३ सात्वतमातिभ्यां.वा. ल्फे ॥ ॐ ३ नं ३ शौरिक्षमाभ्यां.वा. ग्रे॥
ॐ ३ पं ३ पशुरमाभ्यां. दक्षिणपार्श्वे ॥ ॐ ३ फं ३ जनार्दन उमाभ्यां वा. र्श्वे ॥
ॐ ३ बं ३ भूधरक्लेदिनीभ्यां. पृष्ठे ॥ ॐ ३ भं ३ विश्वमूर्ति क्लिन्नाभ्यां. नाभौ ॥
ॐ ३ मं ३ वैकुण्ठवसुधाभ्यां जठरे ॥ ॐ ३ यं ३ त्वगात्मनेभ्यां पुरुषोत्तमवसुधाभ्यां. ह्रदये ॥
ॐ ३ रं ३ असृगात्मभ्यां. बलिपराभ्यां. द. से ॥
ॐ ३ लं ३ मांसात्मभ्यां. बालानुजपरायणाभ्यां. ककुदि ॥
ॐ ३ वं ३ मेदात्मभ्यां. वालसूक्ष्माभ्यां.वा.से ॥ ॐ ३ शं ३ अस्थात्मभ्यां. वृषघ्नसंध्याभ्यां. ह्र. रे ॥
ॐ ३ षं ३ मन्नात्मभ्यां. वृषप्रभाभ्यां. ह्र. रे ॥ ॐ ३ सं ३ सुक्रामत्भ्यां. हं-स प्रभाभ्यां ह्र. दे ॥
ॐ ए ळं ३ मेधाविमलाभ्यां. ह्र. ॥ ॐ ३ हं ३ वाराहनिशाभ्यां. ह्र. दे ॥ नाभौ ॥
ॐ ३ क्षं ३ नृसिंहविद्युम्नाभ्यां. ह्र. खे ॥
इति केशवादिमातृकान्यासः ॥

अथ पीठन्यासः ॥ मं मण्डूकाय मूलाधारे ॥ कं कालाग्नि रुद्राय. स्वाधिष्ठाने ॥
अं आधारशक्यते. ह्रदये ॥ तत्रैव ॥
कूर्माय. अं. अनन्ताय. पं पृथिव्यै. सुं सुधासिन्धवे. श्वें श्वेतद्वीपाय. कं कल्पवृक्षाय.
मं मणिमण्डपाय. हं हेमपीठाय. धं धर्माय. दक्षांसम् ॥ ज्ञां ज्ञानाय. वामांसे ॥
वं वैराग्याय. वामोरौ ॥ एं ऐश्वर्याय. दक्षोरौ ॥ अं अधर्माय. मुखे ॥
अं अज्ञानाय. वामपार्श्वे ॥ अं अवैराग्याय. नाभौ ॥ अं अनैश्वर्याय.द.पार्श्वे ॥
अं अनन्ताय. वामपार्श्वे ॥ हं मध्ये ॥ तं तत्वमयाय. अं आनन्दकन्दाय.
सं सविन्नालाय. विं विकारमयकेसरिभ्यो. प्रं प्रकृतिमयत्रेभ्यो.
पं पंचाशद्वर्णकर्णिकायै. उपर्युपरि तत्रैव द्वादशकलात्मने सूर्यमण्डलाय.
षोडशकलात्मने सोममण्डलाय. दशकलात्मने वन्हिमण्डलाय.
प्रबोधनात्मने संसत्वाय. प्रकृतायात्मनेरजसे. मोहात्मते तं तमसे.
अं आत्मने. प्रबोधनात्मने. र्‍हां ज्ञानात्मने. मां मायातत्वाय.
विं विद्यातत्वाय. कं कलातत्वाय पं परतत्वाय. ततःह्रत्पद्माष्टदलेषु मध्ये च प्रदक्षिण्यै नमः ।
अं विमलायै. उत्कर्षिण्यै. ज्ञायायै क्रियायै. योगायै. प्रगृह्यै. सत्यायै. ईशितायै. अनुग्रहायै. ॥
इति पीठन्यासः ॥

अस्य श्री एकाक्षरी मन्त्रस्य । अत्रिऋषये नमः । शिरसि । गायत्री छन्दसे नमः । मुखे ।
श्री लक्ष्मीनृसिंह देवतायै ह्रदये ॥ ममसमस्तपापक्षयद्वारा श्रीलक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः ॥
क्ष्रां अंगुष्ठाभ्यां. क्ष्रीं तर्जनीभ्यां. क्ष्रुं मध्यमा. क्ष्रें अनामिका. क्ष्रैं कनिष्ठिका क्ष्रः करतलपृष्ठाभ्यां.॥
एवं ह्रदयादि न्यासः ॥ अथ वर्णन्यासः ॥ क्षौं नमः मूर्ध्नि ॥ मूलं ललाटे ॥ म.द.त्रे. ॥
मू. वामनेत्रे ॥ मू. द. यत्रे ॥ मू.वा.र्णे ॥ मू.द.डे॥ मू.वा.डे॥ मू.द.सि ॥ मू.वा.सि ॥
मू.आ.स्थे ॥ मू.द.ले ॥ मू.वा.ले ॥ मू.द.रे ॥ मू.ध.धे ॥ मू.वा.धे ॥ मू.द.ने ॥
मू.वा.ने ॥ मू.ह्रदये ॥ मू. नाभौ ॥ मू.क.घां ॥ मू. गुह्ये ॥ मु.द.ले ॥ मू.द.नि ॥
मू. ॥ मू. दक्षिणगुल्फे ॥ मू.द.ले ॥ मू.द.ले ॥ मू.द.ग्रे ॥ एवमेव वामपादे ॥
मूलं व्यापकेन सर्वांगे ॥ इति वर्णन्यासः ॥
विस्तारेणालं अनेन कृतेन यथाशक्त्या न्यासजपारव्येन कर्मणा श्रीनृसिंहः प्रीयताम् ॥
अथातर्यजनम् ॥
तत्र पूर्ववत‌ ॥ ऋष्यादि षडंग कृत्वा । श्रीलक्ष्मीनृसिंह ध्यायेत्॥  
क्षीराब्धौ वसुमुख्यदेवनिकरैरग्रादिसंविष्टितः । चंक्र शंखगदाम्बुजं निजकरैर्बिभ्रन् त्रिनेत्रस्थितः ॥
सर्पाधीशफणातपत्रलसितः पीताम्बरालंकृतः । लव्ष्म्याश्लिष्ट कलेवरो नरहरिस्ताम नीलकण्ठो मुदे ॥१॥
इति ध्यात्वा मानसोपचारैः पूजयेत्॥ यथा ह्रदि हस्तं दत्वा ॥ लक्ष्मीनृसिंहाभ्यां नमः ।
लं पृथिव्यात्मकं गन्धं कल्पयामि ॥ इत्यं - गुष्ठेन कनिष्ठिकां स्पृस्येत् ॥
लक्ष्मीनृसिंहाभ्यां. खं आकाशतत्वात्मंक धूपं. तथैव स्पृशेत्॥
लक्ष्मीनृसिहाभ्यां रं वह्रितत्वात्मकं दीपं. मध्यमांगुष्ठं. ॥
लक्ष्मीनृसिंहाभ्यां. वं अमृतात्मंक नैवेद्यं सुधा इत्यनामिकयांगुष्ठम् ।
श्री लक्ष्मीनृसिंहाभ्यां सं सर्वात्मकं ताम्बूलम् ॥ इति सर्वाभिरंगुलीभिः ॥
इतिस्म्पूज्यांतवैश्वदेव्म कुर्यात्॥ यथा ॥
स्वाधिष्ठानगते कुण्डे त्रिकोणप्रणवेन चिद्रूपवन्हिप्रज्वाल्य तत्राहन्तादिकं नयेत्।
अहंतासत्य पैशुन्यकामक्रोधादिकं हविः ॥ मन एव स्त्रुवः पोक्तः सुषुम्नासृगुदीरिता ॥
मूलेन ॥ अहंता जुहोमि स्वाहा ॥ मू. असत्यं जूहोमि स्वाहा ॥
पैशुन्यं जूहोमि स्वाहा ॥ मू. काममहं महं जूहोमि स्वाहा ॥
मू. क्रोधमहं जूहोमि स्वाहा ॥ मू. मदमदं जूहोमि स्वाहा ॥
मू. मात्सर्यं जूहोमि स्वाहा ॥ इति अन्ते वैश्वदेवं कृत्वा ॥
यथाशक्त्या मूलं प्रजप्य वक्ष्यमाणनिवेदनमन्त्रेण जप निवेद्य बहिर्यजंन कृत्वा ॥
यथा ॥ आदौ पात्रस्थापनम् ॥ तत्रादौ अभिषिकार्थं कलशस्थापनम् ॥
अष्टगन्धादिना स्ववामे त्रिकोणषट्‌कोणवृत्तचतुरस्त्रमण्डलं कुर्यात्॥
अष्टगन्धमाह ॥ चन्दनागरुन्हीबेरकुष्ठकुमसेव्यकाः ॥ जयमासामुरमिति विष्णोर्गन्धाष्टंक विदुः ॥१॥
एवं मण्डलं कृत्वा ॥ दशकलात्मने वन्हिमण्डलयनमः इति वन्हिमण्डलं गन्धादिभिः सम्पूज्य ॥
तत्र अस्त्रायफडिति प्रक्षालितमाधांर संस्थाप्त तदुपरि अस्त्रप्रक्षालितं कलशपांत्र प्रतिष्ठाप्य ॥
द्वादशकलात्मने सूर्यमण्डलाय नम इति सम्पूज्य ॥ वैदिकमन्त्रैर्मातुकाभिश्च जलमापूर्य ॥
गंगेच यमुनेचैवेति श्लोकं पठेत्॥
इति क्रोमिति अंकुशमुद्रया तत्र सवितृमण्डलातीर्थानि आहाह्य गन्धदिभिः सम्पूज्य ।
ऊं षोडशकलात्मने चन्द्रमण्डलाय नम इति चन्द्रमण्डलं सम्पूजयेत्इति ॥
कलशस्थापनम् ॥ अथ सामान्यर्घ्याविधिः ॥
कलशोदकेन भुवं प्रोक्ष्य पूर्ववत मण्डलं प्राग्वत्संम्पूज्य ॥
पूर्ववदाधारं संस्थाप्य तदुपरि प्राग्वत्॥
प्रक्षालितसामान्यार्घ्यं पात्रं संस्थाप्य पूर्ववत्सूर्यमण्डलं सम्पूज्य ॥ मूलेन जलमापूर्य ॥
पूर्ववत्तीर्थान्यावाह्य ॥ षोडशकलं चंद्रमा सम्पूज्य यमिति सामान्यर्घ्याविधिः ॥
अथ शंखस्थापनम् ॥
यथासामान्यार्घ्यादकेन वा षट्‌कोणत्रिकोणचत्तुरस्त्रं मण्डलं
कृत्वा शंखमुद्रया संस्तभ्य तत्राग्न्यादिषु षडंगैः पूजयेत्॥ यथा ॥
आग्नेया ह्रदयाय नमः ॥
ईशान्यां शिरोदेवतायै नैऋत्यां शिखायै देवतायै. वायव्यां कवचदेवतायै.
मध्ये नेत्रदेवतायै.चतुर्दिक्षु अस्त्रदेवतायै. इति सम्पूज्यास्त्राय फडिति प्रक्षालितमाधारम् ॥
वह्रिमण्डलाय दशकलात्मने नमः ॥ इत्याधांर संस्थाप्य ॥
तत्राष्टदिक्षु वह्रेर्दशकलाः पूजयेत्॥ यं धूम्रायै. रं ऊष्मायै. लं ज्वालिन्यै.
शं विस्फुलिंगिन्यै. षं सुश्रियै सुं सुरुपायै. हं कपिलायै. ळं हव्यवाहनायै.
क्षं कव्यवाहनायै. इति सम्पूज्य ॥ अग्निर्मूर्ध्दा दिवः ककुदिति मन्त्रं पठेत्॥
ततः अस्त्रायफडिति शंक्षाल्य ॐ क्लीं महाजलचराय फुं फट् स्वाहा ॥
पांचजन्याय नमः ॥ इति मन्त्रेण शंखसामान्योर्घ्योदकेन प्रक्षाल्याधारे संस्थाप्य ॥
द्वादशकलात्मने अं अर्कमण्डलाय. इति सम्पूज्य ॥ सूर्यद्वादशकलाः पूजतेत्॥
कं भं तपिन्यै. खं भं तापिन्यै. गं फं धूम्रायै. घं पं मरीच्यै.
ङं नं ज्वालिन्यै. चं धं रुच्यै. छं दं सुषुम्नायै. जं थं भोगदायै. इति सम्पूज्य ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP